1
[ṣ]
ye sarpāḥ sarpasatre 'smin patitā havyavāhane
teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja
[ष्]
ये सर्पाः सर्पसत्रे 'स्मिन् पतिता हव्यवाहने
तेषां नामानि सर्वेषां श्रोतुम् इच्छामि सूतज
2
[s]
sahasrāṇi bahūny asmin prayutāny arbudāni ca
na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
[स्]
सहस्राणि बहून्य् अस्मिन् प्रयुतान्य् अर्बुदानि च
न शक्यं परिसंख्यातुं बहुत्वाद् वेदवित्तम
3
yathā smṛtitu nāmāni pannagānāṃ nibodha me
ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
यथा स्मृतितु नामानि पन्नगानां निबोध मे
उच्यमानानि मुख्यानां हुतानां जातवेदसि
4
vāsukeḥ kulajāṃs tāvat pradhānyena nibodha me
nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
वासुकेः कुलजांस् तावत् प्रधान्येन निबोध मे
नीलरक्तान् सितान् घोरान् महाकायान् विषोल्बणान्
5
koṭiko mānasaḥ pūrṇaḥ sahaḥ paulo halīsakaḥ
picchilaḥ koṇapaś cakraḥ koṇa vegaḥ prakālanaḥ
कोटिको मानसः पूर्णः सहः पुलो हलीसकः
पिच्छिलः कोणपश् चक्रः कोण वेगः प्रकालनः
6
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ
ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
हिरण्यवाहः शरणः कक्षकः कालदन्तकः
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्
7
takṣakasya kule jātān pravakṣyāmi nibodha tān
pucchaṇḍako maṇḍalakaḥ piṇḍa bhettā rabheṇakaḥ
तक्षकस्य कुले जातान् प्रवक्ष्यामि निबोध तान्
पुच्छण्डको मण्डलकः पिण्ड भेत्ता रभेणकः
8
ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
śilī śala karo mūkaḥ sukumāraḥ pravepanaḥ
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः
शिली शल करो मूकः सुकुमारः प्रवेपनः
9
mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ
ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
मुद्गरः शशरोमा च सुमना वेगवाहनः
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्
10
pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ
vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
पारावतः पारियात्रः पाण्डरो हरिणः कृशः
विहंगः शरभो मोदः प्रमोदः संहताङ्गदः
11
airāvata kulād ete praiviṣṭā havyavāhanam
kauravya kulajān nāgāñ śṛṇu me dvijasattama
अैरावत कुलाद् एते प्रैविष्टा हव्यवाहनम्
कुरव्य कुलजान् नागाञ् शृणु मे द्विजसत्तम
12
aiṇḍilaḥ kuṇḍalo muṇḍo veṇi skandhaḥ kumārakaḥ
bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau
अैण्डिलः कुण्डलो मुण्डो वेणि स्कन्धः कुमारकः
बाहुकः शृङ्गवेगश् च धूर्तकः पातपातरु
13
dhṛtarāṣṭra kule jātāñ śṛṇu nāgān yathātatham
kīrtyamānān mayā brahman vātavegān viṣolbaṇān
धृतराष्ट्र कुले जाताञ् शृणु नागान् यथातथम्
कीर्त्यमानान् मया ब्रह्मन् वातवेगान् विषोल्बणान्
14
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāra mukhamecakau
pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ
शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकु
पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर् हरिः
15
āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ
bhairavo muṇḍavedāṅgaḥ piśaṅgaś codra pāragaḥ
आमाहठः कोमठकः श्वसनो मानवो वटः
भैरवो मुण्डवेदाङ्गः पिशङ्गश् चोद्र पारगः
16
ṛṣabho vegavān nāma piṇḍāraka mahāhanū
raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭa rākṣasau
ऋषभो वेगवान् नाम पिण्डारक महाहनू
रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसु
17
varāhako vāraṇakaḥ sumitraś citravedakaḥ
parāśaras taruṇako maṇiskandhas tathāruṇiḥ
वराहको वारणकः सुमित्रश् चित्रवेदकः
पराशरस् तरुणको मणिस्कन्धस् तथारुणिः
18
iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
pradhānyena bahutvāt tu na sarve parikīrtitāḥ
इति नागा मया ब्रह्मन् कीर्तिताः कीर्तिवर्धनाः
प्रधान्येन बहुत्वात् तु न सर्वे परिकीर्तिताः
19
eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
एतेषां पुत्रपुत्रास् तु प्रसवस्य च संततिः
न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः
20
sapta śīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare
kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ
सप्त शीर्षा द्विशीर्षाश् च पञ्चशीर्षास् तथापरे
कालानलविषा घोरा हुताः शतसहस्रशः
21
mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ
yojanāyāma vistārā dviyojanasamāyatāḥ
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः
योजनायाम विस्तारा द्वियोजनसमायताः