1
[j]
bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me
icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ
[ज्]
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरो 'यं मतो मे
इच्छाम्य् अहं वरम् अस्मै प्रदातुं; तन् मे विप्रा वितरध्वं समेताः
2
[sadasyāh]
bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat
sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram
[सदस्याह्]
बालो 'पि विप्रो मान्य एवेह राज्ञां; यश् चाविद्वान् यश् च विद्वान् यथावत्
सर्वान् कामांस् त्वत्त एषो 'र्हते 'द्य; यथा च नस् तक्षक एति शीघ्रम्
3
[s]
vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca
hotā vākyaṃ nātihṛṣṭāntar ātmā; karmaṇy asmiṃs takṣako naiti tāvat
[स्]
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततो 'भ्युवाच
होता वाक्यं नातिहृष्टान्तर् आत्मा; कर्मण्य् अस्मिंस् तक्षको नैति तावत्
4
[j]
yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram
tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ
[ज्]
यथा चेदं कर्म समाप्यते मे; यथा च नस् तक्षक एति शीघ्रम्
तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः
5
[rtvijah]
yathāśāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ
indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ
[र्त्विजह्]
यथाशास्त्राणि नः प्राहुर् यथा शंसति पावकः
इन्द्रस्य भवने राजंस् तक्षको भयपीडितः
6
[s]
yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva
[स्]
यथा सूतो लोहिताक्षो महात्मा; पुराणिको वेदितवान् पुरस्तात्
स राजानं प्राह पृष्टस् तदानीं; यथाहुर् विप्रास् तद्वद् एतन् नृदेव
7
purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti
पुराणम् आगम्य ततो ब्रवीम्य् अहं; दत्तं तस्मै वरम् इन्द्रेण राजन्
वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस् त्वां प्रदहिष्यतीति
8
etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma
एतच् छ्रुत्वा दीक्षितस् तप्यमान; आस्ते होतारं चोदयन् कर्मकाले
होता च यत्तः स जुहाव मन्त्रैर्; अथो इन्द्रः स्वयम् एवाजगाम
9
vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca
विमानम् आरुह्य महानुभावः; सर्वैर् देवैः परिसंस्तूयमानः
बलाहकैश् चाप्य् अनुगम्यमानो; विद्याधरैर् अप्सरसां गणैश् च
10
tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat
tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत्
ततो राजा मन्त्रविदो 'ब्रवीत् पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तम् इच्छन्
11
indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ
tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः
तम् इन्द्रेणैव सहितं पातयध्वं विभावसु
12
[rtvijah]
ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa
śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt
[र्त्विजह्]
अयम् आयाति वै तूर्णं तक्षकस् ते वशं नृप
श्रूयते 'स्य महान् नादो रुवतो भैरवं भयात्
13
nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrasta kāyaḥ
ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश् चाङ्कान् मन्त्रविस्रस्त कायः
घूर्णन्न् आकाशे नष्टसंज्ञो 'भ्युपैति; तीव्रान् निःश्वासान् निःश्वसन् पन्नगेन्द्रः
14
vartate tava rājendra karmaitad vidhivat prabho
asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi
वर्तते तव राजेन्द्र कर्मैतद् विधिवत् प्रभो
अस्मै तु द्विजमुख्याय वरं त्वं दातुम् अर्हसि
15
[j]
bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam
vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam
[ज्]
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम्
वृणीष्व यत् ते 'भिमतं हृदि स्थितं; तत् ते प्रदास्याम्य् अपि चेद् अदेयम्
16
[s]
patiṣyamāṇe nāgendre takṣake jātavedasi
idam antaram ity evaṃ tadāstīko 'bhyacodayat
[स्]
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि
इदम् अन्तरम् इत्य् एवं तदास्तीको 'भ्यचोदयत्
17
varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya
satraṃ te viramatv etan na pateyur ihoragāḥ
वरं ददासि चेन् मह्यं वृणोमि जनमेजय
सत्रं ते विरमत्व् एतन् न पतेयुर् इहोरगाः
18
evam uktas tato rājā brahman pārikṣitas tadā
nātihṛṣṭamanā vākyam āstīkam idam abravīt
एवम् उक्तस् ततो राजा ब्रह्मन् पारिक्षितस् तदा
नातिहृष्टमना वाक्यम् आस्तीकम् इदम् अब्रवीत्
19
suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho
tat te dadyāṃ varaṃ vipra na nivartet kratur mama
सुवर्णं रजतं गाश् च यच् चान्यन् मन्यसे विभो
तत् ते दद्यां वरं विप्र न निवर्तेत् क्रतुर् मम
20
[ā]
suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham
satraṃ te viramatv etat svasti mātṛkulasya naḥ
[ा]
सुवर्णं रजतं गाश् च न त्वां राजन् वृणोम्य् अहम्
सत्रं ते विरमत्व् एतत् स्वस्ति मातृकुलस्य नः
21
[s]
āstīkenaivam uktas tu rājā pārikṣitas tadā
punaḥ punar uvācedam āstīkaṃ vadatāṃ varam
[स्]
आस्तीकेनैवम् उक्तस् तु राजा पारिक्षितस् तदा
पुनः पुनर् उवाचेदम् आस्तीकं वदतां वरम्
22
anyaṃ varaya bhadraṃ te varaṃ dvija varottama
ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana
अन्यं वरय भद्रं ते वरं द्विज वरोत्तम
अयाचत न चाप्य् अन्यं वरं स भृगुनन्दन