1
[ā]
somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
[ा]
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर् यज्ञ आसीत् प्रयागे
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
2
śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
शक्रस्य यज्ञः शतसंख्य उक्तस्; तथापरस् तुल्यसंख्यः शतं वै
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
3
yamasya yajño hari medhasaś ca; yathā yajño ranti devasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
यमस्य यज्ञो हरि मेधसश् च; यथा यज्ञो रन्ति देवस्य राज्ञः
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
4
gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
गयस्य यज्ञः शशबिन्दोश् च राज्ञो; यज्ञस् तथा वैश्रवणस्य राज्ञः
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
5
nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
नृगस्य यज्ञस् त्व् अजमीढस्य चासीद्; यथा यज्ञो दाशरथेश् च राज्ञः
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
6
yajñaḥ śruto no divi deva sūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
यज्ञः श्रुतो नो दिवि देव सूनोर्; युधिष्ठिरस्याजमीढस्य राज्ञः
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
7
kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र
तथा यज्ञो 'यं तव भारताग्र्य; पारिक्षित स्वस्ति नो 'स्तु प्रियेभ्यः
8
ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा
नैषां ज्ञानं विद्यते ज्ञातुम् अद्य; दत्तं येभ्यो न प्रणश्येत् कथं चित्
9
ṛtvik samo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
etasya śiṣyā hi kṣitiṃ caranti; sarvarvijaḥ karmasu sveṣu dakṣāḥ
ऋत्विक् समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे
एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्विजः कर्मसु स्वेषु दक्षाः
10
vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇa vartmā
pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
विभावसुश् चित्रभानुर् महात्मा; हिरण्यरेता विश्वभुक् कृष्ण वर्त्मा
प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग् वष्टि देवः
11
neha tvadanyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम्
धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा
12
śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
matas tvaṃ naḥ puruṣendreha loke; na ca tvadanyo gṛhapatir asti yajñe
शक्रः साक्षाद् वज्रपाणिर् यथेह; त्राता लोके 'स्मिंस् त्वं तथेह प्रजानाम्
मतस् त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिर् अस्ति यज्ञे
13
khaṭvāṅganābhāga dilīpa kalpo; yayāti māndhātṛsamaprabhāvaḥ
ādityatejaḥ pratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
खट्वाङ्गनाभाग दिलीप कल्पो; ययाति मान्धातृसमप्रभावः
आदित्यतेजः प्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस् त्वम्
14
vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ
prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti
वाल्मीकिवत् ते निभृतं सुधैर्यं; वसिष्ठवत् ते नियतश् च कोपः
प्रभुत्वम् इन्द्रेण समं मतं मे; द्युतिश् च नारायणवद् विभाति
15
yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
śriyāṃ nivāso 'si yathā vasūnāṃ; nidhāna bhūto 'si tathā kratūnām
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः
श्रियां निवासो 'सि यथा वसूनां; निधान भूतो 'सि तथा क्रतूनाम्
16
dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca
aurva tritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविद् अस्त्रविच् च
अुर्व त्रिताभ्याम् असि तुल्यतेजा; दुष्प्रेक्षणीयो 'सि भगीरथो वा