1
[ṣaunaka]
purāṇam akhilaṃ tāta pitā te 'dhītavān purā
kac cit tvam api tat sarvam adhīṣe lomaharṣaṇe
[षुनक]
पुराणम् अखिलं तात पिता ते 'धीतवान् पुरा
कच् चित् त्वम् अपि तत् सर्वम् अधीषे लोमहर्षणे
2
purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava
पुराणे हि कथा दिव्या आदिवंशाश् च धीमताम्
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस् तव
3
tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava
तत्र वंशम् अहं पूर्वं श्रोतुम् इच्छामि भार्गवम्
कथयस्व कथाम् एतां कल्याः स्म श्रवणे तव
4
[s]
yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
vaiśampāyana viprādyais taiś cāpi kathitaṃ purā
[स्]
यद् अधीतं पुरा सम्यग् द्विजश्रेष्ठ महात्मभिः
वैशम्पायन विप्राद्यैस् तैश् चापि कथितं पुरा
5
yad adhītaṃ ca pitrā me samyak caiva tato mayā
tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarud gaṇaiḥ
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana
यद् अधीतं च पित्रा मे सम्यक् चैव ततो मया
तत् तावच् छृणु यो देवैः सेन्द्रैः साग्निमरुद् गणैः
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन
6
imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
nigadāmi kathā yuktaṃ purāṇāśraya saṃyutam
इमं वंशम् अहं ब्रह्मन् भार्गवं ते महामुने
निगदामि कथा युक्तं पुराणाश्रय संयुतम्
7
bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
भृगोः सुदयितः पुत्रश् च्यवनो नाम भार्गवः
च्यवनस्यापि दायादः प्रमतिर् नाम धार्मिकः
प्रमतेर् अप्य् अभूत् पुत्रो घृताच्यां रुरुर् इत्य् उत
8
ruror api suto jajñe śunako vedapāragaḥ
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
रुरोर् अपि सुतो जज्ञे शुनको वेदपारगः
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात्
9
tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
तपस्वी च यशस्वी च श्रुतवान् ब्रह्मवित्तमः
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः
10
[ṣ]
sūtaputra yathā tasya bhārgavasya mahātmanaḥ
cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
[ष्]
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
च्यवनत्वं परिख्यातं तन् ममाचक्ष्व पृच्छतः
11
[s]
bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
[स्]
भृगोः सुदयिता भार्या पुलोमेत्य् अभिविश्रुता
तस्यां गर्भः समभवद् भृगोर् वीर्यसमुद्भवः
12
tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ
तस्मिन् गर्भे संभृते 'थ पुलोमायां भृगूद्वह
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः
13
abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
अभिषेकाय निष्क्रान्ते भृगु धर्मभृतां वरे
आश्रमं तस्य रक्षो 'थ पुलोमाभ्याजगाम ह
14
taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
hṛcchayena samāviṣṭo vicetāḥ samapadyata
तं प्रविश्याश्रमं दृष्ट्वा भृगोर् भार्याम् अनिन्दिताम्
हृच्छयेन समाविष्टो विचेताः समपद्यत
15
abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
nyamantrayata vanyena phalamūlādinā tadā
अभ्यागतं तु तद् रक्षः पुलोमा चारुदर्शना
न्यमन्त्रयत वन्येन फलमूलादिना तदा
16
tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
तां तु रक्षस् ततो ब्रह्मन् हृच्छयेनाभिपीडितम्
दृष्ट्वा हृष्टम् अभूत् तत्र जिहीर्षुस् ताम् अनिन्दिताम्
17
athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
अथाग्निशरणे 'पश्यज् ज्वलितं जातवेदसम्
तम् अपृच्छत् ततो रक्षः पावकं ज्वलितं तदा
18
śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
satyas tvam asi satyaṃ me vada pāvakapṛcchate
शंस मे कस्य भार्येयम् अग्ने पृष्ट ऋतेन वै
सत्यस् त्वम् असि सत्यं मे वद पावकपृच्छते
19
mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी
पश्चात् त्व् इमां पिता प्रादाद् भृगवे 'नृतकारिणे
20
seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām
सेयं यदि वरारोहा भृगोर् भार्या रहोगता
तथा सत्यं समाख्याहि जिहीर्षाम्य् आश्रमाद् इमाम्
21
manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
mat purva bhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
मन्युर् हि हृदयं मे 'द्य प्रदहन्न् इव तिष्ठति
मत् पुर्व भार्यां यद् इमां भृगुः प्राप सुमध्यमाम्
22
tad rakṣa evam āmantrya jvalitaṃ jātavedasam
śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
तद् रक्ष एवम् आमन्त्र्य ज्वलितं जातवेदसम्
शङ्कमानो भृगोर् भार्यां पुनः पुनर् अपृच्छत
23
tvam agne sarvabhūtānām antaś carasi nityadā
sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि नित्यदा
साक्षिवत् पुण्यपापेषु सत्यं ब्रूहि कवे वचः
24
mat pūrvabhāryāpahṛtā bhṛguṇānṛta kāriṇā
seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
मत् पूर्वभार्यापहृता भृगुणानृत कारिणा
सेयं यदि तथा मे त्वं सत्यम् आख्यातुम् अर्हसि
25
śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
jātavedaḥ paśyatas te vada satyāṃ giraṃ mama
श्रुत्वा त्वत्तो भृगोर् भार्यां हरिष्याम्य् अहम् आश्रमात्
जातवेदः पश्यतस् ते वद सत्यां गिरं मम