1
[s]
tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā
vāsuker nāgarājasya vacanād idam abravīt
[स्]
तत आहूय पुत्रं स्वं जरत्कारुर् भुजंगमा
वासुकेर् नागराजस्य वचनाद् इदम् अब्रवीत्
2
ahaṃ tava pituḥ putrabhrātrā dattā nimittataḥ
kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham
अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः
कालः स चायं संप्राप्तस् तत् कुरुष्व यथातथम्
3
[āstīka]
kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me
tan mamācakṣva tattvena śrutvā kartāsmi tat tathā
[ास्तीक]
किंनिमित्तं मम पितुर् दत्ता त्वं मातुलेन मे
तन् ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा
4
[s]
tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī
bhaginī nāgarājasya jaratkārur aviklavā
[स्]
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी
भगिनी नागराजस्य जरत्कारुर् अविक्लवा
5
bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ
tayā śaptā ruṣitayā sutā yasmān nibodha tat
भुजगानाम् अशेषाणां माता कद्रूर् इति श्रुतिः
तया शप्ता रुषितया सुता यस्मान् निबोध तत्
6
ucchaiḥ śravāḥ so 'śvarājo yan mithyā na kṛto mama
vinatā nimittaṃ paṇite dāsabhāvāya putrakāḥ
उच्छैः श्रवाः सो 'श्वराजो यन् मिथ्या न कृतो मम
विनता निमित्तं पणिते दासभावाय पुत्रकाः
7
janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha
जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः
तत्र पञ्चत्वम् आपन्नाः प्रेतलोकं गमिष्यथ
8
tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ
evam astv iti tad vākyaṃ provācānumumoda ca
तां च शप्तवतीम् एवं साक्षाल् लोकपितामहः
एवम् अस्त्व् इति तद् वाक्यं प्रोवाचानुमुमोद च
9
vāsukiś cāpi tac chrutvā pitāmahavacas tadā
amṛte mathite tāta devāñ śaraṇam īyivān
वासुकिश् चापि तच् छ्रुत्वा पितामहवचस् तदा
अमृते मथिते तात देवाञ् शरणम् ईयिवान्
10
siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam
bhrātaraṃ me puraskṛtya prajāpatim upāgaman
सिद्धार्थाश् च सुराः सर्वे प्राप्यामृतम् अनुत्तमम्
भ्रातरं मे पुरस्कृत्य प्रजापतिम् उपागमन्
11
te taṃ prasādayām āsur devāḥ sarve pitāmaham
rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti
ते तं प्रसादयाम् आसुर् देवाः सर्वे पितामहम्
राज्ञा वासुकिना सार्धं स शापो न भवेद् इति
12
vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt
abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti
वासुकिर् नागराजो 'यं दुःखितो ज्ञातिकारणात्
अभिशापः स मात्रास्य भगवन् न भवेद् इति
13
[br]
jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati
tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati
[ब्र्]
जरत्कारुर् जरत्कारुं यां भार्यां समवाप्स्यति
तत्र जातो द्विजः शापाद् भुजगान् मोक्षयिष्यति
14
[j]
etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ
prādān mām amaraprakhya tava pitre mahātmane
prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ
[ज्]
एतच् छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः
प्रादान् माम् अमरप्रख्य तव पित्रे महात्मने
प्राग् एवानागते काले तत्र त्वं मय्य् अजायथाः
15
ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi
bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt
अयं स कालः संप्राप्तो भयान् नस् त्रातुम् अर्हसि
भ्रातरं चैव मे तस्मात् त्रातुम् अर्हसि पावकात्
16
amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate
pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase
अमोघं नः कृतं तत् स्याद् यद् अहं तव धीमते
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे
17
[s]
evam uktas tathety uktvā sa āstīko mātaraṃ tadā
abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva
[स्]
एवम् उक्तस् तथेत्य् उक्त्वा स आस्तीको मातरं तदा
अब्रवीद् दुःखसंतप्तं वासुकिं जीवयन्न् इव
18
ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama
tasmāc chāpān mahāsattvasatyam etad bravīmi te
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम
तस्माच् छापान् महासत्त्वसत्यम् एतद् ब्रवीमि ते
19
bhava svasthamanā nāga na hi te vidyate bhayam
prayatiṣye tathā saumya yathā śreyo bhaviṣyati
na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā
भव स्वस्थमना नाग न हि ते विद्यते भयम्
प्रयतिष्ये तथा सुम्य यथा श्रेयो भविष्यति
न मे वाग् अनृतं प्राह स्वैरेष्व् अपि कुतो 'न्यथा
20
taṃ vai nṛpa varaṃ gatvā dīkṣitaṃ janamejayam
vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula
yathā sa yajño nṛpater nirvartiṣyati sattama
तं वै नृप वरं गत्वा दीक्षितं जनमेजयम्
वाग्भिर् मङ्गलयुक्ताभिस् तोषयिष्ये 'द्य मातुल
यथा स यज्ञो नृपतेर् निर्वर्तिष्यति सत्तम
21
sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate
na te mayi mano jātu mithyā bhavitum arhati
स संभावय नागेन्द्र मयि सर्वं महामते
न ते मयि मनो जातु मिथ्या भवितुम् अर्हति
22
[v]
āstīka parighūrṇāmi hṛdayaṃ me vidīryate
diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ
[व्]
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते
दिशश् च न प्रजानामि ब्रह्मदण्डनिपीडितः
23
[ā]
na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama
dīptadāgneḥ samutpannaṃ nāśayiṣyāmi te bhayam
[ा]
न संतापस् त्वया कार्यः कथं चित् पन्नगोत्तम
दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्
24
brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam
nāśayiṣyāmi mātratvaṃ bhayaṃ kārṣīḥ kathaṃ cana
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्
नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन
25
[s]
tataḥ sa vāsuker ghoram apanīya mano jvaram
ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam
[स्]
ततः स वासुकेर् घोरम् अपनीय मनो ज्वरम्
आधाय चात्मनो 'ङ्गेषु जगाम त्वरितो भृशम्
26
janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ
mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः
मोक्षाय भुजगेन्द्राणाम् आस्तीको द्विजसत्तमः
27
sa gatvāpaśyad āstīko yajñāyatanam uttamam
vṛtaṃ sadasyair bahubhiḥ sūryavahni samaprabhaiḥ
स गत्वापश्यद् आस्तीको यज्ञायतनम् उत्तमम्
वृतं सदस्यैर् बहुभिः सूर्यवह्नि समप्रभैः