1
[ṣ]
sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ
janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ
[ष्]
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः
जनमेजयस्य के त्व् आसन्न् ऋत्विजः परमर्षयः
2
ke sadasyā babhūvuś ca sarpasatre sudāruṇe
viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye
के सदस्या बभूवुश् च सर्पसत्रे सुदारुणे
विषादजनने 'त्यर्थं पन्नगानां महाभये
3
sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati
sarpasatra vidhānajñā vijñeyās te hi sūtaja
सर्वं विस्तरतस् तात भवाञ् शंसितुम् अर्हति
सर्पसत्र विधानज्ञा विज्ञेयास् ते हि सूतज
4
[sūta]
hanta te kathayiṣyāmi nāmānīha manīṣiṇām
ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā
[सूत]
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्
ये ऋत्विजः सदस्याश् च तस्यासन् नृपतेस् तदा
5
tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ
cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ
तत्र होता बभूवाथ ब्राह्मणश् चण्डभार्गवः
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः
6
udgātā brāhmaṇo vṛddho vidvān kautsārya jaiminiḥ
brahmābhavac chārṅga ravo adhvaryur bodha piṅgalaḥ
उद्गाता ब्राह्मणो वृद्धो विद्वान् कुत्सार्य जैमिनिः
ब्रह्माभवच् छार्ङ्ग रवो अध्वर्युर् बोध पिङ्गलः
7
sadasyaś cābhavad vyāsaḥ putra śiṣyasahāyavān
uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ
सदस्यश् चाभवद् व्यासः पुत्र शिष्यसहायवान्
उद्दालकः शमठकः श्वेतकेतुश् च पञ्चमः
8
asito devalaś caiva nāradaḥ parvatas tathā
ātreyaḥ kuṇḍa jaṭharo dvijaḥ kuṭi ghaṭas tathā
असितो देवलश् चैव नारदः पर्वतस् तथा
आत्रेयः कुण्ड जठरो द्विजः कुटि घटस् तथा
9
vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān
kahoḍo deva śarmā ca maudgalyaḥ śama saubharaḥ
वात्स्यः श्रुतश्रवा वृद्धस् तपःस्वाध्यायशीलवान्
कहोडो देव शर्मा च मुद्गल्यः शम सुभरः
10
ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
sadasyā abhavaṃs tatra satre pārikṣitasya ha
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः
सदस्या अभवंस् तत्र सत्रे पारिक्षितस्य ह
11
juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau
ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ
जुह्वत्स्व् ऋत्विक्ष्व् अथ तदा सर्पसत्रे महाक्रतु
अहयः प्रापतंस् तत्र घोराः प्राणिभयावहाः
12
vasā medo vahāḥ kulyā nāgānāṃ saṃpravartitāḥ
vavau gandhaś ca tumulo dahyatām aniśaṃ tadā
वसा मेदो वहाः कुल्या नागानां संप्रवर्तिताः
ववु गन्धश् च तुमुलो दह्यताम् अनिशं तदा
13
patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare
aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam
पततां चैव नागानां धिष्ठितानां तथाम्बरे
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्
14
takṣakas tu sa nāgendraḥ puraṃdara niveśanam
gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam
तक्षकस् तु स नागेन्द्रः पुरंदर निवेशनम्
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्
15
tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ
agacchac charaṇaṃ bhīta āgaḥ kṛtvā puraṃdaram
ततः सर्वं यथावृत्तम् आख्याय भुजगोत्तमः
अगच्छच् छरणं भीत आगः कृत्वा पुरंदरम्
16
tam indraḥ prāha suprīto na tavāstīha takṣaka
bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana
तम् इन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक
भयं नागेन्द्र तस्माद् वै सर्पसत्रात् कथं चन
17
prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ
tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ
प्रसादितो मया पूर्वं तवार्थाय पितामहः
तस्मात् तव भयं नास्ति व्येतु ते मानसो ज्वरः
18
evam āśvāsitas tena tataḥ sa bhujagottamaḥ
uvāsa bhavane tatra śakrasya muditaḥ sukhī
एवम् आश्वासितस् तेन ततः स भुजगोत्तमः
उवास भवने तत्र शक्रस्य मुदितः सुखी
19
ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ
alpaśeṣa parīvāro vāsukiḥ paryatapyata
अजस्रं निपतत्स्व् अग्नु नागेषु भृशदुःखितः
अल्पशेष परीवारो वासुकिः पर्यतप्यत
20
kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram
sa ghūrṇamāna hṛdayo bhaginīm idam abravīt
कश्मलं चाविशद् घोरं वासुकिं पन्नगेश्वरम्
स घूर्णमान हृदयो भगिनीम् इदम् अब्रवीत्
21
dahyante 'ṅgāni me bhadre diśo na pratibhānti ca
sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ
दह्यन्ते 'ङ्गानि मे भद्रे दिशो न प्रतिभान्ति च
सीदामीव च संमोहाद् घूर्णतीव च मे मनः
22
dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca
patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau
दृष्टिर् भ्रमति मे 'तीव हृदयं दीर्यतीव च
पतिष्याम्य् अवशो 'द्याहं तस्मिन् दीप्ते विभावसु
23
pārikṣitasya yajño 'sau vartate 'smaj jighāṃsayā
vyaktaṃ mayāpi gantavyaṃ pitṛrāja niveśanam
पारिक्षितस्य यज्ञो 'सु वर्तते 'स्मज् जिघांसया
व्यक्तं मयापि गन्तव्यं पितृराज निवेशनम्
24
ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ
jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān
अयं स कालः संप्राप्तो यदर्थम् असि मे स्वसः
जरत्कारोः पुरा दत्ता सा त्राह्य् अस्मान् सबान्धवान्
25
āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame
pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे
प्रतिषेत्स्यति मां पूर्वं स्वयम् आह पितामहः