1
[s]
evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ
brahman bharataśārdūlo rājā pārikṣitas tadā
[स्]
एवम् उक्त्वा ततः श्रीमान् मन्त्रिभिश् चानुमोदितः
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः
ब्रह्मन् भरतशार्दूलो राजा पारिक्षितस् तदा
2
purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
abravīd vākyasaṃpannaḥ saṃpad arthakaraṃ vacaḥ
पुरोहितम् अथाहूय ऋत्विजं वसुधाधिपः
अब्रवीद् वाक्यसंपन्नः संपद् अर्थकरं वचः
3
yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
pratikuryāṃ yathā tasya tad bhavanto bruvantu me
यो मे हिंसितवांस् तातं तक्षकः स दुरात्मवान्
प्रतिकुर्यां यथा तस्य तद् भवन्तो ब्रुवन्तु मे
4
api tat karma viditaṃ bhavatāṃ yena pannagam
takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam
अपि तत् कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्ते 'ग्नु प्राप्स्ये 'हं सहबान्धवम्
5
yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना
तथाहम् अपि तं पापं दग्धुम् इच्छामि पन्नगम्
6
[rtvijah]
asti rājan mahat satraṃ tvadarthaṃ devanirmitam
sarpasatram iti khyātaṃ purāṇe kathyate nṛpa
[र्त्विजह्]
अस्ति राजन् महत् सत्रं त्वदर्थं देवनिर्मितम्
सर्पसत्रम् इति ख्यातं पुराणे कथ्यते नृप
7
āhartā tasya satrasya tvan nānyo 'sti narādhipa
iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ
आहर्ता तस्य सत्रस्य त्वन् नान्यो 'स्ति नराधिप
इति पुराणिकाः प्राहुर् अस्माकं चास्ति स क्रतुः
8
[s]
evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama
[स्]
एवम् उक्तः स राजर्षिर् मेने सर्पं हि तक्षकम्
हुताशनमुखं दीप्तं प्रविष्टम् इति सत्तम
9
tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me
ततो 'ब्रवीन् मन्त्रविदस् तान् राजा ब्राह्मणांस् तदा
आहरिष्यामि तत् सत्रं संभाराः संभ्रियन्तु मे
10
tatas te ṛtvijas tasya śāstrato dvijasattama
deśaṃ taṃ māpayām āsur yajñāyatana kāraṇāt
yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ
ततस् ते ऋत्विजस् तस्य शास्त्रतो द्विजसत्तम
देशं तं मापयाम् आसुर् यज्ञायतन कारणात्
यथावज् ज्ञानविदुषः सर्वे बुद्ध्या परं गताः
11
ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam
ऋद्ध्या परमया युक्तम् इष्टं द्विजगणायुतम्
प्रभूतधनधान्याढ्यम् ऋत्विग्भिः सुनिवेशितम्
12
nirmāya cāpi vidhivad yajñāyatanam īpsitam
rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā
निर्माय चापि विधिवद् यज्ञायतनम् ईप्सितम्
राजानं दीक्षयाम् आसुः सर्पसत्राप्तये तदा
13
idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
nimittaṃ mahad utpannaṃ yajñavighna karaṃ tadā
इदं चासीत् तत्र पूर्वं सर्पसत्रे भविष्यति
निमित्तं महद् उत्पन्नं यज्ञविघ्न करं तदा
14
yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
sthapatir buddhisaṃpanno vāstu vidyā viśāradaḥ
यज्ञस्यायतने तस्मिन् क्रियमाणे वचो 'ब्रवीत्
स्थपतिर् बुद्धिसंपन्नो वास्तु विद्या विशारदः
15
ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
yasmin deśe ca kāle ca māpaneyaṃ pravartitā
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ
इत्य् अब्रवीत् सूत्रधारः सूतः पुराणिकस् तदा
यस्मिन् देशे च काले च मापनेयं प्रवर्तिता
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः
16
etac chrutvā tu rājā sa prāg dīkṣā kālam abravīt
kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti
एतच् छ्रुत्वा तु राजा स प्राग् दीक्षा कालम् अब्रवीत्
क्षत्तारं नेह मे कश् चिद् अज्ञातः प्रविशेद् इति
17
tataḥ karma pravavṛte sarpasatre vidhānataḥ
paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ
ततः कर्म प्रववृते सर्पसत्रे विधानतः
पर्यक्रामंश् च विधिवत् स्वे स्वे कर्मणि याजकाः
18
paridhāya kṛṣṇa vāsāṃsi dhūmasaṃrakta locanāḥ
juhuvur mantravac caiva samiddhaṃ jātavedasam
परिधाय कृष्ण वासांसि धूमसंरक्त लोचनाः
जुहुवुर् मन्त्रवच् चैव समिद्धं जातवेदसम्
19
kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te
sarpān ājuhuvus tatra sarvān agnimukhe tadā
कम्पयन्तश् च सर्वेषाम् उरगाणां मनांसि ते
सर्पान् आजुहुवुस् तत्र सर्वान् अग्निमुखे तदा
20
tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम्
21
visphurantaḥ śvasantaś ca veṣṭayantas tathā pare
pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire
विस्फुरन्तः श्वसन्तश् च वेष्टयन्तस् तथा परे
पुच्छैः शिरोभिश् च भृशं चित्रभानुं प्रपेदिरे
22
śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā
ruvanto bhairavān nādān petur dīpte vibhāvasau
श्वेताः कृष्णाश् च नीलाश् च स्थविराः शिशवस् तथा
रुवन्तो भैरवान् नादान् पेतुर् दीप्ते विभावसु
23
evaṃ śatasahasrāṇi prayutāny arbudāni ca
avaśāni vinaṣṭāni pannagānāṃ dvijottama
एवं शतसहस्राणि प्रयुतान्य् अर्बुदानि च
अवशानि विनष्टानि पन्नगानां द्विजोत्तम
24
indurā iva tatrānye hastihastā ivāpare
mattā iva ca mātaṅgā mahākāyā mahābalāḥ
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे
मत्ता इव च मातङ्गा महाकाया महाबलाः