1
[mantriṇah]
tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
muneḥ kṣut kṣāma āsajya svapuraṃ punar āyayau
[मन्त्रिणह्]
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्
मुनेः क्षुत् क्षाम आसज्य स्वपुरं पुनर् आययु
2
ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ
śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
ऋषेस् तस्य तु पुत्रो 'भूद् गवि जातो महायशाः
शृङ्गी नाम महातेजास् तिग्मवीर्यो 'तिकोपनः
3
brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā
sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā
ब्रह्माणं सो 'भ्युपागम्य मुनिः पूजां चकार ह
अनुज्ञातो गतस् तत्र शृङ्गी शुश्राव तं तदा
सख्युः सकाशात् पितरं पित्रा ते धर्षितं तथा
4
mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
vahantaṃ kuruśārdūla skandhenānapakāriṇam
मृतं सर्पं समासक्तं पित्रा ते जनमेजय
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम्
5
tapasvinam atīvātha taṃ munipravaraṃ nṛpa
jitendriya viśuddhaṃ ca sthitaṃ karmaṇy athādbhute
तपस्विनम् अतीवाथ तं मुनिप्रवरं नृप
जितेन्द्रिय विशुद्धं च स्थितं कर्मण्य् अथाद्भुते
6
tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam
तपसा द्योतितात्मानं स्वेष्व् अङ्गेषु यतं तथा
शुभाचारं शुभकथं सुस्थिरं तम् अलोलुपम्
7
akṣudram anasūyaṃ ca vṛddhaṃ mauna vrate sthitam
śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
अक्षुद्रम् अनसूयं च वृद्धं मुन व्रते स्थितम्
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव
8
śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
शशापाथ स तच् छ्रुत्वा पितरं ते रुषान्वितः
ऋषेः पुत्रो महातेजा बालो 'पि स्थविरैर् वरः
9
sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
स क्षिप्रम् उदकं स्पृष्ट्वा रोषाद् इदम् उवाच ह
पितरं ते 'भिसंधाय तेजसा प्रज्वलन्न् इव
10
anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
saptarātrād itaḥ pāpaṃ paśya me tapaso balam
अनागसि गुरु यो मे मृतं सर्पम् अवासृजत्
तं नागस् तक्षकः क्रुद्धस् तेजसा सादयिष्यति
सप्तरात्राद् इतः पापं पश्य मे तपसो बलम्
11
ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
इत्य् उक्त्वा प्रययु तत्र पिता यत्रास्य सो 'भवत्
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत्
12
sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ
śapto 'si mama putreṇa yatto bhava mahīpate
takṣakas tvāṃ mahārāja tejasā sādayiṣyati
स चापि मुनिशार्दूलः प्रेषयाम् आस ते पितुः
शप्तो 'सि मम पुत्रेण यत्तो भव महीपते
तक्षकस् त्वां महाराज तेजसा सादयिष्यति
13
śrutvā tu tad vaco ghoraṃ pitā te janamejaya
yatto 'bhavat paritrastas takṣakāt pannagottamāt
श्रुत्वा तु तद् वचो घोरं पिता ते जनमेजय
यत्तो 'भवत् परित्रस्तस् तक्षकात् पन्नगोत्तमात्
14
tatas tasmiṃs tu divase saptame samupasthite
rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata
ततस् तस्मिंस् तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुम् अैच्छत
15
taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā
tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस् तदा
तम् अब्रवीत् पन्नगेन्द्रः काश्यपं त्वरितं व्रजन्
क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति
16
[k]
yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvijaḥ
takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
[क्]
यत्र राजा कुरुश्रेष्ठः परिक्षिन् नाम वै द्विजः
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै
17
gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
गच्छाम्य् अहं तं त्वरितः सद्यः कर्तुम् अपज्वरम्
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति
18
[t]
kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām
[त्]
किमर्थं तं मया दष्टं संजीवयितुम् इच्छसि
ब्रूहि कामम् अहं ते 'द्य दद्मि स्वं वेश्म गम्यताम्
19
[mantriṇah]
dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ
tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā
[मन्त्रिणह्]
धनलिप्सुर् अहं तत्र यामीत्य् उक्तश् च तेन सः
तम् उवाच महात्मानं मानयञ् श्लक्ष्णया गिरा
20
yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो 'धिकम्
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ
21
sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ
labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
स एवम् उक्तो नागेन काश्यपो द्विपदां वरः
लब्ध्वा वित्तं निववृते तक्षकाद् यावद् ईप्सितम्
22
tasmin pratigate vipre chadmanopetya takṣakaḥ
taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava
तस्मिन् प्रतिगते विप्रे छद्मनोपेत्य तक्षकः
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव
23
prāsādasthaṃ yattam api dagdhavān viṣavahninā
tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
प्रासादस्थं यत्तम् अपि दग्धवान् विषवह्निना
ततस् त्वं पुरुषव्याघ्र विजयायाभिषेचितः
24
etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama
asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
एतद् दृष्टं श्रुतं चापि यथावन् नृपसत्तम
अस्माभिर् निखिलं सर्वं कथितं ते सुदारुणम्
25
śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam
asya carṣer uttaṅkasya vidhatsva yad anantaram
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्
अस्य चर्षेर् उत्तङ्कस्य विधत्स्व यद् अनन्तरम्
26
[j]
etat tu śrotum icchāmi aṭavyāṃ nirjane vane
saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā
[ज्]
एतत् तु श्रोतुम् इच्छामि अटव्यां निर्जने वने
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत् तदा
27
kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam
śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
केन दृष्टं श्रुतं चापि भवतां श्रोत्रम् आगतम्
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम्
28
[m]
śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
samāgamaṃ dvijendrasya pannagendrasya cādhvani
[म्]
शृणु राजन् यथास्माकं येनैतत् कथितं पुरा
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि
29
tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva
vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim
abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
तस्मिन् वृक्षे नरः कश् चिद् इन्धनार्थाय पार्थिव
विचिन्वन् पूर्वम् आरूढः शुष्कशाखं वनस्पतिम्
अबुध्यमानु तं तत्र वृक्षस्थं पन्नगद्विजु
30
sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
dvija prabhāvād rājendra jīvitaḥ savanaspatiḥ
स तु तेनैव वृक्षेण भस्मीभूतो 'भवत् तदा
द्विज प्रभावाद् राजेन्द्र जीवितः सवनस्पतिः
31
tena gatvā nṛpaśreṣṭha nagare 'smin niveditam
yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
तेन गत्वा नृपश्रेष्ठ नगरे 'स्मिन् निवेदितम्
यथावृत्तं तु तत् सर्वं तक्षकस्य द्विजस्य च
32
etat te kathitaṃ rājan yathāvṛttaṃ yathā śrutam
śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam
एतत् ते कथितं राजन् यथावृत्तं यथा श्रुतम्
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम्
33
[s]
mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ
paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
[स्]
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः
पर्यतप्यत दुःखार्तः प्रत्यपिंषत् करे करम्
34
niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
uvāca ca mahīpālo duḥkhaśokasamanvitaḥ
निःश्वासम् उष्णम् असकृद् दीर्घं राजीवलोचनः
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः
उवाच च महीपालो दुःखशोकसमन्वितः
35
śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
niściteyaṃ mama matir yā vai tāṃ me nibodhata
श्रुत्वैतद् भवतां वाक्यं पितुर् मे स्वर्गतिं प्रति
निश्चितेयं मम मतिर् या वै तां मे निबोधत
36
anantaram ahaṃ manye takṣakāya durātmane
pratikartavyam ity eva yena me hiṃsitaḥ pitā
अनन्तरम् अहं मन्ये तक्षकाय दुरात्मने
प्रतिकर्तव्यम् इत्य् एव येन मे हिंसितः पिता
37
ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
yadi gacched asau pāpo nanu jīvet pitā mama
ऋषेर् हि शृङ्गेर् वचनं कृत्वा दग्ध्वा च पार्थिवम्
यदि गच्छेद् असु पापो ननु जीवेत् पिता मम
38
parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
kāśyapasya prasādena mantriṇāṃ sunayena ca
परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च
39
sa tu vāritavān mohāt kāśyapaṃ dvijasattamam
saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
स तु वारितवान् मोहात् काश्यपं द्विजसत्तमम्
संजिजीवयिषुं प्राप्तं राजानम् अपराजितम्
40
mahān atikramo hy eṣa takṣakasya durātmanaḥ
dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
महान् अतिक्रमो ह्य् एष तक्षकस्य दुरात्मनः
द्विजस्य यो 'ददद् द्रव्यं मा नृपं जीवयेद् इति