1
[ṣ]
yad apṛcchat tadā rājā mantriṇo janamejayaḥ
pituḥ svargagatiṃ tan me vistareṇa punar vada
[ष्]
यद् अपृच्छत् तदा राजा मन्त्रिणो जनमेजयः
पितुः स्वर्गगतिं तन् मे विस्तरेण पुनर् वद
2
[s]
śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā
ākhyātavantas te sarve nidhanaṃ tatparikṣitaḥ
[स्]
शृणु ब्रह्मन् यथा पृष्टा मन्त्रिणो नृपतेस् तदा
आख्यातवन्तस् ते सर्वे निधनं तत्परिक्षितः
3
[j]
jānanti tu bhavantas tad yathāvṛttaḥ pitā mama
āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ
[ज्]
जानन्ति तु भवन्तस् तद् यथावृत्तः पिता मम
आसीद् यथा च निधनं गतः काले महायशाः
4
śrutvā bhavat sakāśād dhi pitur vṛttam aśeṣataḥ
kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit
श्रुत्वा भवत् सकाशाद् धि पितुर् वृत्तम् अशेषतः
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्
5
[s]
mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā
sarvadharmavidaḥ prājñā rājānaṃ janamejayam
[स्]
मन्त्रिणो 'थाब्रुवन् वाक्यं पृष्टास् तेन महात्मना
सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम्
6
dharmātmā ca mahātmā ca prajā pālaḥ pitā tava
āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat
धर्मात्मा च महात्मा च प्रजा पालः पिता तव
आसीद् इह यथावृत्तः स महात्मा शृणुष्व तत्
7
cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata
dharmato dharmavid rājā dharmo vigrahavān iva
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत
धर्मतो धर्मविद् राजा धर्मो विग्रहवान् इव
8
rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ
dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana
samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat
ररक्ष पृथिवीं देवीं श्रीमान् अतुलविक्रमः
द्वेष्टारस् तस्य नैवासन् स च न द्वेष्टि कं चन
समः सर्वेषु भूतेषु प्रजापतिर् इवाभवत्
9
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu
sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव स्वकर्मसु
स्थिताः सुमनसो राजंस् तेन राज्ञा स्वनुष्ठिताः
10
vidhavānātha kṛpaṇān vikalāṃś ca babhāra saḥ
sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ
विधवानाथ कृपणान् विकलांश् च बभार सः
सुदर्शः सर्वभूतानाम् आसीत् सोम इवापरः
11
tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ
dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ
तुष्टपुष्टजनः श्रीमान् सत्यवाग् दृढविक्रमः
धनुर्वेदे च शिष्यो 'भून् नृपः शारद्वतस्य सः
12
govindasya priyaś cāsīt pitā te janamejaya
lokasya caiva sarvasya priya āsīn mahāyaśāḥ
गोविन्दस्य प्रियश् चासीत् पिता ते जनमेजय
लोकस्य चैव सर्वस्य प्रिय आसीन् महायशाः
13
parikṣīṇeṣu kuruṣu uttarāyām ajāyata
parikṣid abhavat tena saubhadrasyātmajo balī
परिक्षीणेषु कुरुषु उत्तरायाम् अजायत
परिक्षिद् अभवत् तेन सुभद्रस्यात्मजो बली
14
rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ
jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ
राजधर्मार्थकुशलो युक्तः सर्वगुणैर् नृपः
जितेन्द्रियश् चात्मवांश् च मेधावी वृद्धसेवितः
15
ṣaḍ vargavin mahābuddhir nītidharmavid uttamaḥ
prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat
tato diṣṭāntam āpannaḥ sarpeṇānativartitam
षड् वर्गविन् महाबुद्धिर् नीतिधर्मविद् उत्तमः
प्रजा इमास् तव पिता षष्टिं वर्षाण्य् अपालयत्
ततो दिष्टान्तम् आपन्नः सर्पेणानतिवर्तितम्
16
tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān
idaṃ varṣasahasrāya rājyaṃ kuru kulāgatam
bāla evābhijāto 'si sarvabhūtānupālakaḥ
ततस् त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्
इदं वर्षसहस्राय राज्यं कुरु कुलागतम्
बाल एवाभिजातो 'सि सर्वभूतानुपालकः
17
[j]
nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca
viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām
[ज्]
नास्मिन् कुले जातु बभूव राजा; यो न प्रजानां हितकृत् प्रियश् च
विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद् वृत्तपरायणानाम्
18
kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ
ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ
कथं निधनम् आपन्नः पिता मम तथाविधः
आचक्षध्वं यथावन् मे श्रोतुम् इच्छामि तत्त्वतः
19
[s]
evaṃ saṃcoditā rājñā mantriṇas te narādhipam
ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ
[स्]
एवं संचोदिता राज्ञा मन्त्रिणस् ते नराधिपम्
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः
20
babhūva mṛgayā śīlas tava rājan pitā sadā
yathā pāṇḍur mahābhāgo dhanurdhara varo yudhi
asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ
बभूव मृगया शीलस् तव राजन् पिता सदा
यथा पाण्डुर् महाभागो धनुर्धर वरो युधि
अस्मास्व् आसज्य सर्वाणि राजकार्याण्य् अशेषतः
21
sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā
viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane
स कदा चिद् वनचरो मृगं विव्याध पत्रिणा
विद्ध्वा चान्वसरत् तूर्णं तं मृगं गहने वने
22
padātir baddhanistriṃśas tatāyudha kalāpavān
na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava
पदातिर् बद्धनिस्त्रिंशस् ततायुध कलापवान्
न चाससाद गहने मृगं नष्टं पिता तव
23
pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ
kṣudhitaḥ sa mahāraṇye dadarśa munim antike
परिश्रान्तो वयःस्थश् च षष्टिवर्षो जरान्वितः
क्षुधितः स महारण्ये ददर्श मुनिम् अन्तिके
24
sa taṃ papraccha rājendro muniṃ mauna vratānvitam
na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san
स तं पप्रच्छ राजेन्द्रो मुनिं मुन व्रतान्वितम्
न च किं चिद् उवाचैनं स मुनिः पृच्छतो 'पि सन्
25
tato rājā kṣuc chramārtas taṃ muniṃ sthāṇuvat sthitam
mauna vratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau
ततो राजा क्षुच् छ्रमार्तस् तं मुनिं स्थाणुवत् स्थितम्
मुन व्रतधरं शान्तं सद्यो मन्युवशं ययु
26
na bubodha hi taṃ rājā mauna vratadharaṃ munim
sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā
न बुबोध हि तं राजा मुन व्रतधरं मुनिम्
स तं मन्युसमाविष्टो धर्षयाम् आस ते पिता
27
mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt
tasya śuddhātmanaḥ prādāt skandhe bharatasattama
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्
तस्य शुद्धात्मनः प्रादात् स्कन्धे भरतसत्तम