1
[s]
gatamātraṃ tu bhartāraṃ jaratkārur avedayat
bhrātus tvaritam āgamya yathātathyaṃ tapodhana
[स्]
गतमात्रं तु भर्तारं जरत्कारुर् अवेदयत्
भ्रातुस् त्वरितम् आगम्य यथातथ्यं तपोधन
2
tataḥ sa bhujaga śreṣṭhaḥ śrutvā sumahad apriyam
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam
ततः स भुजग श्रेष्ठः श्रुत्वा सुमहद् अप्रियम्
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्
3
jānāmi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat
pannagānāṃ hitārthāya putras te syāt tato yadi
जानामि भद्रे यत् कार्यं प्रदाने कारणं च यत्
पन्नगानां हितार्थाय पुत्रस् ते स्यात् ततो यदि
4
sa sarpasatrāt kila no mokṣayiṣyati vīryavān
evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha
स सर्पसत्रात् किल नो मोक्षयिष्यति वीर्यवान्
एवं पितामहः पूर्वम् उक्तवान् मां सुरैः सह
5
apy asti garbhaḥ subhage tasmāt te munisattamāt
na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ
अप्य् अस्ति गर्भः सुभगे तस्मात् ते मुनिसत्तमात्
न चेच्छाम्य् अफलं तस्य दारकर्म मनीषिणः
6
kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam
kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यम् ईदृशम्
किं तु कार्यगरीयस्त्वात् ततस् त्वाहम् अचूचुदम्
7
durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ
nainam anvāgamiṣyāmi kadācid dhi śapet sa mām
दुर्वासतां विदित्वा च भर्तुस् ते 'तितपस्विनः
नैनम् अन्वागमिष्यामि कदाचिद् धि शपेत् स माम्
8
ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam
śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam
आचक्ष्व भद्रे भर्तुस् त्वं सर्वम् एव विचेष्टितम्
शल्यम् उद्धर मे घोरं भद्रे हृदि चिरस्थितम्
9
jaratkārus tato vākyam ity uktā pratyabhāṣata
āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram
जरत्कारुस् ततो वाक्यम् इत्य् उक्ता प्रत्यभाषत
आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम्
10
pṛṣṭo mayāpatya hetoḥ sa mahātmā mahātapāḥ
astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ
पृष्टो मयापत्य हेतोः स महात्मा महातपाः
अस्तीत्य् उदरम् उद्दिश्य ममेदं गतवांश् च सः
11
svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit
uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati
स्वैरेष्व् अपि न तेनाहं स्मरामि वितथं क्व चित्
उक्तपूर्वं कुतो राजन् साम्पराये स वक्ष्यति
12
na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame
utpatsyati hi te putro jvalanārkasamadyutiḥ
न संतापस् त्वया कार्यः कार्यं प्रति भुजंगमे
उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः
13
ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam
tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam
इत्य् उक्त्वा हि स मां भ्रातर् गतो भर्ता तपोवनम्
तस्माद् व्येतु परं दुःखं तवेदं मनसि स्थितम्
14
etac chrutvā sa nāgendro vāsukiḥ parayā mudā
evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata
एतच् छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा
एवम् अस्त्व् इति तद् वाक्यं भगिन्याः प्रत्यगृह्णत
15
sāntvamānārtha dānaiś ca pūjayā cānurūpayā
sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ
सान्त्वमानार्थ दानैश् च पूजया चानुरूपया
सोदर्यां पूजयाम् आस स्वसारं पन्नगोत्तमः
16
tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ
yathā somo dvijaśreṣṭha śuklapakṣodito divi
ततः स ववृधे गर्भो महातेजा रविप्रभः
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि
17
yathākālaṃ tu sā brahman prajajñe bhujaga svasā
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham
यथाकालं तु सा ब्रह्मन् प्रजज्ञे भुजग स्वसा
कुमारं देवगर्भाभं पितृमातृभयापहम्
18
vavṛdhe sa ca tatraiva nāgarājaniveśane
vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt
ववृधे स च तत्रैव नागराजनिवेशने
वेदांश् चाधिजगे साङ्गान् भार्गवाच् च्यवनात्मजात्
19
caritavrato bāla eva buddhisattvaguṇānvitaḥ
nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः
नाम चास्याभवत् ख्यातं लोकेष्व् आस्तीक इत्य् उत
20
astīty uktvā gato yasmāt pitā garbhastham eva tam
vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam
अस्तीत्य् उक्त्वा गतो यस्मात् पिता गर्भस्थम् एव तम्
वनं तस्माद् इदं तस्य नामास्तीकेति विश्रुतम्
21
sa bāla eva tatrasthaś carann amitabuddhimān
gṛhe pannagarājasya prayatnāt paryarakṣyata
स बाल एव तत्रस्थश् चरन्न् अमितबुद्धिमान्
गृहे पन्नगराजस्य प्रयत्नात् पर्यरक्ष्यत