1
[s]
vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
sanāmā tava kanyeyaṃ svasā me tapasānvitā
[स्]
वासुकिस् त्व् अब्रवीद् वाक्यं जरत्कारुम् ऋषिं तदा
सनामा तव कन्येयं स्वसा मे तपसान्विता
2
bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम
रक्षणं च करिष्ये 'स्याः सर्वशक्त्या तपोधन
3
pratiśrute tu nāgena bhariṣye bhaginīm iti
jaratkārus tadā veśma bhujagasya jagāma ha
प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति
जरत्कारुस् तदा वेश्म भुजगस्य जगाम ह
4
tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ
jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
तत्र मन्त्रविदां श्रेष्ठस् तपोवृद्धो महाव्रतः
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्
5
tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam
jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्
जगाम भार्याम् आदाय स्तूयमानो महर्षिभिः
6
śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇa saṃvṛtam
tatra bhāryā sahāyaḥ sa jaratkārur uvāsa ha
शयनं तत्र वै कॄप्तं स्पर्ध्यास्तरण संवृतम्
तत्र भार्या सहायः स जरत्कारुर् उवास ह
7
sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
स तत्र समयं चक्रे भार्यया सह सत्तमः
विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन
8
tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
etad gṛhāṇa vacanaṃ mayā yat samudīritam
त्यजेयम् अप्रिये हि त्वां कृते वासं च ते गृहे
एतद् गृहाण वचनं मया यत् समुदीरितम्
9
tataḥ paramasaṃvignā svasā nāgapates tu sā
atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
ततः परमसंविग्ना स्वसा नागपतेस् तु सा
अतिदुःखान्विता वाचं तम् उवाचैवम् अस्त्व् इति
10
tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat
upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
तथैव सा च भर्तारं दुःखशीलम् उपाचरत्
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी
11
ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
ऋतुकाले ततः स्नाता कदा चिद् वासुकेः स्वसा
भर्तारं तं यथान्यायम् उपतस्थे महामुनिम्
12
tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
atīva tapasā yukto vaiśvānarasamadyutiḥ
śuklapakṣe yathā somo vyavardhata tathaiva saḥ
तत्र तस्याः समभवद् गर्भो ज्वलनसंनिभः
अतीव तपसा युक्तो वैश्वानरसमद्युतिः
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः
13
tataḥ katipayāhasya jaratkārur mahātapāḥ
utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
ततः कतिपयाहस्य जरत्कारुर् महातपाः
उत्सङ्गे 'स्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्
14
tasmiṃś ca supte viprendre savitāstam iyād girim
ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
vāsuker bhaginī bhītā dharmalopān manasvinī
तस्मिंश् च सुप्ते विप्रेन्द्रे सवितास्तम् इयाद् गिरिम्
अह्नः परिक्षये ब्रह्मंस् ततः साचिन्तयत् तदा
वासुकेर् भगिनी भीता धर्मलोपान् मनस्विनी
15
kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
किं नु मे सुकृतं भूयाद् भर्तुर् उत्थापनं न वा
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्
16
kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ
dharmalopo garīyān vai syād atrety akaron manaḥ
कोपो वा धर्मशीलस्य धर्मलोपो 'थ वा पुनः
धर्मलोपो गरीयान् वै स्याद् अत्रेत्य् अकरोन् मनः
17
utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
उत्थापयिष्ये यद्य् एनं ध्रुवं कोपं करिष्यति
धर्मलोपो भवेद् अस्य संध्यातिक्रमणे ध्रुवम्
18
iti niścitya manasā jaratkārur bhujaṃgamā
tam ṛṣiṃ dīptatapasaṃ śayānam analopamam
uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī
इति निश्चित्य मनसा जरत्कारुर् भुजंगमा
तम् ऋषिं दीप्ततपसं शयानम् अनलोपमम्
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी
19
uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
उत्तिष्ठ त्वं महाभाग सूर्यो 'स्तम् उपगच्छति
संध्याम् उपास्स्व भगवन्न् अपः स्पृष्ट्वा यतव्रतः
20
prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho
प्रादुष्कृताग्निहोत्रो 'यं मुहूर्तो रम्यदारुणः
संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो
21
evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
bhāryāṃ prasphuramāṇauṣṭha idaṃ vacanam abravīt
एवम् उक्तः स भगवाञ् जरत्कारुर् महातपाः
भार्यां प्रस्फुरमाणुष्ठ इदं वचनम् अब्रवीत्
22
avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
samīpe te na vatsyāmi gamiṣyāmi yathāgatam
अवमानः प्रयुक्तो 'यं त्वया मम भुजंगमे
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्
23
na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
astaṃ gantuṃ yathākālam iti me hṛdi vartate
न हि तेजो 'स्ति वामोरु मयि सुप्ते विभावसोः
अस्तं गन्तुं यथाकालम् इति मे हृदि वर्तते
24
na cāpy avamatasyeha vastuṃ roceta kasya cit
kiṃ punar dharmaśīlasya mama vā madvidhasya vā
न चाप्य् अवमतस्येह वस्तुं रोचेत कस्य चित्
किं पुनर् धर्मशीलस्य मम वा मद्विधस्य वा
25
evam uktā jaratkārur bhartrā hṛdayakampanam
abravīd bhaginī tatra vāsukeḥ saṃniveśane
एवम् उक्ता जरत्कारुर् भर्त्रा हृदयकम्पनम्
अब्रवीद् भगिनी तत्र वासुकेः संनिवेशने
26
nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
dharmalopo na te vipra syād ity etat kṛtaṃ mayā
नावमानात् कृतवती तवाहं प्रतिबोधनम्
धर्मलोपो न ते विप्र स्याद् इत्य् एतत् कृतं मया
27
uvāca bhāryām ity ukto jaratkārur mahātapāḥ
ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
उवाच भार्याम् इत्य् उक्तो जरत्कारुर् महातपाः
ऋषिः कोपसमाविष्टस् त्यक्तुकामो भुजंगमाम्
28
na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
न मे वाग् अनृतं प्राह गमिष्ये 'हं भुजंगमे
समयो ह्य् एष मे पूर्वं त्वया सह मिथः कृतः
29
sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe
ito mayi gate bhīru gataḥ sa bhagavān iti
tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi
सुखम् अस्म्य् उषितो भद्रे ब्रूयास् त्वं भ्रातरं शुभे
इतो मयि गते भीरु गतः स भगवान् इति
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुम् अर्हसि
30
ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
jaratkāruṃ jaratkāruś cintāśokaparāyaṇā
इत्य् उक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा
जरत्कारुं जरत्कारुश् चिन्ताशोकपरायणा
31
bāṣpagadgadayā vācā mukhena pariśuṣyatā
kṛtāñjalir varārohā paryaśrunayanā tataḥ
dhairyam ālambya vāmorur hṛdayena pravepatā
बाष्पगद्गदया वाचा मुखेन परिशुष्यता
कृताञ्जलिर् वरारोहा पर्यश्रुनयना ततः
धैर्यम् आलम्ब्य वामोरुर् हृदयेन प्रवेपता
32
na mām arhasi dharmajña parityaktum anāgasam
dharme sthitāṃ sthito dharme sadā priyahite ratām
न माम् अर्हसि धर्मज्ञ परित्यक्तुम् अनागसम्
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्
33
pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
प्रदाने कारणं यच् च मम तुभ्यं द्विजोत्तम
तद् अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः
34
mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama
apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम
अपत्यम् ईप्षितं त्वत्तस् तच् च तावन् न दृश्यते
35
tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet
saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
त्वत्तो ह्य् अपत्यलाभेन ज्ञातीनां मे शिवं भवेत्
संप्रयोगो भवेन् नायं मम मोघस् त्वया द्विज
36
jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
imam avyaktarūpaṃ me garbham ādhāya sattama
kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
ज्ञातीनां हितम् इच्छन्ती भगवंस् त्वां प्रसादये
इमम् अव्यक्तरूपं मे गर्भम् आधाय सत्तम
कथं त्यक्त्वा महात्मा सन् गन्तुम् इच्छस्य् अनागसम्
37
evam uktas tu sa munir bhāryāṃ vacanam abravīt
yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
एवम् उक्तस् तु स मुनिर् भार्यां वचनम् अब्रवीत्
यद्य् उक्तम् अनुरूपं च जरत्कारुस् तपोधनः
38
asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ
ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
अस्त्य् एष गर्भः सुभगे तव वैश्वानरोपमः
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः