1
[s]
etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ
uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
[स्]
एतच् छ्रुत्वा जरत्कारुर् दुःखशोकपरायणः
उवाच स्वान् पितঘन् दुःखाद् बाष्पसंदिग्धया गिरा
2
aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
अहम् एव जरत्कारुः किल्बिषी भवतां सुतः
तद् दण्डं धारयत मे दुष्कृतेर् अकृतात्मनः
3
[pitarah]
putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā
kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
[पितरह्]
पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया
किमर्थं च त्वया ब्रह्मन् न कृतो दारसंग्रहः
4
[j]
mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai
[ज्]
ममायं पितरो नित्यं हृद्य् अर्थः परिवर्तते
ऊर्ध्वरेताः शरीरं वै प्रापयेयम् अमुत्र वै
5
evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ
mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
एवं दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः
मया निवर्तिता बुद्धिर् ब्रह्मचर्यात् पितामहाः
6
kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ
sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः
सनाम्नीं यद्य् अहं कन्याम् उपलप्स्ये कदा चन
7
bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
pratigrahītā tām asmi na bhareyaṃ ca yām aham
भविष्यति च या का चिद् भैक्षवत् स्वयम् उद्यता
प्रतिग्रहीता ताम् अस्मि न भरेयं च याम् अहम्
8
evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi
anyathā na kariṣye tu satyam etat pitāmahāḥ
एवंविधम् अहं कुर्यां निवेशं प्राप्नुयां यदि
अन्यथा न करिष्ये तु सत्यम् एतत् पितामहाः
9
[s]
evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ
na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka
[स्]
एवम् उक्त्वा तु स पितঘंश् चचार पृथिवीं मुनिः
न च स्म लभते भार्यां वृद्धो 'यम् इति शुनक
10
yadā nirvedam āpannaḥ pitṛbhiś coditas tathā
tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ
यदा निर्वेदम् आपन्नः पितृभिश् चोदितस् तथा
तदारण्यं स गत्वोच्चैश् चुक्रोश भृशदुःखितः
11
yāni bhūtāni santīha sthāvarāṇi carāṇi ca
antarhitāni vā yāni tāni śṛṇvantu me vacaḥ
यानि भूतानि सन्तीह स्थावराणि चराणि च
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः
12
ugre tapasi vartantaṃ pitaraś codayanti mām
niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā
उग्रे तपसि वर्तन्तं पितरश् चोदयन्ति माम्
निविशस्वेति दुःखार्तास् तेषां प्रियचिकीर्षया
13
niveśārthy akhilāṃ bhūmiṃ kanyā bhaikṣaṃ carāmi bhoḥ
daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ
निवेशार्थ्य् अखिलां भूमिं कन्या भैक्षं चरामि भोः
दरिद्रो दुःखशीलश् च पितृभिः संनियोजितः
14
yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
te me kanyāṃ prayacchantu carataḥ sarvatodiśam
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्
15
mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
मम कन्या सनाम्नी या भैक्षवच् चोद्यता भवेत्
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत
16
tatas te pannagā ye vai jaratkārau samāhitāḥ
tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
ततस् ते पन्नगा ये वै जरत्कारु समाहिताः
ताम् आदाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्
17
teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम्
प्रगृह्यारण्यम् अगमत् समीपं तस्य पन्नगः
18
tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
तत्र तां भैक्षवत् कन्यां प्रादात् तस्मै महात्मने
नागेन्द्रो वासुकिर् ब्रह्मन् न स तां प्रत्यगृह्णत
19
asanāmeti vai matvā bharaṇe cāvicārite
mokṣabhāve sthitaś cāpi dvandvī bhūtaḥ parigrahe
असनामेति वै मत्वा भरणे चाविचारिते
मोक्षभावे स्थितश् चापि द्वन्द्वी भूतः परिग्रहे