1
[s]
etasminn eva kāle tu jaratkārur mahātapāḥ
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃ gṛho muniḥ
[स्]
एतस्मिन्न् एव काले तु जरत्कारुर् महातपाः
चचार पृथिवीं कृत्स्नां यत्रसायं गृहो मुनिः
2
caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
चरन् दीक्षां महातेजा दुश्चराम् अकृतात्मभिः
तीर्थेष्व् आप्लवनं कुर्वन् पुण्येषु विचचार ह
3
vāyubhakṣo nirāhāraḥ śuṣyann ahar ahar muniḥ
sa dadarśa pitṝn garte lambamānān adhomukhān
वायुभक्षो निराहारः शुष्यन्न् अहर् अहर् मुनिः
स ददर्श पितঘन् गर्ते लम्बमानान् अधोमुखान्
4
ekatantv avaśiṣṭaṃ vai vīraṇastambam āśritān
taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam
एकतन्त्व् अवशिष्टं वै वीरणस्तम्बम् आश्रितान्
तं च तन्तुं शनैर् आखुम् आददानं बिलाश्रयम्
5
nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ
upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
निराहारान् कृशान् दीनान् गर्ते ''र्तांस् त्राणम् इच्छतः
उपसृत्य स तान् दीनान् दीनरूपो 'भ्यभाषत
6
ke bhavanto 'valambante vīraṇastambam āśritāḥ
durbalaṃ khāditair mūlair ākhunā bilavāsinā
के भवन्तो 'वलम्बन्ते वीरणस्तम्बम् आश्रिताः
दुर्बलं खादितैर् मूलैर् आखुना बिलवासिना
7
vīraṇastambake mūlaṃ yad apy ekam iha sthitam
tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ
वीरणस्तम्बके मूलं यद् अप्य् एकम् इह स्थितम्
तद् अप्य् अयं शनैर् आखुर् आदत्ते दशनैः शितैः
8
chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva
tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
छेत्स्यते 'ल्पावशिष्टत्वाद् एतद् अप्य् अचिराद् इव
ततः स्थ पतितारो 'त्र गर्ते अस्मिन्न् अधोमुखाः
9
tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
ततो मे दुःखम् उत्पन्नं दृष्ट्वा युष्मान् अधोमुखान्
कृच्छ्राम् आपदम् आपन्नान् प्रियं किं करवाणि वः
10
tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
ardhena vāpi nistartum āpadaṃ brūta māciram
तपसो 'स्य चतुर्थेन तृतीयेनापि वा पुनः
अर्धेन वापि निस्तर्तुम् आपदं ब्रूत माचिरम्
11
atha vāpi samagreṇa tarantu tapasā mama
bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
अथ वापि समग्रेण तरन्तु तपसा मम
भवन्तः सर्व एवास्मात् कामम् एवं विधीयताम्
12
[pitarah]
ṛddho bhavān brahma cārī yo nas trātum ihecchati
na tu viprāgrya tapasā śakyam etad vyapohitum
[पितरह्]
ऋद्धो भवान् ब्रह्म चारी यो नस् त्रातुम् इहेच्छति
न तु विप्राग्र्य तपसा शक्यम् एतद् व्यपोहितुम्
13
asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
saṃtānaprakṣayād brahman patāmo niraye 'śucau
अस्ति नस् तात तपसः फलं प्रवदतां वर
संतानप्रक्षयाद् ब्रह्मन् पतामो निरये 'शुचु
14
lambatām iha nas tāta na jñānaṃ pratibhāti vai
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
लम्बताम् इह नस् तात न ज्ञानं प्रतिभाति वै
येन त्वां नाभिजानीमो लोके विख्यातपुरुषम्
15
ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān
śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
ऋद्धो भवान् महाभागो यो नः शोच्यान् सुदुःखितान्
शोचस्य् उपेत्य कारुण्याच् छृणु ये वै वयं द्विज
16
yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
यायावरा नाम वयम् ऋषयः संशितव्रताः
लोकात् पुण्याद् इह भ्रष्टाः संतानप्रक्षयाद् विभो
17
pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
asti tv eko 'dya nas tantuḥ so 'pi nāsti yathātathā
प्रनष्टं नस् तपः पुण्यं न हि नस् तन्तुर् अस्ति वै
अस्ति त्व् एको 'द्य नस् तन्तुः सो 'पि नास्ति यथातथा
18
mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa khila naḥ kule
jaratkārur iti khyāto vedavedāṅgapāragaḥ
niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
मन्दभाग्यो 'ल्पभाग्यानां बन्धुः स खिल नः कुले
जरत्कारुर् इति ख्यातो वेदवेदाङ्गपारगः
नियतात्मा महात्मा च सुव्रतः सुमहातपाः
19
tena sma tapaso lobhāt kṛcchram āpāditā vayam
na tasya bhāryā putro vā bāndhavo vāsti kaś cana
तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम्
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश् चन
20
tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
तस्माल् लम्बामहे गर्ते नष्टसंज्ञा ह्य् अनाथवत्
स वक्तव्यस् त्वया दृष्ट्वा अस्माकं नाथवत्तया
21
pitaras te 'valambante garte dīnā adhomukhāḥ
sādhu dārān kuruṣveti prajāyasveti cābhibho
kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana
पितरस् ते 'वलम्बन्ते गर्ते दीना अधोमुखाः
साधु दारान् कुरुष्वेति प्रजायस्वेति चाभिभो
कुलतन्तुर् हि नः शिष्टस् त्वम् एवैकस् तपोधन
22
yat tu paśyasi no brahman vīraṇastambam āśritān
eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
यत् तु पश्यसि नो ब्रह्मन् वीरणस्तम्बम् आश्रितान्
एषो 'स्माकं कुलस्तम्ब आसीत् स्वकुलवर्धनः
23
yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ
ete nastantavas tāta kālena paribhakṣitāḥ
यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः
एते नस्तन्तवस् तात कालेन परिभक्षिताः
24
yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam
tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
यत् त्व् एतत् पश्यसि ब्रह्मन् मूलम् अस्यार्धभक्षितम्
तत्र लम्बामहे सर्वे सो 'प्य् एकस् तप आस्थितः
25
yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ
sa taṃ tapo rataṃ mandaṃ śanaiḥ kṣapayate tudan
jaratkāruṃ tapo lubdhaṃ mandātmānam acetasam
यम् आखुं पश्यसि ब्रह्मन् काल एष महाबलः
स तं तपो रतं मन्दं शनैः क्षपयते तुदन्
जरत्कारुं तपो लुब्धं मन्दात्मानम् अचेतसम्
26
na hi nas tat tapas tasya tārayiṣyati sattama
chinnamūlān paribhraṣṭān kālopahatacetasaḥ
narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā
न हि नस् तत् तपस् तस्य तारयिष्यति सत्तम
छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः
नरकप्रतिष्ठान् पश्यास्मान् यथा दुष्कृतिनस् तथा
27
asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
अस्मासु पतितेष्व् अत्र सह पूर्वैः पितामहैः
छिन्नः कालेन सो 'प्य् अत्र गन्ता वै नरकं ततः
28
tapo vāpy atha vā yajño yac cānyat pāvanaṃ mahat
tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
तपो वाप्य् अथ वा यज्ञो यच् चान्यत् पावनं महत्
तत् सर्वं न समं तात संतत्येति सतां मतम्
29
sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ
स तात दृष्ट्वा ब्रूयास् त्वं जरत्कारुं तपस्विनम्
यथादृष्टम् इदं चास्मै त्वयाख्येयम् अशेषतः