1
[s]
taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ
[स्]
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्
विवर्णवदनाः सर्वे रुरुदुर् भृशदुःखिताः
2
taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ
apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam
तं तु नादं ततः श्रुत्वा मन्त्रिणस् ते प्रदुद्रुवुः
अपश्यंश् चैव ते यान्तम् आकाशे नागम् अद्भुतम्
3
sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ
सीमन्तम् इव कुर्वाणं नभसः पद्मवर्चसम्
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः
4
tatas tu te tadgṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
bhayāt parityajya diśaḥ prapedire; papāta tac cāśani tāḍitaṃ yathā
ततस् तु ते तद्गृहम् अग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः
भयात् परित्यज्य दिशः प्रपेदिरे; पपात तच् चाशनि ताडितं यथा
5
tato nṛpe takṣaka tejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
ततो नृपे तक्षक तेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः
शुचिर् द्विजो राजपुरोहितस् तदा; तथैव ते तस्य नृपस्य मन्त्रिणः
6
nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः
नृपं यम् आहुस् तम् अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः
7
sa bāla evārya matir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
स बाल एवार्य मतिर् नृपोत्तमः; सहैव तैर् मन्त्रिपुरोहितैस् तदा
शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस् तथा
8
tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
ततस् तु राजानम् अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः
सुवर्णवर्माणम् उपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः
9
tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
ततः स राजा प्रददु वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः
स चापि तां प्राप्य मुदा युतो 'भवन्; न चान्यनारीषु मनो दधे क्व चित्
10
saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
tathā sa rājanya varo vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान्
तथा स राजन्य वरो विजह्रिवान्; यथोर्वशीं प्राप्य पुरा पुरूरवाः