1
lomaharṣaṇa putra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśa vārṣike satre ṛṣīn abhyāgatān upatasthe
लोमहर्षण पुत्र उग्रश्रवाः सूतः पुराणिको नैमिषारण्ये शुनकस्य कुलपतेर् द्वादश वार्षिके सत्रे ऋषीन् अभ्यागतान् उपतस्थे
2
paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
kiṃ bhavantaḥ śrotum icchanti
kim ahaṃ bruvāṇīti
पुराणिकः पुराणे कृतश्रमः स तान् कृताञ्जलिर् उवाच
किं भवन्तः श्रोतुम् इच्छन्ति
किम् अहं ब्रुवाणीति
3
tam ṛṣaya ūcuḥ
paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathā yogam
tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste
तम् ऋषय ऊचुः
परमं लोमहर्षणे प्रक्ष्यामस् त्वां वक्ष्यसि च नः शुश्रूषतां कथा योगम्
तद् भगवांस् तु तावच् छुनको 'ग्निशरणम् अध्यास्ते
4
yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
manuṣyoragagandharvakathā veda sa sarvaśaḥ
यो 'सु दिव्याः कथा वेद देवतासुरसंकथाः
मनुष्योरगगन्धर्वकथा वेद स सर्वशः
5
sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ
स चाप्य् अस्मिन् मखे सुते विद्वान् कुलपतिर् द्विजः
दक्षो धृतव्रतो धीमाञ् शास्त्रे चारण्यके गुरुः
6
satyavādī śama paras tapasvī niyatavrataḥ
sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
सत्यवादी शम परस् तपस्वी नियतव्रतः
सर्वेषाम् एव नो मान्यः स तावत् प्रतिपाल्यताम्
7
tasminn adhyāsati gurāv āsanaṃ paramārcitam
tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
तस्मिन्न् अध्यासति गुराव् आसनं परमार्चितम्
ततो वक्ष्यसि यत् त्वां स प्रक्ष्यति द्विजसत्तमः
8
[sūta]
evam astu gurau tasminn upaviṣṭe mahātmani
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ
[सूत]
एवम् अस्तु गुरु तस्मिन्न् उपविष्टे महात्मनि
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
9
so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
सो 'थ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम्
देवान् वाग्भिः पितঘन् अद्भिस् तर्पयित्वाजगाम ह
10
yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
yajñāyatanam āśritya sūtaputra puraḥsarāḥ
यत्र ब्रह्मर्षयः सिद्धास् त आसीना यतव्रताः
यज्ञायतनम् आश्रित्य सूतपुत्र पुरःसराः