1
[taksaka]
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum
tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa
[तक्सक]
दष्टं यदि मयेह त्वं शक्तः किं चिच् चिकित्सितुम्
ततो वृक्षं मया दष्टम् इमं जीवय काश्यप
2
paraṃ mantrabalaṃ yat te tad darśaya yatasya ca
nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama
परं मन्त्रबलं यत् ते तद् दर्शय यतस्य च
न्यग्रोधम् एनं धक्ष्यामि पश्यतस् ते द्विजोत्तम
3
[k]
daśanāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
[क्]
दशनागेन्द्र वृक्षं त्वं यम् एनम् अभिमन्यसे
अहम् एनं त्वया दष्टं जीवयिष्ये भुजंगम
4
[s]
evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā
adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
[स्]
एवम् उक्तः स नागेन्द्रः काश्यपेन महात्मना
अदशद् वृक्षम् अभ्येत्य न्यग्रोधं पन्नगोत्तमः
5
sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
āśīviṣaviṣopetaḥ prajajvāla samantataḥ
स वृक्षस् तेन दष्टः सन् सद्य एव महाद्युते
आशीविषविषोपेतः प्रजज्वाल समन्ततः
6
taṃ dagdhvā sa nagaṃ nāgaḥ kaśyapaṃ punar abravīt
kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim
तं दग्ध्वा स नगं नागः कश्यपं पुनर् अब्रवीत्
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्
7
bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा
भस्म सर्वं समाहृत्य काश्यपो वाक्यम् अब्रवीत्
8
vidyā balaṃ pannagendrapaśya me 'smin vanaspatau
ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama
विद्या बलं पन्नगेन्द्रपश्य मे 'स्मिन् वनस्पतु
अहं संजीवयाम्य् एनं पश्यतस् ते भुजंगम
9
tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ
bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्
10
aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ
अङ्कुरं तं स कृतवांस् ततः पर्णद्वयान्वितम्
पलाशिनं शाखिनं च तथा विटपिनं पुनः
11
taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā
uvāca takṣako brahmann etad atyadbhutaṃ tvayi
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना
उवाच तक्षको ब्रह्मन्न् एतद् अत्यद्भुतं त्वयि
12
viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
विप्रेन्द्र यद् विषं हन्या मम वा मद्विधस्य वा
कं त्वम् अर्थम् अभिप्रेप्सुर् यासि तत्र तपोधन
13
yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
aham eva pradāsyāmi tat te yady api durlabham
यत् ते 'भिलषितं प्राप्तुं फलं तस्मान् नृपोत्तमात्
अहम् एव प्रदास्यामि तत् ते यद्य् अपि दुर्लभम्
14
vipra śāpābhibhūte ca kṣīṇāyuṣi narādhipe
ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet
विप्र शापाभिभूते च क्षीणायुषि नराधिपे
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्
15
tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam
viraśmir iva gharmāṃśur antardhānam ito vrajet
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्
विरश्मिर् इव घर्मांशुर् अन्तर्धानम् इतो व्रजेत्
16
[k]
dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
tato 'haṃ vinivartiṣye gṛhāyoraga sattama
[क्]
धनार्थी याम्य् अहं तत्र तन् मे दित्स भुजंगम
ततो 'हं विनिवर्तिष्ये गृहायोरग सत्तम
17
[t]
yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
[त्]
यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो 'धिकम्
अहं ते 'द्य प्रदास्यामि निवर्तस्व द्विजोत्तम
18
[s]
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ
pradadhyau sumahātejā rājānaṃ prati buddhimān
[स्]
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः
प्रदध्यु सुमहातेजा राजानं प्रति बुद्धिमान्
19
divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ
labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा
क्षीणायुषं पाण्डवेयम् अपावर्तत काश्यपः
लब्ध्वा वित्तं मुनिवरस् तक्षकाद् यावद् ईप्सितम्
20
nivṛtte kāśyape tasmin samayena mahātmani
jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि
जगाम तक्षकस् तूर्णं नगरं नागसाह्वयम्
21
atha śuśrāva gacchan sa takṣako jagatīpatim
mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
अथ शुश्राव गच्छन् स तक्षको जगतीपतिम्
मन्त्रागदैर् विषहरै रक्ष्यमाणं प्रयत्नतः
22
sa cintayām āsa tadā māyāyogena pārthivaḥ
mayā vañcayitavyo 'sau ka upāyo bhaved iti
स चिन्तयाम् आस तदा मायायोगेन पार्थिवः
मया वञ्चयितव्यो 'सु क उपायो भवेद् इति
23
tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
ततस् तापसरूपेण प्राहिणोत् स भुजंगमान्
फलपत्रोदकं गृह्य राज्ञे नागो 'थ तक्षकः
24
[t]
gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
[त्]
गच्छध्वं यूयम् अव्यग्रा राजानं कार्यवत्तया
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम्
25
[s]
te takṣaka samādiṣṭās tathā cakrur bhujaṃgamāḥ
upaninyus tathā rājñe darbhān āpaḥ phalāni ca
[स्]
ते तक्षक समादिष्टास् तथा चक्रुर् भुजंगमाः
उपनिन्युस् तथा राज्ञे दर्भान् आपः फलानि च
26
tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
तच् च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्
कृत्वा च तेषां कार्याणि गम्यताम् इत्य् उवाच तान्
27
gateṣu teṣu nāgeṣu tāpasac chadma rūpiṣu
amātyān suhṛdaś caiva provāca sa narādhipaḥ
गतेषु तेषु नागेषु तापसच् छद्म रूपिषु
अमात्यान् सुहृदश् चैव प्रोवाच स नराधिपः
28
bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ
tāpasair upanītāni phalāni sahitā mayā
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः
तापसैर् उपनीतानि फलानि सहिता मया
29
tato rājā sasacivaḥ phalāny ādātum aicchata
yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
hrasvakaḥ kṛṣṇa nayanas tāmro varṇena śaunaka
ततो राजा ससचिवः फलान्य् आदातुम् अैच्छत
यद् गृहीतं फलं राज्ञा तत्र कृमिर् अभूद् अणुः
ह्रस्वकः कृष्ण नयनस् ताम्रो वर्णेन शुनक
30
sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt
astam abhyeti savitā viṣād adya na me bhayam
स तं गृह्य नृपश्रेष्ठः सचिवान् इदम् अब्रवीत्
अस्तम् अभ्येति सविता विषाद् अद्य न मे भयम्
31
satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
सत्यवाग् अस्तु स मुनिः कृमिको मां दशत्व् अयम्
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्
32
te cainam anvavartanta mantriṇaḥ kālacoditāḥ
evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha
kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
ते चैनम् अन्ववर्तन्त मन्त्रिणः कालचोदिताः
एवम् उक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह
कृमिकं प्राहसत् तूर्णं मुमूर्षुर् नष्टचेतनः