1
[ṣṛ]
yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
[षृ]
यद्य् एतत् साहसं तात यदि वा दुष्कृतं कृतम्
प्रियं वाप्य् अप्रियं वा ते वाग् उक्ता न मृषा मया
2
naivānyathedaṃ bhavitā pitar eṣa bravīmi te
nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan
नैवान्यथेदं भविता पितर् एष ब्रवीमि ते
नाहं मृषा प्रब्रवीमि स्वैरेष्व् अपि कुतः शपन्
3
[ṣamīka]
jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
[षमीक]
जानाम्य् उग्रप्रभावं त्वां पुत्र सत्यगिरं तथा
नानृतं ह्य् उक्तपूर्वं ते नैतन् मिथ्या भविष्यति
4
pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ
पित्रा पुत्रो वयःस्थो 'पि सततं वाच्य एव तु
यथा स्याद् गुणसंयुक्तः प्राप्नुयाच् च महद् यशः
5
kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
किं पुनर् बाल एव त्वं तपसा भावितः प्रभो
वर्धते च प्रभवतां कोपो 'तीव महात्मनाम्
6
so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
सो 'हं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्
7
sa tvaṃ śama yuto bhūtvā vanyam āhāram āharan
cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
स त्वं शम युतो भूत्वा वन्यम् आहारम् आहरन्
चर क्रोधम् इमं त्यक्त्वा नैवं धर्मं प्रहास्यसि
8
krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
tato dharmavihīnānāṃ gatir iṣṭā na vidyate
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्
ततो धर्मविहीनानां गतिर् इष्टा न विद्यते
9
śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
शम एव यतीनां हि क्षमिणां सिद्धिकारकः
क्षमावताम् अयं लोकः परश् चैव क्षमावताम्
10
tasmāc carethāḥ satataṃ kṣamā śīlo jitendriyaḥ
kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
तस्माच् चरेथाः सततं क्षमा शीलो जितेन्द्रियः
क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान्
11
mayā tu śamam āsthāya yac chakyaṃ kartum adya vai
tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
मया तु शमम् आस्थाय यच् छक्यं कर्तुम् अद्य वै
तत् करिष्ये 'द्य ताताहं प्रेषयिष्ये नृपाय वै
12
mama putreṇa śapto 'si bālenākṛta buddhinā
mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
मम पुत्रेण शप्तो 'सि बालेनाकृत बुद्धिना
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्न् अमर्षिणा
13
[s]
evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ
parikṣite nṛpataye dayāpanno mahātapāḥ
[स्]
एवमादिश्य शिष्यं स प्रेषयाम् आस सुव्रतः
परिक्षिते नृपतये दयापन्नो महातपाः
14
saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca
śiṣyaṃ gaura mukhaṃ nāma śīlavantaṃ samāhitam
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम् एव च
शिष्यं गुर मुखं नाम शीलवन्तं समाहितम्
15
so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam
viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
सो 'भिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर् निवेदितः
16
pūjitaś ca narendreṇa dvijo gaura mukhas tataḥ
ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ
śamīka vacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
पूजितश् च नरेन्द्रेण द्विजो गुर मुखस् ततः
आचख्यु परिविश्रान्तो राज्ञे सर्वम् अशेषतः
शमीक वचनं घोरं यथोक्तं मन्त्रिसंनिधु
17
śamīko nāma rājendra viṣaye vartate tava
ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ
शमीको नाम राजेन्द्र विषये वर्तते तव
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः
18
tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
avasakto dhanuṣkoṭyā skhandhe bharatasattama
kṣāntavāṃs tava tat karma putras tasya na cakṣame
तस्य त्वया नरव्याघ्र सर्पः प्राणैर् वियोजितः
अवसक्तो धनुष्कोट्या स्खन्धे भरतसत्तम
क्षान्तवांस् तव तत् कर्म पुत्रस् तस्य न चक्षमे
19
tena śapto 'si rājendra pitur ajñātam adya vai
takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
तेन शप्तो 'सि राजेन्द्र पितुर् अज्ञातम् अद्य वै
तक्षकः सप्तरात्रेण मृत्युस् ते वै भविष्यति
20
tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta
तत्र रक्षां कुरुष्वेति पुनः पुनर् अथाब्रवीत्
तद् अन्यथा न शक्यं च कर्तुं केन चिद् अप्य् उत
21
na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam
tato 'haṃ preṣitas tena tava rājan hitārthinā
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्
ततो 'हं प्रेषितस् तेन तव राजन् हितार्थिना
22
iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ
paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः
पर्यतप्यत तत् पापं कृत्वा राजा महातपाः
23
taṃ ca mauna vratadharaṃ śrutvā munivaraṃ tadā
bhūya evābhavad rājā śokasaṃtapta mānasaḥ
तं च मुन व्रतधरं श्रुत्वा मुनिवरं तदा
भूय एवाभवद् राजा शोकसंतप्त मानसः
24
anukrośātmatāṃ tasya śamīkasyāvadhārya tu
paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु
पर्यतप्यत भूयो 'पि कृत्वा तत् किल्बिषं मुनेः
25
na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata
aśocad amaraprakhyo yathā kṛtveha karma tat
न हि मृत्युं तथा राजा श्रुत्वा वै सो 'न्वतप्यत
अशोचद् अमरप्रख्यो यथा कृत्वेह कर्म तत्
26
tatas taṃ preṣayām āsa rājā gaura mukhaṃ tadā
bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
ततस् तं प्रेषयाम् आस राजा गुर मुखं तदा
भूयः प्रसादं भगवान् करोत्व् इति ममेति वै
27
tasmiṃś ca gatamātre vai rājā gaura mukhe tadā
mantribhir mantrayām āsa saha saṃvignamānasaḥ
तस्मिंश् च गतमात्रे वै राजा गुर मुखे तदा
मन्त्रिभिर् मन्त्रयाम् आस सह संविग्नमानसः
28
niścitya mantribhiś caiva sahito mantratattvavit
prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
निश्चित्य मन्त्रिभिश् चैव सहितो मन्त्रतत्त्ववित्
प्रासादं कारयाम् आस एकस्तम्भं सुरक्षितम्
29
rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca
brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat
रक्षां च विदधे तत्र भिषजश् चुषधानि च
ब्राह्मणान् सिद्धमन्त्रांश् च सर्वतो वै न्यवेशयत्
30
rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
mantribhiḥ sahadharmajñaḥ samantāt parirakṣitaḥ
राजकार्याणि तत्रस्थः सर्वाण्य् एवाकरोच् च सः
मन्त्रिभिः सहधर्मज्ञः समन्तात् परिरक्षितः
31
prāpte tu divase tasmin saptame dvijasattama
kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
प्राप्ते तु दिवसे तस्मिन् सप्तमे द्विजसत्तम
काश्यपो 'भ्यागमद् विद्वांस् तं राजानं चिकित्सितुम्
32
śrutaṃ hi tena tad abhūd adya taṃ rājasattamam
takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam
श्रुतं हि तेन तद् अभूद् अद्य तं राजसत्तमम्
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्
33
taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan
तं दष्टं पन्नगेन्द्रेण करिष्ये 'हम् अपज्वरम्
तत्र मे 'र्थश् च धर्मश् च भवितेति विचिन्तयन्
34
taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi
gacchantam ekamanasaṃ dvijo bhūtvā vayo 'tigaḥ
तं ददर्श स नागेन्द्रस् तक्षकः काश्यपं पथि
गच्छन्तम् एकमनसं द्विजो भूत्वा वयो 'तिगः
35
tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
तम् अब्रवीत् पन्नगेन्द्रः काश्यपं मुनिपुंगवम्
क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति
36
[k]
nṛpaṃ kuru kulotpannaṃ parikṣitam ariṃdamam
takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati
[क्]
नृपं कुरु कुलोत्पन्नं परिक्षितम् अरिंदमम्
तक्षकः पन्नगश्रेष्ठस् तेजसाद्य प्रधक्ष्यति
37
taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा
पाण्डवानां कुलकरं राजानम् अमितुजसम्
गच्छामि सुम्य त्वरितं सद्यः कर्तुम् अपज्वरम्
38
[t]
ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum
[त्]
अहं स तक्षको ब्रह्मंस् तं धक्ष्यामि महीपतिम्
निवर्तस्व न शक्तस् त्वं मया दष्टं चिकित्सितुम्