1
[s]
evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ
mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā
[स्]
एवम् उक्तः स तेजस्वी शृङ्गी कोपसमन्वितः
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना
2
sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan
apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ
स तं कृशम् अभिप्रेष्क्य सूनृतां वाचम् उत्सृजन्
अपृच्छत कथं तातः स मे 'द्य मृतधारकः
3
[kṛṣa]
rājñā parikṣitā tāta mṛgayāṃ paridhāvatā
avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ
[कृष]
राज्ञा परिक्षिता तात मृगयां परिधावता
अवसक्तः पितुस् ते 'द्य मृतः स्कन्धे भुजंगमः
4
[ṣṛngī]
kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ
brūhi tvaṃ kṛśa tattvena paśya me tapaso balam
[षृन्गी]
किं मे पित्रा कृतं तस्य राज्ञो 'निष्टं दुरात्मनः
ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम्
5
[k]
sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ
sasāra mṛgam ekākī viddhvā bāṇena patriṇā
[क्]
स राजा मृगयां यातः परिक्षिद् अभिमन्युजः
ससार मृगम् एकाकी विद्ध्वा बाणेन पत्रिणा
6
na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane
pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam
न चापश्यन् मृगं राजा चरंस् तस्मिन् महावने
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्
7
taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsā śramāturaḥ
punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासा श्रमातुरः
पुनः पुनर् मृगं नष्टं पप्रच्छ पितरं तव
8
sa ca mauna vratopeto naiva taṃ pratyabhāṣata
tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat
स च मुन व्रतोपेतो नैव तं प्रत्यभाषत
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत्
9
śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ
so 'pi rājā svanagaraṃ pratiyāto gajāhvayam
शृङ्गिंस् तव पिताद्यासु तथैवास्ते यतव्रतः
सो 'पि राजा स्वनगरं प्रतियातो गजाह्वयम्
10
[s]
śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ
kopasaṃrakta nayanaḥ prajvalann iva manyunā
[स्]
श्रुत्वैवम् ऋषिपुत्रस् तु दिवं स्तब्ध्वेव विष्ठितः
कोपसंरक्त नयनः प्रज्वलन्न् इव मन्युना
11
āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā
vāry upaspṛśya tejasvī krodhavegabalāt kṛtaḥ
आविष्टः स तु कोपेन शशाप नृपतिं तदा
वार्य् उपस्पृश्य तेजस्वी क्रोधवेगबलात् कृतः
12
[ṣṛ]
yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca
skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī
[षृ]
यो 'सु वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च
स्कन्धे मृतम् अवास्राक्षीत् पन्नगं राजकिल्बिषी
13
taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ
āśīviṣas tigmatejā madvākyabalacoditaḥ
तं पापम् अतिसंक्रुद्धस् तक्षकः पन्नगोत्तमः
आशीविषस् तिग्मतेजा मद्वाक्यबलचोदितः
14
saptarātrādito netā yamasya sadanaṃ prati
dvijānām avamantāraṃ kurūṇām ayaśaḥ karam
सप्तरात्रादितो नेता यमस्य सदनं प्रति
द्विजानाम् अवमन्तारं कुरूणाम् अयशः करम्
15
[s]
iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt
āsīnaṃ gocare tasmin vahantaṃ śavapannagam
[स्]
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरम् अभ्ययात्
आसीनं गोचरे तस्मिन् वहन्तं शवपन्नगम्
16
sa tam ālakṣya pitaraṃ śṛṅgī skhandhagatena vai
śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ
स तम् आलक्ष्य पितरं शृङ्गी स्खन्धगतेन वै
शवेन भुजगेनासीद् भूयः क्रोधसमन्वितः
17
duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt
śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā
दुःखाच् चाश्रूणि मुमुचे पितरं चेदम् अब्रवीत्
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना
18
rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam
yathārhati sa evograṃ śāpaṃ kuru kulādhamaḥ
राज्ञा परिक्षिता कोपाद् अशपं तम् अहं नृपम्
यथार्हति स एवोग्रं शापं कुरु कुलाधमः
19
saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ
vaivasvatasya bhavanaṃ netā paramadāruṇam
सप्तमे 'हनि तं पापं तक्षकः पन्नगोत्तमः
वैवस्वतस्य भवनं नेता परमदारुणम्
20
tam abravīt pitā brahmaṃs tathā kopasamanvitam
na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām
तम् अब्रवीत् पिता ब्रह्मंस् तथा कोपसमन्वितम्
न मे प्रियं कृतं तात नैष धर्मस् तपस्विनाम्
21
vayaṃ tasya narendrasya viṣaye nivasāmahe
nyāyato rakṣitās tena tasya pāpaṃ na rocaye
वयं तस्य नरेन्द्रस्य विषये निवसामहे
न्यायतो रक्षितास् तेन तस्य पापं न रोचये
22
sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā
kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ
सर्वथा वर्तमानस्य राज्ञो ह्य् अस्मद्विधैः सदा
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः
23
yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet
na śaknuyāma carituṃ dharmaṃ putra yathāsukham
यदि राजा न रक्षेत पीडा वै नः परा भवेत्
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्
24
rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ
carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः
चरामो विपुलं धर्मं तेषां चांशो 'स्ति धर्मतः
25
parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ
rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā
परिक्षित् तु विशेषेण यथास्य प्रपितामहः
रक्षत्य् अस्मान् यथा राज्ञा रक्षितव्याः प्रजास् तथा
26
teneha kṣudhitenādya śrāntena ca tapasvinā
ajānatā vratam idaṃ kṛtam etad asaṃśayam
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना
अजानता व्रतम् इदं कृतम् एतद् असंशयम्