1
[ṣ]
jaratkārur iti proktaṃ yat tvayā sūtanandana
icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ
[ष्]
जरत्कारुर् इति प्रोक्तं यत् त्वया सूतनन्दन
इच्छाम्य् एतद् अहं तस्य ऋषेः श्रोतुं महात्मनः
2
kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi
jaratkāru niruktaṃ tvaṃ yathāvad vaktum arhasi
किं कारणं जरत्कारोर् नामैतत् प्रथितं भुवि
जरत्कारु निरुक्तं त्वं यथावद् वक्तुम् अर्हसि
3
[s]
jareti kṣayam āhur vai dāruṇaṃ kāru saṃjñitam
śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ
[स्]
जरेति क्षयम् आहुर् वै दारुणं कारु संज्ञितम्
शरीरं कारु तस्यासीत् तत् स धीमाञ् शनैः शनैः
4
kṣapayām āsa tīvreṇa tapasety ata ucyate
jaratkārur iti brahman vāsuker bhaginī tathā
क्षपयाम् आस तीव्रेण तपसेत्य् अत उच्यते
जरत्कारुर् इति ब्रह्मन् वासुकेर् भगिनी तथा
5
evam uktas tu dharmātmā śaunakaḥ prāhasat tadā
ugraśravasam āmantrya upapannam iti bruvan
एवम् उक्तस् तु धर्मात्मा शुनकः प्राहसत् तदा
उग्रश्रवसम् आमन्त्र्य उपपन्नम् इति ब्रुवन्
6
[s]
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ
tapasy abhirato dhīmān na dārān abhyakāṅkṣata
[स्]
अथ कालस्य महतः स मुनिः संशितव्रतः
तपस्य् अभिरतो धीमान् न दारान् अभ्यकाङ्क्षत
7
sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san
cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
स ऊर्ध्वरेतास् तपसि प्रसक्तः; स्वाध्यायवान् वीतभयक्लमः सन्
चचार सर्वां पृथिवीं महात्मा; न चापि दारान् मनसाप्य् अकाङ्क्षत्
8
tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu
parikṣid iti vikhyāto rājā kauravavaṃśabhṛt
ततो 'परस्मिन् संप्राप्ते काले कस्मिंश् चिद् एव तु
परिक्षिद् इति विख्यातो राजा कुरववंशभृत्
9
yathā pāṇḍur mahābāhur dhanurdhara varo bhuvi
babhūva mṛgayā śīlaḥ purāsya prapitāmahaḥ
यथा पाण्डुर् महाबाहुर् धनुर्धर वरो भुवि
बभूव मृगया शीलः पुरास्य प्रपितामहः
10
mṛgān vidhyan vahārāṃś ca tarakṣūn mahiṣāṃs tathā
anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ
मृगान् विध्यन् वहारांश् च तरक्षून् महिषांस् तथा
अन्यांश् च विविधान् वन्यांश् चचार पृथिवीपतिः
11
sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā
pṛṣṭhato dhanur ādāya sasāra gahane vane
स कदा चिन् मृगं विद्ध्वा बाणेन नतपर्वणा
पृष्ठतो धनुर् आदाय ससार गहने वने
12
yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi
anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ
यथा हि भगवान् रुद्रो विद्ध्वा यज्ञमृगं दिवि
अन्वगच्छद् धनुष्पाणिः पर्यन्वेषंस् ततस् ततः
13
na hi tena mṛgo viddho jīvan gacchati vai vanam
pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati
parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ
न हि तेन मृगो विद्धो जीवन् गच्छति वै वनम्
पूर्वरूपं तु तन् नूनम् आसीत् स्वर्गगतिं प्रति
परिक्षितस् तस्य राज्ञो विद्धो यन् नष्टवान् मृगः
14
dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ
pariśrāntaḥ pipāsārta āsasāda muniṃ vane
दूरं चापहृतस् तेन मृगेण स महीपतिः
परिश्रान्तः पिपासार्त आससाद मुनिं वने
15
gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam
bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ
गवां प्रचारेष्व् आसीनं वत्सानां मुखनिःसृतम्
भूयिष्ठम् उपयुञ्जानं फेनम् आपिबतां पयः
16
tam abhidrutya vegena sa rājā saṃśitavratam
apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ
तम् अभिद्रुत्य वेगेन स राजा संशितव्रतम्
अपृच्छद् धनुर् उद्यम्य तं मुनिं क्षुच्छ्रमान्वितः
17
bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ
mayā viddho mṛgo naṣṭaḥ kac cit tvaṃ dṛṣṭavān asi
भो भो ब्रह्मन्न् अहं राजा परिक्षिद् अभिमन्युजः
मया विद्धो मृगो नष्टः कच् चित् त्वं दृष्टवान् असि
18
sa munis tasya novāca kiṃ cin mauna vrate sthitaḥ
tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat
स मुनिस् तस्य नोवाच किं चिन् मुन व्रते स्थितः
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्
19
dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata
na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत
न च किं चिद् उवाचैनं शुभं वा यदि वाशुभम्
20
sa rājā krodham utsṛjya vyathitas taṃ tathāgatam
dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ
स राजा क्रोधम् उत्सृज्य व्यथितस् तं तथागतम्
दृष्ट्वा जगाम नगरम् ऋषिस् त्व् आस्ते तथैव सः
21
taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ
śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ
तरुणस् तस्य पुत्रो 'भूत् तिग्मतेजा महातपाः
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः
22
sa devaṃ param īśānaṃ sarvabhūtahite ratam
brahmāṇam upatasthe vai kāle kāle susaṃyataḥ
sa tena samanujñāto brahmaṇā gṛham īyivān
स देवं परम् ईशानं सर्वभूतहिते रतम्
ब्रह्माणम् उपतस्थे वै काले काले सुसंयतः
स तेन समनुज्ञातो ब्रह्मणा गृहम् ईयिवान्
23
sakhyoktaḥ krīḍamānena sa tatra hasatā kila
saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ
ṛṣiputreṇa narmārthaṃ kṛśena dvijasattamaḥ
सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरम्भी कोपनो 'तीव विषकल्प ऋषेः सुतः
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तमः
24
tejasvinas tava pitā tathaiva ca tapasvinaḥ
śavaṃ skandhena vahati mā śṛṅgin garvito bhava
तेजस्विनस् तव पिता तथैव च तपस्विनः
शवं स्कन्धेन वहति मा शृङ्गिन् गर्वितो भव
25
vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
व्याहरत्स्व् ऋषिपुत्रेषु मा स्म किं चिद् वचो वदीः
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु