1
[s]
elāpatrasya tu vacaḥ śrutvā nāgā dvijottama
sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
[स्]
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम
सर्वे प्रहृष्टमनसः साधु साध्व् इत्य् अपूजयन्
2
tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत
जरत्कारुं स्वसारं वै परं हर्षम् अवाप च
3
tato nātimahān kālaḥ samatīta ivābhavat
atha devāsurāḥ sarve mamanthur varuṇālayam
ततो नातिमहान् कालः समतीत इवाभवत्
अथ देवासुराः सर्वे ममन्थुर् वरुणालयम्
4
tatra netram abhūn nāgo vāsukir balināṃ varaḥ
samāpyaiva ca tat karma pitāmaham upāgaman
तत्र नेत्रम् अभून् नागो वासुकिर् बलिनां वरः
समाप्यैव च तत् कर्म पितामहम् उपागमन्
5
devā vāsukinā sārdhaṃ pitāmaham athābruvan
bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam
देवा वासुकिना सार्धं पितामहम् अथाब्रुवन्
भगवञ् शापभीतो 'यं वासुकिस् तप्यते भृशम्
6
tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi
jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
तस्येदं मानसं शल्यं समुद्धर्तुं त्वम् अर्हसि
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः
7
hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
kuru prasādaṃ deveśa śamayāsya mano jvaram
हितो ह्य् अयं सदास्माकं प्रियकारी च नागराट्
कुरु प्रसादं देवेश शमयास्य मनो ज्वरम्
8
[br]
mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
elāpatreṇa nāgena yad asyābhihitaṃ purā
[ब्र्]
मयैवैतद् वितीर्णं वै वचनं मनसामराः
एलापत्रेण नागेन यद् अस्याभिहितं पुरा
9
tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
तत् करोत्व् एष नागेन्द्रः प्राप्तकालं वचस् तथा
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः
10
utpannaḥ sa jarat kārus tapasy ugre rato dvijaḥ
tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
उत्पन्नः स जरत् कारुस् तपस्य् उग्रे रतो द्विजः
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु
11
yad elāpatreṇa vacas tadoktaṃ bhujagena ha
pannagānāṃ hitaṃ devās tat tathā na tad anyathā
यद् एलापत्रेण वचस् तदोक्तं भुजगेन ह
पन्नगानां हितं देवास् तत् तथा न तद् अन्यथा
12
[s]
etac chrutvā sa nāgendraḥ pitāmahavacas tadā
sarpān banūñ jaratkārau nityayuktān samādadhat
[स्]
एतच् छ्रुत्वा स नागेन्द्रः पितामहवचस् तदा
सर्पान् बनूञ् जरत्कारु नित्ययुक्तान् समादधत्