1
[s]
śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam
[स्]
श्रुत्वा तु वचनं तेषां सर्वेषाम् इति चेति च
वासुकेश् च वचः श्रुत्वा एलापत्रो 'ब्रवीद् इदम्
2
na sa yajño na bhavitā na sa rājā tathāvidhaḥ
janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
न स यज्ञो न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयो यतो 'स्माकं महाभयम्
3
daivenopahato rājanyo bhaved iha pūruṣaḥ
sa daivam evāśrayate nānyat tatra parāyaṇam
दैवेनोपहतो राजन्यो भवेद् इह पूरुषः
स दैवम् एवाश्रयते नान्यत् तत्र परायणम्
4
tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama
तद् इदं दैवम् अस्माकं भयं पन्नगसत्तमाः
दैवम् एवाश्रयामो 'त्र शृणुध्वं च वचो मम
5
ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā
mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
अहं शापे समुत्सृष्टे समश्रुषं वचस् तदा
मातुर् उत्सङ्गम् आरूढो भयात् पन्नगसत्तमाः
6
devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho
pitāmaham upāgamya duḥkhārtānāṃ mahādyute
देवानां पन्नगश्रेष्ठास् तीक्ष्णास् तीक्ष्णा इति प्रभो
पितामहम् उपागम्य दुःखार्तानां महाद्युते
7
[devāh]
kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
[देवाह्]
का हि लब्ध्वा प्रियान् पुत्राञ् शपेद् एवं पितामह
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः
8
tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
तथेति च वचस् तस्यास् त्वयाप्य् उक्तं पितामह
एतद् इच्छाम विज्ञातुं कारणं यन् न वारिता
9
[br]
bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
[ब्र्]
बहवः पन्नगास् तीक्ष्णा भीमवीर्या विषोल्बणाः
प्रजानां हितकामो 'हं न निवारितवांस् तदा
10
ye danda śūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
ये दन्द शूकाः क्षुद्राश् च पापचारा विषोल्बणाः
तेषां विनाशो भविता न तु ये धर्मचारिणः
11
yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
यन्निमित्तं च भविता मोक्षस् तेषां महाभयात्
पन्नगानां निबोधध्वं तस्मिन् काले तथागते
12
yāyāvara kule dhīmān bhaviṣyati mahān ṛṣiḥ
jaratkārur iti khyātas tejasvī niyatendriyaḥ
यायावर कुले धीमान् भविष्यति महान् ऋषिः
जरत्कारुर् इति ख्यातस् तेजस्वी नियतेन्द्रियः
13
tasya putro jaratkāror utpatsyati mahātapāḥ
āstīko nāmayajñaṃ sa pratiṣetsyati taṃ tadā
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
तस्य पुत्रो जरत्कारोर् उत्पत्स्यति महातपाः
आस्तीको नामयज्ञं स प्रतिषेत्स्यति तं तदा
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः
14
[devāh]
sa munipravaro deva jarat kārur mahātapāḥ
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
[देवाह्]
स मुनिप्रवरो देव जरत् कारुर् महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्
15
[br]
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
apatyaṃ vīryavān devā vīryavaj janayiṣyati
[ब्र्]
सनामायां सनामा स कन्यायां द्विजसत्तमः
अपत्यं वीर्यवान् देवा वीर्यवज् जनयिष्यति
16
[elāpatra]
evam astv iti taṃ devāḥ pitāmaham athābruvan
uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
[ेलापत्र]
एवम् अस्त्व् इति तं देवाः पितामहम् अथाब्रुवन्
उक्त्वा चैवं गता देवाः स च देवः पितामहः
17
so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava
jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
सो 'हम् एवं प्रपश्यामि वासुके भगिनीं तव
जरत्कारुर् इति ख्यातां तां तस्मै प्रतिपादय