1
[s]
mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ
vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham
[स्]
मातुः सकाशात् तं शापं श्रुत्वा पन्नगसत्तमः
वासुकिश् चिन्तयाम् आस शापो 'यं न भवेत् कथम्
2
tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ
airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
ततः स मन्त्रयाम् आस भ्रातृभिः सह सर्वशः
अैरावतप्रभृतिभिर् ये स्म धर्मपरायणाः
3
[vā]
ayaṃ śāpo yathoddhiṣṭo viditaṃ vas tathānaghāḥ
tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe
[वा]
अयं शापो यथोद्धिष्टो विदितं वस् तथानघाः
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे
4
sarveṣām eva śāpānāṃ pratighāto hi vidyate
na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ
सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः
5
avyayasyāprameyasya satyasya ca tathāgrataḥ
śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः
शप्ता इत्य् एव मे श्रुत्वा जायते हृदि वेपथुः
6
nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ
na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat
नूनं सर्वविनाशो 'यम् अस्माकं समुदाहृतः
न ह्य् एनां सो 'व्ययो देवः शपन्तीं प्रत्यषेधयत्
7
tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
तस्मात् संमन्त्रयामो 'त्र भुजगानाम् अनामयम्
यथा भवेत सर्वेषां मा नः कालो 'त्यगाद् अयम्
8
api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe
yathā naṣṭaṃ purā devā gūḍham agniṃ guhā gatam
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे
यथा नष्टं पुरा देवा गूढम् अग्निं गुहा गतम्
9
yathā sa yajño na bhaved yathā vāpi parābhavet
janamejayasya sarpāṇāṃ vināśakaraṇāya hi
यथा स यज्ञो न भवेद् यथा वापि पराभवेत्
जनमेजयस्य सर्पाणां विनाशकरणाय हि
10
[s]
tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
samayaṃ cakrire tatra mantrabuddhiviśāradāḥ
[स्]
तथेत्य् उक्त्वा तु ते सर्वे काद्रवेयाः समागताः
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः
11
eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
एके तत्राब्रुवन् नागा वयं भूत्वा द्विजर्षभाः
जनमेजयं तं भिक्षामो यज्ञस् ते न भवेद् इति
12
apare tv abruvan nāgās tatra paṇḍitamāninaḥ
mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
अपरे त्व् अब्रुवन् नागास् तत्र पण्डितमानिनः
मन्त्रिणो 'स्य वयं सर्वे भविष्यामः सुसंमताः
13
sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam
tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
स नः प्रक्ष्यति सर्वेषु कार्येष्व् अर्थविनिश्चयम्
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते
14
sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
स नो बहुमतान् राजा बुद्ध्वा बुद्धिमतां वरः
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्
15
darśayanto bahūn doṣān pretya ceha ca dāruṇān
hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ
दर्शयन्तो बहून् दोषान् प्रेत्य चेह च दारुणान्
हेतुभिः कारणैश् चैव यथा यज्ञो भवेन् न सः
16
atha vā ya upādhyāyaḥ kratau tasmin bhaviṣyati
sarpasatra vidhānajño rājakāryahite rataḥ
अथ वा य उपाध्यायः क्रतु तस्मिन् भविष्यति
सर्पसत्र विधानज्ञो राजकार्यहिते रतः
17
taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati
tasmin hate yajñakare kratuḥ sa na bhaviṣyati
तं गत्वा दशतां कश् चिद् भुजगः स मरिष्यति
तस्मिन् हते यज्ञकरे क्रतुः स न भविष्यति
18
ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य् अस्य ऋत्विजः
तांश् च सर्वान् दशिष्यामः कृतम् एवं भविष्यति
19
tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā
तत्रापरे 'मन्त्रयन्त धर्मात्मानो भुजंगमाः
अबुद्धिर् एषा युष्माकं ब्रह्महत्या न शोभना
20
samyak sad dharmamūlā hi vyasane śāntir uttamā
adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
सम्यक् सद् धर्ममूला हि व्यसने शान्तिर् उत्तमा
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज् जगत्
21
apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
अपरे त्व् अब्रुवन् नागाः समिद्धं जातवेदसम्
वर्षैर् निर्वापयिष्यामो मेघा भूत्वा सविद्युतः
22
srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ
pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः
प्रमत्तानां हरन्त्व् आशु विघ्न एवं भविष्यति
23
yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ
janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati
यज्ञे वा भुजगास् तस्मिञ् शतशो 'थ सहस्रशः
जनं दशन्तु वै सर्वम् एवं त्रासो भविष्यति
24
atha vā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
svena mūtra purīṣeṇa sarvabhojya vināśinā
अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः
स्वेन मूत्र पुरीषेण सर्वभोज्य विनाशिना
25
apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
अपरे त्व् अब्रुवंस् तत्र ऋत्विजो 'स्य भवामहे
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति
वश्यतां च गतो 'सु नः करिष्यति यथेप्षितम्
26
apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
अपरे त्व् अब्रुवंस् तत्र जले प्रक्रीडितं नृपम्
गृहम् आनीय बध्नीमः क्रतुर् एवं भवेन् न सः
27
apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati
chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
अपरे त्व् अब्रुवंस् तत्र नागाः सुकृतकारिणः
दशामैनं प्रगृह्याशु कृतम् एवं भविष्यति
छिन्नं मूलम् अनर्थानां मृते तस्मिन् भविष्यति
28
eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
एषा वै नैष्ठिकी बुद्धिः सर्वेषाम् एव संमता
यथा वा मन्यसे राजंस् तत् क्षिप्रं संविधीयताम्
29
ity uktvā samudaikṣanta vāsukiṃ pannageśvaram
vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān
इत्य् उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्
वासुकिश् चापि संचिन्त्य तान् उवाच भुजंगमान्
30
naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
sarveṣām eva me buddhiḥ pannagānāṃ na rocate
नैषा वो नैष्ठिकी बुद्धिर् मता कर्तुं भुजंगमाः
सर्वेषाम् एव मे बुद्धिः पन्नगानां न रोचते