1
[ṣ]
jātā vai bhujagās tāta vīryavanto durāsadāḥ
śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param
[ष्]
जाता वै भुजगास् तात वीर्यवन्तो दुरासदाः
शापं तं त्व् अथ विज्ञाय कृतवन्तो नु किं परम्
2
[s]
teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ
tapo vipulam ātasthe vāyubhakṣo yatavrataḥ
[स्]
तेषां तु भगवाञ् शेषस् त्यक्त्वा कद्रूं महायशाः
तपो विपुलम् आतस्थे वायुभक्षो यतव्रतः
3
gandhamādanam āsādya badaryāṃ ca tapo rataḥ
gokarṇe puṣkarāraṇye tathā himavatas taṭe
गन्धमादनम् आसाद्य बदर्यां च तपो रतः
गोकर्णे पुष्करारण्ये तथा हिमवतस् तटे
4
teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca
ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ
तेषु तेषु च पुण्येषु तीर्थेष्व् आयतनेषु च
एकान्तशीली नियतः सततं विजितेन्द्रियः
5
tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ
pariśuṣkamāṃsatvak snāyuṃ jaṭācīradharaṃ prabhum
तप्यमानं तपो घोरं तं ददर्श पितामहः
परिशुष्कमांसत्वक् स्नायुं जटाचीरधरं प्रभुम्
6
tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ
kim idaṃ kuruṣe śeṣaprajānāṃ svasti vai kuru
तम् अब्रवीत् सत्यधृतिं तप्यमानं पितामहः
किम् इदं कुरुषे शेषप्रजानां स्वस्ति वै कुरु
7
tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha
brūhi kāmaṃ ca me śeṣayat te hṛdi ciraṃ sthitam
त्वं हि तीव्रेण तपसा प्रजास् तापयसे 'नघ
ब्रूहि कामं च मे शेषयत् ते हृदि चिरं स्थितम्
8
[ṣesa]
sodaryā mama sarve hi bhrātaro mandacetasaḥ
saha tair notsahe vastuṃ tad bhavān anumanyatām
[षेस]
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः
सह तैर् नोत्सहे वस्तुं तद् भवान् अनुमन्यताम्
9
abhyasūyanti satataṃ parasparam amitravat
tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta
अभ्यसूयन्ति सततं परस्परम् अमित्रवत्
ततो 'हं तप आतिष्ठे नैतान् पश्येयम् इत्य् उत
10
na marṣayanti satataṃ vinatāṃ sasutāṃ ca te
asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha
न मर्षयन्ति सततं विनतां ससुतां च ते
अस्माकं चापरो भ्राता वैनतेयः पितामह
11
taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ
varapradānāt sa pituḥ kaśyapasya mahātmanaḥ
तं च द्विषन्ति ते 'त्यर्थं स चापि सुमहाबलः
वरप्रदानात् स पितुः कश्यपस्य महात्मनः
12
so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram
kathaṃ me pretya bhāve 'pi na taiḥ syāt saha saṃgamaḥ
सो 'हं तपः समास्थाय मोक्ष्यामीदं कलेवरम्
कथं मे प्रेत्य भावे 'पि न तैः स्यात् सह संगमः
13
[brahmā]
jānāmi śeṣasarveṣāṃ bhrātṝṇāṃ te viceṣṭitam
mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam
[ब्रह्मा]
जानामि शेषसर्वेषां भ्रातঘणां ते विचेष्टितम्
मातुश् चाप्य् अपराधाद् वै भ्रातঘणां ते महद् भयम्
14
kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama
bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi
कृतो 'त्र परिहारश् च पूर्वम् एव भुजंगम
भ्रातঘणां तव सर्वेषां न शोकं कर्तुम् अर्हसि
15
vṛṇīṣva ca varaṃ mattaḥ śeṣayat te 'bhikāṅkṣitam
ditsāmi hi varaṃ te 'dya prītir me paramā tvayi
वृणीष्व च वरं मत्तः शेषयत् ते 'भिकाङ्क्षितम्
दित्सामि हि वरं ते 'द्य प्रीतिर् मे परमा त्वयि
16
diṣṭyā ca buddhir dharme te niviṣṭā pannagottama
ato bhūyaś ca te buddhir dharme bhavatu susthirā
दिष्ट्या च बुद्धिर् धर्मे ते निविष्टा पन्नगोत्तम
अतो भूयश् च ते बुद्धिर् धर्मे भवतु सुस्थिरा
17
[ṣesa]
eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha
dharme me ramatāṃ buddhiḥ śame tapasi ceśvara
[षेस]
एष एव वरो मे 'द्य काङ्क्षितः प्रपितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर
18
[br]
prīto 'smy anena te śeṣadamena praśamena ca
tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam
[ब्र्]
प्रीतो 'स्म्य् अनेन ते शेषदमेन प्रशमेन च
त्वया त्व् इदं वचः कार्यं मन्नियोगात् प्रजाहितम्
19
imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākara pattanāṃ ca
tvaṃ śeṣasamyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt
इमां महीं शैलवनोपपन्नां; ससागरां साकर पत्तनां च
त्वं शेषसम्यक् चलितां यथावत्; संगृह्य तिष्ठस्व यथाचला स्यात्
20
[ṣesa]
yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ
tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate
[षेस]
यथाह देवो वरदः प्रजापतिर्; महीपतिर् भूतपतिर् जगत्पतिः
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते
21
[br]
adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣakṛtaṃ bhaviṣyati
[ब्र्]
अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति
इमां धरां धारयता त्वया हि मे; महत् प्रियं शेषकृतं भविष्यति
22
[s]
tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujaga varāgrajaḥ sthitaḥ
bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ
[स्]
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर् भुवो भुजग वराग्रजः स्थितः
बिभर्ति देवीं शिरसा महीम् इमां; समुद्रनेमिं परिगृह्य सर्वतः
23
[br]
śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ
ananta bhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā
[ब्र्]
शेषो 'सि नागोत्तम धर्मदेवो; महीम् इमां धारयसे यद् एकः
अनन्त भोगः परिगृह्य सर्वां; यथाहम् एवं बलभिद् यथा वा
24
[s]
adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān
dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ
[स्]
अधो भूमेर् वसत्य् एवं नागो 'नन्तः प्रतापवान्
धारयन् वसुधाम् एकः शासनाद् ब्रह्मणो विभुः