1
[ṣ]
bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca
vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
[ष्]
भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास् त्वया प्रोक्तं कारणं सूतनन्दन
2
varapradānaṃ bhartrā ca kradrū vinatayos tathā
nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
वरप्रदानं भर्त्रा च क्रद्रू विनतयोस् तथा
नामनी चैव ते प्रोक्ते पक्षिणोर् वैनतेययोः
3
pannagānāṃ tu nāmāni na kīrtayasi sūtaja
prādhānyenāpi nāmāni śrotum icchāmahe vayam
पन्नगानां तु नामानि न कीर्तयसि सूतज
प्राधान्येनापि नामानि श्रोतुम् इच्छामहे वयम्
4
[s]
bahutvān nāmadheyāni bhujagānāṃ tapodhana
na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
[स्]
बहुत्वान् नामधेयानि भुजगानां तपोधन
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु
5
śeṣaḥ prathamato jāto vāsukis tadanantaram
airāvatas takṣakaś ca karkoṭaka dhanaṃjayau
शेषः प्रथमतो जातो वासुकिस् तदनन्तरम्
अैरावतस् तक्षकश् च कर्कोटक धनंजयु
6
kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā
nāgas tathā piñjaraka elā patro 'tha vāmanaḥ
कालियो मणिनागश् च नागश् चापूरणस् तथा
नागस् तथा पिञ्जरक एला पत्रो 'थ वामनः
7
nīlānīlau tathā nāgau kalmāṣaśabalau tathā
āryakaś cādikaś caiva nāgaś ca śala potakaḥ
नीलानीलु तथा नागु कल्माषशबलु तथा
आर्यकश् चादिकश् चैव नागश् च शल पोतकः
8
sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā
सुमनोमुखो दधिमुखस् तथा विमलपिण्डकः
आप्तः कोटनकश् चैव शङ्खो वालशिखस् तथा
9
niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस् तथा
बाह्यकर्णो हस्तिपदस् तथा मुद्गरपिण्डकः
10
kambalāśvatarau cāpi nāgaḥ kālīyakas tathā
vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau
कम्बलाश्वतरु चापि नागः कालीयकस् तथा
वृत्तसंवर्तकु नागु द्वु च पद्माव् इति श्रुतु
11
nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ
kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā
नागः शङ्खनकश् चैव तथा च स्फण्डको 'परः
क्षेमकश् च महानागो नागः पिण्डारकस् तथा
12
karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ
करवीरः पुष्पदंष्ट्र एॄको बिल्वपाण्डुकः
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः
13
aparājito jyotikaś ca pannagaḥ śrīvahas tathā
kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā
अपराजितो ज्योतिकश् च पन्नगः श्रीवहस् तथा
कुरव्यो धृतराष्ट्रश् च पुष्करः शल्यकस् तथा
14
virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān
hastibhadraḥ piṭharako mukharaḥ koṇa vāsanaḥ
विरजाश् च सुबाहुश् च शालिपिण्डश् च वीर्यवान्
हस्तिभद्रः पिठरको मुखरः कोण वासनः
15
kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhā karaḥ
kumudaḥ kumudākṣaś ca tittirir halikas tathā
karkarākarkarau cobhau kuṇḍodara mahodarau
कुञ्जरः कुररश् चैव तथा नागः प्रभा करः
कुमुदः कुमुदाक्षश् च तित्तिरिर् हलिकस् तथा
कर्कराकर्करु चोभु कुण्डोदर महोदरु
16
ete prādhānyato nāgāḥ kīrtitā dvijasattama
bahutvān nāmadheyānām itare na prakīrtitāḥ
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम
बहुत्वान् नामधेयानाम् इतरे न प्रकीर्तिताः
17
eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ
asaṃkhyeyeti matvā tān na bravīmi dvijottama
एतेषां प्रसवो यश् च प्रसवस्य च संततिः
असंख्येयेति मत्वा तान् न ब्रवीमि द्विजोत्तम