1
[g]
sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
balaṃ tu mama jānīhi mahac cāsahyam eva ca
[ग्]
सख्यं मे 'स्तु त्वया देव यथेच्छसि पुरंदर
बलं तु मम जानीहि महच् चासह्यम् एव च
2
kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam
guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato
कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्
गुणसंकीर्तनं चापि स्वयम् एव शतक्रतो
3
sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
na hy ātmastava saṃyuktaṃ vaktavyam animittataḥ
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्य् अहं त्वया
न ह्य् आत्मस्तव संयुक्तं वक्तव्यम् अनिमित्ततः
4
saparvatavanām urvīṃ sasāgaravanām imām
pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam
सपर्वतवनाम् उर्वीं ससागरवनाम् इमाम्
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम्
5
sarvān saṃpiṇḍitān vāpi lokān sasthāṇu jaṅgamān
vaheyam apariśrānto viddhīdaṃ me mahad balam
सर्वान् संपिण्डितान् वापि लोकान् सस्थाणु जङ्गमान्
वहेयम् अपरिश्रान्तो विद्धीदं मे महद् बलम्
6
[sūta]
ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ
āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
[सूत]
इत्य् उक्तवचनं वीरं किरीटी श्रीमतां वरः
आह शुनक देवेन्द्रः सर्वभूतहितः प्रभुः
7
pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
na kāryaṃ tava somena mama somaḥ pradīyatām
asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
प्रतिगृह्यताम् इदानीं मे सख्यम् आनन्त्यम् उत्तमम्
न कार्यं तव सोमेन मम सोमः प्रदीयताम्
अस्मांस् ते हि प्रबाधेयुर् येभ्यो दद्याद् भवान् इमम्
8
[g]
kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā
na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
[ग्]
किं चित् कारणम् उद्दिश्य सोमो 'यं नीयते मया
न दास्यामि समादातुं सोमं कस्मै चिद् अप्य् अहम्
9
yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara
यत्रेमं तु सहस्राक्ष निक्षिपेयम् अहं स्वयम्
त्वम् आदाय ततस् तूर्णं हरेथास् त्रिदशेश्वर
10
[ṣ]
vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
yad icchasi varaṃ mattas tadgṛhāṇa khagottama
[ष्]
वाक्येनानेन तुष्टो 'हं यत् त्वयोक्तम् इहाण्डज
यद् इच्छसि वरं मत्तस् तद्गृहाण खगोत्तम
11
[s]
ity uktaḥ pratyuvācedaṃ kadrū putrān anusmaran
smṛtvā caivopadhi kṛtaṃ mātur dāsya nimittataḥ
[स्]
इत्य् उक्तः प्रत्युवाचेदं कद्रू पुत्रान् अनुस्मरन्
स्मृत्वा चैवोपधि कृतं मातुर् दास्य निमित्ततः
12
īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām
bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ
ईशो 'हम् अपि सर्वस्य करिष्यामि तु ते 'र्थिताम्
भवेयुर् भुजगाः शक्र मम भक्ष्या महाबलाः
13
tathety uktvānvagacchat taṃ tato dānava sūdanaḥ
hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
तथेत्य् उक्त्वान्वगच्छत् तं ततो दानव सूदनः
हरिष्यामि विनिक्षिप्तं सोमम् इत्य् अनुभाष्य तम्
14
ājagāma tatas tūrṇaṃ suparṇo mātur antikam
atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
आजगाम ततस् तूर्णं सुपर्णो मातुर् अन्तिकम्
अथ सर्पान् उवाचेदं सर्वान् परमहृष्टवत्
15
idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ
snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ
इदम् आनीतम् अमृतं निक्षेप्स्यामि कुशेषु वः
स्नाता मङ्गलसंयुक्तास् ततः प्राश्नीत पन्नगाः
16
adāsī caiva māteyam adya prabhṛti cāstu me
yathoktaṃ bhavatām etad vaco me pratipāditam
अदासी चैव मातेयम् अद्य प्रभृति चास्तु मे
यथोक्तं भवताम् एतद् वचो मे प्रतिपादितम्
17
tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्य् उत
शक्रो 'प्य् अमृतम् आक्षिप्य जगाम त्रिदिवं पुनः
18
athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā
snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ
अथागतास् तम् उद्देशं सर्पाः सोमार्थिनस् तदा
स्नाताश् च कृतजप्याश् च प्रहृष्टाः कृतमङ्गलाः
19
tad vijñāya hṛtaṃ sarpāḥ pratimāyā kṛtaṃ ca tat
somasthānam idaṃ ceti darbhāṃs te lilihus tadā
तद् विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत्
सोमस्थानम् इदं चेति दर्भांस् ते लिलिहुस् तदा
20
tato dvaidhī kṛtā jihvā sarpāṇāṃ tena karmaṇā
abhavaṃś cāmṛtasparśād dharbhās te 'tha pavitriṇaḥ
ततो द्वैधी कृता जिह्वा सर्पाणां तेन कर्मणा
अभवंश् चामृतस्पर्शाद् धर्भास् ते 'थ पवित्रिणः
21
tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīna kīrtir vinatām anandayat
ततः सुपर्णः परमप्रहृष्टवान्; विहृत्य मात्रा सह तत्र कानने
भुजंगभक्षः परमार्चितः खगैर्; अहीन कीर्तिर् विनताम् अनन्दयत्