1
[sūta]
janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasattram upāste
tasya bhrātaras trayaḥ śrutasenograseno bhīmasena iti
[सूत]
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्त्रम् उपास्ते
तस्य भ्रातरस् त्रयः श्रुतसेनोग्रसेनो भीमसेन इति
2
teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ
sajanamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat
तेषु तत् सत्रम् उपासीनेषु तत्र श्वाभ्यागच्छत् सारमेयः
सजनमेजयस्य भ्रातृभिर् अभिहतो रोरूयमाणो मातुः समीपम् उपागच्छत्
3
taṃ mātā rorūyamāṇam uvāca
kiṃ rodiṣi
kenāsy abhihata iti
तं माता रोरूयमाणम् उवाच
किं रोदिषि
केनास्य् अभिहत इति
4
sa evam ukto mātaraṃ pratyuvāca
janamejayasya bhrātṛbhir abhihato 'smīti
स एवम् उक्तो मातरं प्रत्युवाच
जनमेजयस्य भ्रातृभिर् अभिहतो 'स्मीति
5
taṃ mātā pratyuvāca
vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti
तं माता प्रत्युवाच
व्यक्तं त्वया तत्रापराद्धं येनास्य् अभिहत इति
6
sa tāṃ punar uvāca
nāparādhyāmi kiṃ cit
nāvekṣe havīṃṣi nāvaliha iti
स तां पुनर् उवाच
नापराध्यामि किं चित्
नावेक्षे हवींषि नावलिह इति
7
tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sajanamejayaḥ saha bhrātṛbhir dīrghasatram upāste
तच् छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत् सत्रम् उपागच्छद् यत्र सजनमेजयः सह भ्रातृभिर् दीर्घसत्रम् उपास्ते
8
sa tayā kruddhayā tatroktaḥ
ayaṃ me putro na kiṃ cid aparādhyati
kimartham abhihata iti
yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti
स तया क्रुद्धया तत्रोक्तः
अयं मे पुत्रो न किं चिद् अपराध्यति
किमर्थम् अभिहत इति
यस्माच् चायम् अभिहतो 'नपकारी तस्माद् अदृष्टं त्वां भयम् आगमिष्यतीति
9
sajanamejaya evam ukto deva śunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt
सजनमेजय एवम् उक्तो देव शुन्या सरमया दृढं संभ्रान्तो विषण्णश् चासीत्
10
sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti
स तस्मिन् सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितम् अनुरूपम् अन्विच्छमानः परं यत्नम् अकरोद् यो मे पापकृत्यां शमयेद् इति
11
sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat
स कदा चिन् मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश् चित् स्वविषयोद्देशे आश्रमम् अपश्यत्
12
tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma
tasyābhimataḥ putra āste somaśravā nāma
तत्र कश् चिद् ऋषिर् आसां चक्रे श्रुतश्रवा नाम
तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम
13
tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
तस्य तं पुत्रम् अभिगम्य जनमेजयः पारिक्षितः पुरोहित्याय वव्रे
14
sa namaskṛtya tam ṛṣim uvāca
bhagavann ayaṃ tava putro mama purohito 'stv iti
स नमस्कृत्य तम् ऋषिम् उवाच
भगवन्न् अयं तव पुत्रो मम पुरोहितो 'स्त्व् इति
15
sa evam uktaḥ pratyuvāca
bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
mahātapasvī svādhyāyasaṃpanno mat tapo vīryasaṃbhṛto mac chukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādeva kṛtyām
asya tv ekam upāṃśu vratam
yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
yady etad utsahase tato nayasvainam iti
स एवम् उक्तः प्रत्युवाच
भो जनमेजय पुत्रो 'यं मम सर्प्यां जातः
महातपस्वी स्वाध्यायसंपन्नो मत् तपो वीर्यसंभृतो मच् छुक्रं पीतवत्यास् तस्याः कुक्षु संवृद्धः
समर्थो 'यं भवतः सर्वाः पापकृत्याः शमयितुम् अन्तरेण महादेव कृत्याम्
अस्य त्व् एकम् उपांशु व्रतम्
यद् एनं कश् चिद् ब्राह्मणः कं चिद् अर्थम् अभियाचेत् तं तस्मै दद्याद् अयम्
यद्य् एतद् उत्सहसे ततो नयस्वैनम् इति
16
tenaivam utko janamejayas taṃ pratyuvāca
bhagavaṃs tathā bhaviṣyatīti
तेनैवम् उत्को जनमेजयस् तं प्रत्युवाच
भगवंस् तथा भविष्यतीति
17
sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
mayāyaṃ vṛta upādhyāyaḥ
yad ayaṃ brūyāt tat kāryam avicārayadbhir iti
स तं पुरोहितम् उपादायोपावृत्तो भ्रातঘन् उवाच
मयायं वृत उपाध्यायः
यद् अयं ब्रूयात् तत् कार्यम् अविचारयद्भिर् इति
18
tenaivam uktā bhrātaras tasya tathā cakruḥ
sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe
taṃ ca deśaṃ vaśe sthāpayām āsa
तेनैवम् उक्ता भ्रातरस् तस्य तथा चक्रुः
स तथा भ्रातঘन् संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे
तं च देशं वशे स्थापयाम् आस
19
etasminn antare kaś cid ṛṣir dhaumyo nāmāyodaḥ
एतस्मिन्न् अन्तरे कश् चिद् ऋषिर् धुम्यो नामायोदः
20
sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
gaccha kedārakhaṇḍaṃ badhāneti
स एकं शिष्यम् आरुणिं पाञ्चाल्यं प्रेषयाम् आस
गच्छ केदारखण्डं बधानेति
21
sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस् तत्र गत्वा तत् केदारखण्डं बद्धुं नाशक्नोत्
22
sa kliśyamāno 'paśyad upāyam
bhavatv evaṃ kariṣyāmīti
स क्लिश्यमानो 'पश्यद् उपायम्
भवत्व् एवं करिष्यामीति
23
sa tatra saṃviveśa kedārakhaṇḍe
śayāne tasmiṃs tad udakaṃ tasthau
स तत्र संविवेश केदारखण्डे
शयाने तस्मिंस् तद् उदकं तस्थु
24
tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat
kva āruṇiḥ pāñcālyo gata iti
ततः कदा चिद् उपाध्याय आयोदो धुम्यः शिष्यान् अपृच्छत्
क्व आरुणिः पाञ्चाल्यो गत इति
25
te pratyūcuḥ
bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti
ते प्रत्यूचुः
भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति
26
sa evam uktas tāñ śiṣyān pratyuvāca
tasmāt sarve tatra gacchāmo yatra sa iti
स एवम् उक्तस् ताञ् शिष्यान् प्रत्युवाच
तस्मात् सर्वे तत्र गच्छामो यत्र स इति
27
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
bho āruṇe pāñcālya kvāsi
vatsaihīti
स तत्र गत्वा तस्याह्वानाय शब्दं चकार
भो आरुणे पाञ्चाल्य क्वासि
वत्सैहीति
28
sa tac chrutvā āruṇir upādhyāya vākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
provāca cainam
ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavac chabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhagavantam upasthitaḥ
tad abhivādaye bhagavantam
ājñāpayatu bhavān
kiṃ karavāṇīti
स तच् छ्रुत्वा आरुणिर् उपाध्याय वाक्यं तस्मात् केदारखण्डात् सहसोत्थाय तम् उपाध्यायम् उपतस्थे
प्रोवाच चैनम्
अयम् अस्म्य् अत्र केदारखण्डे निःसरमाणम् उदकम् अवारणीयं संरोद्धुं संविष्टो भगवच् छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम् उपस्थितः
तद् अभिवादये भगवन्तम्
आज्ञापयतु भवान्
किं करवाणीति
29
tam upādhyāyo 'bravīt
yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti
तम् उपाध्यायो 'ब्रवीत्
यस्माद् भवान् केदारखण्डम् अवदार्योत्थितस् तस्माद् भवान् उद्दालक एव नाम्ना भविष्यतीति
30
sa upādhyāyenānugṛhītaḥ
yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti
स उपाध्यायेनानुगृहीतः
यस्मात् त्वया मद्वचो 'नुष्ठितं तस्माच् छ्रेयो 'वाप्स्यसीति
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति
31
sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma
स एवम् उक्त उपाध्यायेनेष्टं देशं जगाम
32
athāparaḥ śiṣyas tasyaivāyodasya daumyasyopamanyur nāma
अथापरः शिष्यस् तस्यैवायोदस्य दुम्यस्योपमन्युर् नाम
33
tam upādhyāyaḥ preṣayām āsa
vatsopamanyo gā rakṣasveti
तम् उपाध्यायः प्रेषयाम् आस
वत्सोपमन्यो गा रक्षस्वेति
34
sa upādhyāya vacanād arakṣad gāḥ
sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaś cakre
स उपाध्याय वचनाद् अरक्षद् गाः
स चाहनि गा रक्षित्वा दिवसक्षये 'भ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे
35
tam upādhyāyaḥ pīvānam apaśyat
uvāca cainam
vatsopamanyo kena vṛttiṃ kalpayasi
pīvān asi dṛḍham iti
तम् उपाध्यायः पीवानम् अपश्यत्
उवाच चैनम्
वत्सोपमन्यो केन वृत्तिं कल्पयसि
पीवान् असि दृढम् इति
36
sa upādhyāyaṃ pratyuvāca
bhaikṣeṇa vṛttiṃ kalpayāmīti
स उपाध्यायं प्रत्युवाच
भैक्षेण वृत्तिं कल्पयामीति
37
tam upādhyāyaḥ pratyuvāca
mamānivedya bhaikṣaṃ nopayoktavyam iti
तम् उपाध्यायः प्रत्युवाच
ममानिवेद्य भैक्षं नोपयोक्तव्यम् इति
38
sa tathety uktvā punar arakṣad gāḥ
rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaś cakre
स तथेत्य् उक्त्वा पुनर् अरक्षद् गाः
रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे
39
tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi
kenedānīṃ vṛttiṃ kalpayasīti
तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वोवाच
वत्सोपमन्यो सर्वम् अशेषतस् ते भैक्षं गृह्णामि
केनेदानीं वृत्तिं कल्पयसीति
40
sa evam ukta upādhyāyena pratyuvāca
bhagavate nivedya pūrvam aparaṃ carāmi
tena vṛttiṃ kalpayāmīti
स एवम् उक्त उपाध्यायेन प्रत्युवाच
भगवते निवेद्य पूर्वम् अपरं चरामि
तेन वृत्तिं कल्पयामीति
41
tam upādhyāyaḥ pratyuvāca
naiṣā nyāyyā guruvṛttiḥ
anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
lubdho 'sīti
तम् उपाध्यायः प्रत्युवाच
नैषा न्याय्या गुरुवृत्तिः
अन्येषाम् अपि वृत्त्युपरोधं करोष्य् एवं वर्तमानः
लुब्धो 'सीति
42
sa tathety uktvā gā arakṣat
rakṣitvā ca punar upādhyāya gṛham āgamyopādhyāyasyāgrataḥ sthitvā namaś cakre
स तथेत्य् उक्त्वा गा अरक्षत्
रक्षित्वा च पुनर् उपाध्याय गृहम् आगम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे
43
tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
pīvān asi
kena vṛttiṃ kalpayasīti
तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वा पुनर् उवाच
अहं ते सर्वं भैक्षं गृह्णामि न चान्यच् चरसि
पीवान् असि
केन वृत्तिं कल्पयसीति
44
sa upādhyāyaṃ pratyuvāca
bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti
स उपाध्यायं प्रत्युवाच
भो एतासां गवां पयसा वृत्तिं कल्पयामीति
45
tam upādhyāyaḥ pratyuvāca
naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti
तम् उपाध्यायः प्रत्युवाच
नैतन् न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातम् इति
46
sa tatheti pratijñāya gā rakṣitvā punar upādhyāya gṛhān etya puror agrataḥ sthitvā namaś cakre
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनर् उपाध्याय गृहान् एत्य पुरोर् अग्रतः स्थित्वा नमश् चक्रे
47
tam upādhyāyaḥ pīvānam evāpaśyat
uvāca cainam
bhaikṣaṃ nāśnāsi na cānyac carasi
payo na pibasi
pīvān asi
kena vṛttiṃ kalpayasīti
तम् उपाध्यायः पीवानम् एवापश्यत्
उवाच चैनम्
भैक्षं नाश्नासि न चान्यच् चरसि
पयो न पिबसि
पीवान् असि
केन वृत्तिं कल्पयसीति
48
sa evam ukta upādhyāyaṃ pratyuvāca
bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti
स एवम् उक्त उपाध्यायं प्रत्युवाच
भोः फेनं पिबामि यम् इमे वत्सा मातঘणां स्तनं पिबन्त उद्गिरन्तीति
49
tam upādhyāyaḥ pratyuvāca
ete tvad anukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
phenam api bhavān na pātum arhatīti
तम् उपाध्यायः प्रत्युवाच
एते त्वद् अनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनम् उद्गिरन्ति
तद् एवम् अपि वत्सानां वृत्त्युपरोधं करोष्य् एवं वर्तमानः
फेनम् अपि भवान् न पातुम् अर्हतीति
50
sa tatheti pratijñāya nirāhāras tā gā arakṣat
tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati
payo na pibati
phenaṃ nopayuṅkte
स तथेति प्रतिज्ञाय निराहारस् ता गा अरक्षत्
तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच् चरति
पयो न पिबति
फेनं नोपयुङ्क्ते
51
sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat
स कदा चिद् अरण्ये क्षुधार्तो 'र्कपत्राण्य् अभक्षयत्
52
sa tair arkapatrair bhakṣitaiḥ kṣāra kaṭūṣṇa vipākibhiś cakṣuṣy upahato 'ndho 'bhavat
so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat
स तैर् अर्कपत्रैर् भक्षितैः क्षार कटूष्ण विपाकिभिश् चक्षुष्य् उपहतो 'न्धो 'भवत्
सो 'न्धो 'पि चङ्क्रम्यमाणः कूपे 'पतत्
53
atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat
mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
sa niyataṃ kupitaḥ
tato nāgacchati ciragataś ceti
अथ तस्मिन्न् अनागच्छत्य् उपाध्यायः शिष्यान् अवोचत्
मयोपमन्युः सर्वतः प्रतिषिद्धः
स नियतं कुपितः
ततो नागच्छति चिरगतश् चेति
54
sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
bho upamanyo kvāsi
vatsaihīti
स एवम् उक्त्वा गत्वारण्यम् उपमन्योर् आह्वानं चक्रे
भो उपमन्यो क्वासि
वत्सैहीति
55
sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
ayam asmi bho upādhyāya kūpe patita iti
स तदाह्वानम् उपाध्यायाच् छ्रुत्वा प्रत्युवाचोच्चैः
अयम् अस्मि भो उपाध्याय कूपे पतित इति
56
tam upādhyāyaḥ pratyuvāca
katham asi kūpe patita iti
तम् उपाध्यायः प्रत्युवाच
कथम् असि कूपे पतित इति
57
sa taṃ pratyuvāca
arkapatrāṇi bhakṣayitvāndhī bhūto 'smi
ataḥ kūpe patita iti
स तं प्रत्युवाच
अर्कपत्राणि भक्षयित्वान्धी भूतो 'स्मि
अतः कूपे पतित इति
58
tam upādhyāyaḥ pratyuvāca
aśvinau stuhi
tau tvāṃ cakṣuṣmantaṃ kariṣyato deva bhiṣajāv iti
तम् उपाध्यायः प्रत्युवाच
अश्विनु स्तुहि
तु त्वां चक्षुष्मन्तं करिष्यतो देव भिषजाव् इति
59
sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ
स एवम् उक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवाव् अश्विनु वाग्भिर् ऋग्भिः
60
prapūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau
divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā
प्रपूर्वगु पूर्वजु चित्रभानू; गिरा वा शंसामि तपनाव् अनन्तु
दिव्यु सुपर्णु विरजु विमानाव्; अधिक्षियन्तु भुवनानि विश्वा
61
hiraṇmayau śakunī sāmparāyau; nāsatya dasrau sunasau vaijayantau
śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat
हिरण्मयु शकुनी साम्परायु; नासत्य दस्रु सुनसु वैजयन्तु
शुक्रं वयन्तु तरसा सुवेमाव्; अभि व्ययन्ताव् असितं विवस्वत्
62
grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya
tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan
ग्रस्तां सुपर्णस्य बलेन वर्तिकाम्; अमुञ्चताम् अश्विनु सुभगाय
तावत् सुवृत्ताव् अनमन्त मायया; सत्तमा गा अरुणा उदावहन्
63
ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
nānā goṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam
षष्टिश् च गावस् त्रिशताश् च धेनव; एकं वत्सं सुवते तं दुहन्ति
नाना गोष्ठा विहिता एकदोहनास्; ताव् अश्विनु दुहतो घर्मम् उक्थ्यम्
64
ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ
anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्व् अन्या विंशतिर् अर्पिता अराः
अनेमि चक्रं परिवर्तते 'जरं; मायाश्विनु समनक्ति चर्षणी
65
ekaṃ cakraṃ vartate dvādaśāraṃ; pradhi ṣaṇ ṇābhim ekākṣam amṛtasya dhāraṇam
yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam
एकं चक्रं वर्तते द्वादशारं; प्रधि षण् णाभिम् एकाक्षम् अमृतस्य धारणम्
यस्मिन् देवा अधि विश्वे विषक्तास्; ताव् अश्विनु मुञ्चतो मा विषीदतम्
66
aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī
bhittvā girim aśvinau gām udācarantau; tad vṛṣṭam ahnā prathitā valasya
अश्विनाव् इन्द्रम् अमृतं वृत्तभूयु; तिरोधत्ताम् अश्विनु दासपत्नी
भित्त्वा गिरिम् अश्विनु गाम् उदाचरन्तु; तद् वृष्टम् अह्ना प्रथिता वलस्य
67
yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti
tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति
तासां यातम् ऋषयो 'नुप्रयान्ति; देवा मनुष्याः क्षितिम् आचरन्ति
68
yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā
te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti
युवां वर्णान् विकुरुथो विश्वरूपांस्; ते 'धिक्षियन्ति भुवनानि विश्वा
ते भानवो 'प्य् अनुसृताश् चरन्ति; देवा मनुष्याः क्षितिम् आचरन्ति
69
tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte
तु नासत्याव् अश्विनाव् आमहे वां; स्रजं च यां बिभृथः पुष्करस्य
तु नासत्याव् अमृतावृतावृधाव्; ऋते देवास् तत् प्रपदेन सूते
70
mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
sadyo jāto mātaram atti garbhas tāv; aśvinau muñcatho jīvase gāḥ
मुखेन गर्भं लभतां युवानु; गतासुर् एतत् प्रपदेन सूते
सद्यो जातो मातरम् अत्ति गर्भस् ताव्; अश्विनु मुञ्चथो जीवसे गाः
71
evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ
āhatuś cainam
prītau svaḥ
eṣa te 'pūpaḥ
aśānainam iti
एवं तेनाभिष्टुताव् अश्विनाव् आजग्मतुः
आहतुश् चैनम्
प्रीतु स्वः
एष ते 'पूपः
अशानैनम् इति
72
sa evam utaḥ pratyuvāca
nānṛtam ūcatur bhavantau
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
स एवम् उतः प्रत्युवाच
नानृतम् ऊचतुर् भवन्तु
न त्व् अहम् एतम् अपूपम् उपयोक्तुम् उत्सहे अनिवेद्य गुरव इति
73
tatas tam aśvināv ūcatuḥ
āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
upayuktaś ca sa tenānivedya gurave
tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti
ततस् तम् अश्विनाव् ऊचतुः
आवाभ्यां पुरस्ताद् भवत उपाध्यायेनैवम् एवाभिष्टुताभ्याम् अपूपः प्रीताभ्यां दत्तः
उपयुक्तश् च स तेनानिवेद्य गुरवे
त्वम् अपि तथैव कुरुष्व यथा कृतम् उपाध्यायेनेति
74
sa evam uktaḥ punar eva pratyuvācaitau
pratyanunaye bhavantāv aśvinau
notsahe 'ham anivedyopādhyāyāyopayoktum iti
स एवम् उक्तः पुनर् एव प्रत्युवाचैतु
प्रत्यनुनये भवन्ताव् अश्विनु
नोत्सहे 'हम् अनिवेद्योपाध्यायायोपयोक्तुम् इति
75
tam aśvināv āhatuḥ
prītau svas tavānayā guruvṛttyā
upādhyāyasya te kārṣṇāyasā dantāḥ
bhavato hiraṇmayā bhaviṣyanti
cakṣuṣmāṃś ca bhaviṣyasi
śreyaś cāvāpsyasīti
तम् अश्विनाव् आहतुः
प्रीतु स्वस् तवानया गुरुवृत्त्या
उपाध्यायस्य ते कार्ष्णायसा दन्ताः
भवतो हिरण्मया भविष्यन्ति
चक्षुष्मांश् च भविष्यसि
श्रेयश् चावाप्स्यसीति
76
sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāya sakāśam āgamyopādhyāyam abhivādyācacakṣe
sa cāsya prītimān abhūt
स एवम् उक्तो 'श्विभ्यां लब्धचक्षुर् उपाध्याय सकाशम् आगम्योपाध्यायम् अभिवाद्याचचक्षे
स चास्य प्रीतिमान् अभूत्
77
āha cainam
yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyantīti
आह चैनम्
यथाश्विनाव् आहतुस् तथा त्वं श्रेयो 'वाप्स्यसीति
सर्वे च ते वेदाः प्रतिभास्यन्तीति
78
eṣā tasyāpi parīkṣopamanyoḥ
एषा तस्यापि परीक्षोपमन्योः
79
athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma
अथापरः शिष्यस् तस्यैवायोदस्य धुम्यस्य वेदो नाम
80
tam upādhyāyaḥ saṃdideśa
vatsa veda ihāsyatām
bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam
śreyas te bhaviṣyatīti
तम् उपाध्यायः संदिदेश
वत्स वेद इहास्यताम्
भवता मद्गृहे कं चित् कालं शुश्रूषमाणेन भवितव्यम्
श्रेयस् ते भविष्यतीति
81
sa tathety uktvā guru kule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat
gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣut tṛṣṇā duḥkhasahaḥ sarvatrāpratikūlaḥ
स तथेत्य् उक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरो 'वसत्
गुर् इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत् तृष्णा दुःखसहः सर्वत्राप्रतिकूलः
82
tasya mahatā kālena guruḥ paritoṣaṃ jagāma
tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
eṣā tasyāpi parīkṣā vedasya
तस्य महता कालेन गुरुः परितोषं जगाम
तत्परितोषाच् च श्रेयः सर्वज्ञतां चावाप
एषा तस्यापि परीक्षा वेदस्य
83
sa upādhyāyenānujñātaḥ samāvṛttas tasmād guru kulavāsād gṛhāśramaṃ pratyapadyata
tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ
स उपाध्यायेनानुज्ञातः समावृत्तस् तस्माद् गुरु कुलवासाद् गृहाश्रमं प्रत्यपद्यत
तस्यापि स्वगृहे वसतस् त्रयः शिष्या बभूवुः
84
sa śiṣyān na kiṃ cid uvāca
karma vā kriyatāṃ guruśuśrūṣā veti
duḥkhābhijño hi guru kulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa
स शिष्यान् न किं चिद् उवाच
कर्म वा क्रियतां गुरुशुश्रूषा वेति
दुःखाभिज्ञो हि गुरु कुलवासस्य शिष्यान् परिक्लेशेन योजयितुं नेयेष
85
atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ
अथ कस्य चित् कालस्य वेदं ब्राह्मणं जनमेजयः पुष्यश् च क्षत्रियाव् उपेत्योपाध्यायं वरयां चक्रतुः
86
sa kadā cid yājya kāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
bho uttaṅka yat kiṃ cid asmad gṛhe parihīyate yad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti
स कदा चिद् याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयाम् आस
भो उत्तङ्क यत् किं चिद् अस्मद् गृहे परिहीयते यद् इच्छाम्य् अहम् अपरिहीणं भवता क्रियमाणम् इति
87
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम
88
athottaṅko guruśuśrūṣur guru niyogam anutiṣṭhamānas tatra guru kule vasati sma
अथोत्तङ्को गुरुशुश्रूषुर् गुरु नियोगम् अनुतिष्ठमानस् तत्र गुरु कुले वसति स्म
89
sa vasaṃs tatropādhyāya strībhiḥ sahitābhir āhūyoktaḥ
upādhyāyinī te ṛtumatī
upādhyāyaś ca proṣitaḥ
asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
etad viṣīdatīti
स वसंस् तत्रोपाध्याय स्त्रीभिः सहिताभिर् आहूयोक्तः
उपाध्यायिनी ते ऋतुमती
उपाध्यायश् च प्रोषितः
अस्या यथायम् ऋतुर् वन्ध्यो न भवति तथा क्रियताम्
एतद् विषीदतीति
90
sa evam uktas tāḥ striyaḥ pratyuvāca
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
na hy aham upādhyāyena saṃdiṣṭaḥ
akāryam api tvayā kāryam iti
स एवम् उक्तस् ताः स्त्रियः प्रत्युवाच
न मया स्त्रीणां वचनाद् इदम् अकार्यं कार्यम्
न ह्य् अहम् उपाध्यायेन संदिष्टः
अकार्यम् अपि त्वया कार्यम् इति
91
tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt
तस्य पुनर् उपाध्यायः कालान्तरेण गृहान् उपजगाम तस्मात् प्रवासात्
स तद्वृत्तं तस्याशेषम् उपलभ्य प्रीतिमान् अभूत्
92
uvāca cainam
vatsottaṅka kiṃ te priyaṃ karavāṇīti
dharmato hi śuśrūṣito 'smi bhavatā
tena prītiḥ paraspareṇa nau saṃvṛddhā
tad anujāne bhavantam
sarvām eva siddhiṃ prāpsyasi
gamyatām iti
उवाच चैनम्
वत्सोत्तङ्क किं ते प्रियं करवाणीति
धर्मतो हि शुश्रूषितो 'स्मि भवता
तेन प्रीतिः परस्परेण नु संवृद्धा
तद् अनुजाने भवन्तम्
सर्वाम् एव सिद्धिं प्राप्स्यसि
गम्यताम् इति
93
sa evam uktaḥ pratyuvāca
kiṃ te priyaṃ karavāṇīti
evaṃ hy āhuḥ
स एवम् उक्तः प्रत्युवाच
किं ते प्रियं करवाणीति
एवं ह्य् आहुः
94
yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति
95
tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti
तयोर् अन्यतरः प्रैति विद्वेषं चाधिगच्छति
सो 'हम् अनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थम् उपहर्तुम् इति
96
tenaivam ukta upādhyāyaḥ pratyuvāca
vatsottaṅka uṣyatāṃ tāvad iti
तेनैवम् उक्त उपाध्यायः प्रत्युवाच
वत्सोत्तङ्क उष्यतां तावद् इति
97
sa kadā cit tam upādhyāyam āhottaṅkaḥ
ājñāpayatu bhavān
kiṃ te priyam upaharāmi gurvartham iti
स कदा चित् तम् उपाध्यायम् आहोत्तङ्कः
आज्ञापयतु भवान्
किं ते प्रियम् उपहरामि गुर्वर्थम् इति
98
tam upādhyāyaḥ pratyuvāca
vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti
tad gaccha
enāṃ praviśyopādhyāyanīṃ pṛccha kim upaharāmīti
eṣā yad bravīti tad upaharasveti
तम् उपाध्यायः प्रत्युवाच
वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थम् उपहरेयम् इति
तद् गच्छ
एनां प्रविश्योपाध्यायनीं पृच्छ किम् उपहरामीति
एषा यद् ब्रवीति तद् उपहरस्वेति
99
sa evam uktopādhyāyenopādhyāyinīm apṛcchat
bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
tad ājñāpayatu bhavatī
kim upaharāmi gurvartham iti
स एवम् उक्तोपाध्यायेनोपाध्यायिनीम् अपृच्छत्
भवत्य् उपाध्यायेनास्म्य् अनुज्ञातो गृहं गन्तुम्
तद् इच्छामीष्टं ते गुर्वर्थम् उपहृत्यानृणो गन्तुम्
तद् आज्ञापयतु भवती
किम् उपहरामि गुर्वर्थम् इति
100
saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
gaccha pauṣyaṃ rājānam
bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
te ānayasva
itaś caturthe 'hani puṇyakaṃ bhavitā
tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
śreyo hi te syāt kṣaṇaṃ kurvata iti
सैवम् उक्तोपाध्यायिन्य् उत्तङ्कं प्रत्युवाच
गच्छ पुष्यं राजानम्
भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले
ते आनयस्व
इतश् चतुर्थे 'हनि पुण्यकं भविता
ताभ्याम् आबद्धाभ्यां ब्राह्मणान् परिवेष्टुम् इच्छामि
शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न् अहनि संपादयस्व
श्रेयो हि ते स्यात् क्षणं कुर्वत इति
101
sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva
स एवम् उक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः
स पथि गच्छन्न् अपश्यद् ऋषभम् अतिप्रमाणं तम् अधिरूढं च पुरुषम् अतिप्रमाणम् एव
102
sa puruṣa uttaṅkam abhyabhāṣata
uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣasveti
स पुरुष उत्तङ्कम् अभ्यभाषत
उत्तङ्कैतत् पुरीषम् अस्य ऋषभस्य भक्षस्वेति
103
sa evam ukto naicchati
स एवम् उक्तो नैच्छति
104
tam āha puruṣo bhūyaḥ
bhakṣayasvottaṅka
mā vicāraya
upādhyāyenāpi te bhakṣitaṃ pūrvam iti
तम् आह पुरुषो भूयः
भक्षयस्वोत्तङ्क
मा विचारय
उपाध्यायेनापि ते भक्षितं पूर्वम् इति
105
sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ
स एवम् उक्तो बाढम् इत्य् उक्त्वा तदा तद् ऋषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पुष्यः
106
tam upetyāpaśyad uttaṅka āsīnam
sa tam upetyāśīrbhir abhinandyovāca
arthī bhavantam upagato 'smīti
तम् उपेत्यापश्यद् उत्तङ्क आसीनम्
स तम् उपेत्याशीर्भिर् अभिनन्द्योवाच
अर्थी भवन्तम् उपगतो 'स्मीति
107
sa enam abhivādyovāca
bhagavan pauṣyaḥ khalv aham
kiṃ karavāṇīti
स एनम् अभिवाद्योवाच
भगवन् पुष्यः खल्व् अहम्
किं करवाणीति
108
tam uvācottaṅkaḥ
gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti
तम् उवाचोत्तङ्कः
गुर्वर्थे कुण्डलाभ्याम् अर्थ्य् आगतो 'स्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान् दातुम् अर्हतीति
109
taṃ pauṣyaḥ pratyuvāca
praviśyāntaḥpuraṃ kṣatriyā yācyatām iti
तं पुष्यः प्रत्युवाच
प्रविश्यान्तःपुरं क्षत्रिया याच्यताम् इति
110
sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat
स तेनैवम् उक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्
111
sa pauṣyaṃ punar uvāca
na yuktaṃ bhavatā vayam anṛtenopacaritum
na hi te kṣatriyāntaḥpure saṃnihitā
naināṃ paśyāmīti
स पुष्यं पुनर् उवाच
न युक्तं भवता वयम् अनृतेनोपचरितुम्
न हि ते क्षत्रियान्तःपुरे संनिहिता
नैनां पश्यामीति
112
sa evam uktaḥ pauṣyas taṃ pratyuvāca
saṃprati bhavān ucchiṣṭaḥ
smara tāvat
na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum
pativratātvād eṣā nāśucer darśanam upaitīti
स एवम् उक्तः पुष्यस् तं प्रत्युवाच
संप्रति भवान् उच्छिष्टः
स्मर तावत्
न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम्
पतिव्रतात्वाद् एषा नाशुचेर् दर्शनम् उपैतीति
113
athaivam ukta uttaṅkaḥ smṛtvovāca
asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti
अथैवम् उक्त उत्तङ्कः स्मृत्वोवाच
अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति
114
taṃ pauṣyaḥ pratyuvāca
etat tad evaṃ hi
na gacchatopaspṛṣṭaṃ bhavati na sthiteneti
तं पुष्यः प्रत्युवाच
एतत् तद् एवं हि
न गच्छतोपस्पृष्टं भवति न स्थितेनेति
115
athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālita pāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ pramṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat
अथोत्तङ्कस् तथेत्य् उक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनो 'शब्दाभिर् हृदयंगमाभिर् अद्भिर् उपस्पृश्य त्रिः पीत्वा द्विः प्रमृज्य खान्य् अद्भिर् उपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियाम् अपश्यत्
116
sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
svāgataṃ te bhagavan
ājñāpaya kiṃ karavāṇīti
सा च दृष्ट्वैवोत्तङ्कम् अभ्युत्थायाभिवाद्योवाच
स्वागतं ते भगवन्
आज्ञापय किं करवाणीति
117
sa tām uvāca
ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti
स ताम् उवाच
एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम् अर्हसीति
118
sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat
सा प्रीता तेन तस्य सद्भावेन पात्रम् अयम् अनतिक्रमणीयश् चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत्
119
āha cainam
ete kuṇḍale takṣako nāgarājaḥ prārthayati
apramatto netum arhasīti
आह चैनम्
एते कुण्डले तक्षको नागराजः प्रार्थयति
अप्रमत्तो नेतुम् अर्हसीति
120
sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
bhavati sunirvṛttā bhava
na māṃ śaktas takṣako nāgarājo dharṣayitum iti
स एवम् उक्तस् तां क्षत्रियां प्रत्युवाच
भवति सुनिर्वृत्ता भव
न मां शक्तस् तक्षको नागराजो धर्षयितुम् इति
121
sa evam uktvā tāṃ kṣatriyām āmantrya pauṣya sakāśam āgacchat
स एवम् उक्त्वा तां क्षत्रियाम् आमन्त्र्य पुष्य सकाशम् आगच्छत्
122
sa taṃ dṛṣṭvovāca
bhoḥ pauṣya prīto 'smīti
स तं दृष्ट्वोवाच
भोः पुष्य प्रीतो 'स्मीति
123
taṃ pauṣyaḥ pratyuvāca
bhagavaṃś cirasya pātram āsādyate
bhavāṃś ca guṇavān atithiḥ
tat kariye śrāddham
kṣaṇaḥ kriyatām iti
तं पुष्यः प्रत्युवाच
भगवंश् चिरस्य पात्रम् आसाद्यते
भवांश् च गुणवान् अतिथिः
तत् करिये श्राद्धम्
क्षणः क्रियताम् इति
124
tam uttaṅkaḥ pratyuvāca
kṛtakṣaṇa evāsmi
śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti
तम् उत्तङ्कः प्रत्युवाच
कृतक्षण एवास्मि
शीघ्रम् इच्छामि यथोपपन्नम् अन्नम् उपहृतं भवतेति
125
sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa
स तथेत्य् उक्त्वा यथोपपन्नेनान्नेनैनं भोजयाम् आस
126
athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvāśucy etad iti matvā pauṣyam uvāca
yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti
अथोत्तङ्कः शीतम् अन्नं सकेशं दृष्ट्वाशुच्य् एतद् इति मत्वा पुष्यम् उवाच
यस्मान् मे अशुच्य् अन्नं ददासि तस्मद् अन्धो भविष्यसीति
127
taṃ pauṣyaḥ pratyuvāca
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
तं पुष्यः प्रत्युवाच
यस्मात् त्वम् अप्य् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति
128
so 'tha pauṣyas tasyāśuci bhāvam annasyāgamayām āsa
सो 'थ पुष्यस् तस्याशुचि भावम् अन्नस्यागमयाम् आस
129
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca
tat kṣāmaye bhavantam
na bhaveyam andha iti
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशम् अशुचि मत्वोत्तङ्कं प्रसादयाम् आस
भगवन्न् अज्ञानाद् एतद् अन्नं सकेशम् उपहृतं शीतं च
तत् क्षामये भवन्तम्
न भवेयम् अन्ध इति
130
tam uttaṅkaḥ pratyuvāca
na mṛṣā bravīmi
bhūtvā tvam andho nacirād anandho bhaviṣyasīti
mamāpi śāpo na bhaved bhavatā datta iti
तम् उत्तङ्कः प्रत्युवाच
न मृषा ब्रवीमि
भूत्वा त्वम् अन्धो नचिराद् अनन्धो भविष्यसीति
ममापि शापो न भवेद् भवता दत्त इति
131
taṃ pauṣyaḥ pratyuvāca
nāhaṃ śaktaḥ śāpaṃ pratyādātum
na hi me manyur adyāpy upaśamaṃ gacchati
kiṃ caitad bhavatā na jñāyate yathā
तं पुष्यः प्रत्युवाच
नाहं शक्तः शापं प्रत्यादातुम्
न हि मे मन्युर् अद्याप्य् उपशमं गच्छति
किं चैतद् भवता न ज्ञायते यथा
132
nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
viparītam etad ubhayaṃ kṣatriyasya; vān nāvanītī hṛdayaṃ tīkṣṇadhāram
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस् तीक्ष्णधारः
विपरीतम् एतद् उभयं क्षत्रियस्य; वान् नावनीती हृदयं तीक्ष्णधारम्
133
iti
tad evaṃgate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum
gamyatām iti
इति
तद् एवंगते न शक्तो 'हं तीक्ष्णहृदयत्वात् तं शापम् अन्यथा कर्तुम्
गम्यताम् इति
134
tam uttaṅkaḥ pratyuvāca
bhavatāham annasyāśuci bhāvam āgamayya pratyanunītaḥ
prāk ca te 'bhihitam
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti
तम् उत्तङ्कः प्रत्युवाच
भवताहम् अन्नस्याशुचि भावम् आगमय्य प्रत्यनुनीतः
प्राक् च ते 'भिहितम्
यस्माद् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति
दुष्टे चान्ने नैष मम शापो भविष्यतीति
135
sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā
साधयामस् तावद् इत्य् उक्त्वा प्रातिष्ठतोत्तङ्कस् ते कुण्डले गृहीत्वा
136
so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca
athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame
सो 'पश्यत् पथि नग्नं श्रमणम् आगच्छन्तं मुहुर् मुहुर् दृश्यमानम् अदृश्यमानं च
अथोत्तङ्कस् ते कुण्डले भूमु निक्षिप्योदकार्थं प्रचक्रमे
137
etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
tam uttaṅko 'bhisṛtya jagrāha
sa tad rūpaṃ vihāya takṣaka rūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa
एतस्मिन्न् अन्तरे स श्रमणस् त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्
तम् उत्तङ्को 'भिसृत्य जग्राह
स तद् रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश
138
praviśya ca nāgalokaṃ svabhavanam agacchat
tam uttaṅko 'nvāviveśa tenaiva bilena
praviśya ca nāgān astuvad ebhiḥ ślokaiḥ
प्रविश्य च नागलोकं स्वभवनम् अगच्छत्
तम् उत्तङ्को 'न्वाविवेश तेनैव बिलेन
प्रविश्य च नागान् अस्तुवद् एभिः श्लोकैः
139
ya airāvata rājānaḥ sarpāḥ samitiśobhanāḥ
varṣanta iva jīmūtāḥ savidyutpavaneritāḥ
य अैरावत राजानः सर्पाः समितिशोभनाः
वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः
140
surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ
ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ
सुरूपाश् च विरूपाश् च तथा कल्माषकुण्डलाः
आदित्यवन् नाकपृष्ठे रेजुर् अैरावतोद्भवाः
141
bahūni nāgavartmāni gaṅgāyās tīra uttare
icchet ko 'rkāṃśu senāyāṃ cartum airāvataṃ vinā
बहूनि नागवर्त्मानि गङ्गायास् तीर उत्तरे
इच्छेत् को 'र्कांशु सेनायां चर्तुम् अैरावतं विना
142
śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ
sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati
शतान्य् अशीतिर् अष्टु च सहस्राणि च विंशतिः
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यद् एजति
143
ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
aham airāvata jyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ
ये चैनम् उपसर्पन्ति ये च दूरं परं गताः
अहम् अैरावत ज्येष्ठभ्रातृभ्यो 'करवं नमः
144
yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत् सदा
तं काद्रवेयम् अस्तुषं कुण्डलार्थाय तक्षकम्
145
takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau
kurukṣetre nivasatāṃ nadīm ikṣumatīm anu
तक्षकश् चाश्वसेनश् च नित्यं सहचराव् उभु
कुरुक्षेत्रे निवसतां नदीम् इक्षुमतीम् अनु
146
jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ
avasadyo mahad dyumni prārthayan nāgamukhyatām
karavāṇi sadā cāhaṃ namas tasmai mahātmane
जघन्यजस् तक्षकस्य श्रुतसेनेति यः श्रुतः
अवसद्यो महद् द्युम्नि प्रार्थयन् नागमुख्यताम्
करवाणि सदा चाहं नमस् तस्मै महात्मने
147
evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau
एवं स्तुवन्न् अपि नागान् यदा ते कुण्डले नालभद् अथापश्यत् स्त्रियु तन्त्रे अधिरोप्य पटं वयन्त्यु
148
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
puruṣaṃ cāpaśyad darśanīyam
तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः
चक्रं चापश्यत् षड्भिः कुमारैः परिवर्त्यमानम्
पुरुषं चापश्यद् दर्शनीयम्
149
sa tān sarvās tuṣṭāvaibhir mantravādaślokaiḥ
स तान् सर्वास् तुष्टावैभिर् मन्त्रवादश्लोकैः
150
trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin
cakre caturviṃśatiparva yoge ṣaḍ; yat kumārāḥ parivartayanti
त्रीण्य् अर्पितान्य् अत्र शतानि मध्ये; षष्टिश् च नित्यं चरति ध्रुवे 'स्मिन्
चक्रे चतुर्विंशतिपर्व योगे षड्; यत् कुमाराः परिवर्तयन्ति
151
tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva
तन्त्रं चेदं विश्वरूपं युवत्यु; वयतस् तन्तून् सततं वर्तयन्त्यु
कृष्णान् सितांश् चैव विवर्तयन्त्यु; भूतान्य् अजस्रं भुवनानि चैव
152
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर् निहन्ता
कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके
153
yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ
namaḥ sadāsmai jagad īśvarāya; lokatrayeśāya puraṃdarāya
यो वाजिनं गर्भम् अपां पुराणं; वैश्वानरं वाहनम् अभ्युपेतः
नमः सदास्मै जगद् ईश्वराय; लोकत्रयेशाय पुरंदराय
154
tataḥ sa enaṃ puruṣaḥ prāha
prīto 'smi te 'ham anena stotreṇa
kiṃ te priyaṃ karavāṇīti
ततः स एनं पुरुषः प्राह
प्रीतो 'स्मि ते 'हम् अनेन स्तोत्रेण
किं ते प्रियं करवाणीति
155
sa tam uvāca
nāgā me vaśam īyur iti
स तम् उवाच
नागा मे वशम् ईयुर् इति
156
sa enaṃ puruṣaḥ punar uvāca
etam aśvam apāne dhamasveti
स एनं पुरुषः पुनर् उवाच
एतम् अश्वम् अपाने धमस्वेति
157
sa tam aśvam apāne 'dhamat
athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ
स तम् अश्वम् अपाने 'धमत्
अथाश्वाद् धम्यमानात् सर्वस्रोतोभ्यः सधूमा अर्चिषो 'ग्नेर् निष्पेतुः
158
tābhir nāgaloko dhūpitaḥ
ताभिर् नागलोको धूपितः
159
atha sasaṃbhramas takṣako 'gnitejo bhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
ete kuṇḍale pratigṛhṇātu bhavān iti
अथ ससंभ्रमस् तक्षको 'ग्नितेजो भयविषण्णस् ते कुण्डले गृहीत्वा सहसा स्वभवनान् निष्क्रम्योत्तङ्कम् उवाच
एते कुण्डले प्रतिगृह्णातु भवान् इति
160
sa te pratijagrāhottaṅkaḥ
kuṇḍale pratigṛhyācintayat
adya tat puṇyakam upādhyāyinyāḥ
dūraṃ cāham abhyāgataḥ
kathaṃ nu khalu saṃbhāvayeyam iti
स ते प्रतिजग्राहोत्तङ्कः
कुण्डले प्रतिगृह्याचिन्तयत्
अद्य तत् पुण्यकम् उपाध्यायिन्याः
दूरं चाहम् अभ्यागतः
कथं नु खलु संभावयेयम् इति
161
tata enaṃ cintayānam eva sa puruṣa uvāca
uttaṅka enam aśvam adhiroha
eṣa tvāṃ kṣaṇād evopādhyāya kulaṃ prāpayiṣyatīti
तत एनं चिन्तयानम् एव स पुरुष उवाच
उत्तङ्क एनम् अश्वम् अधिरोह
एष त्वां क्षणाद् एवोपाध्याय कुलं प्रापयिष्यतीति
162
sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāya kulam
upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe
स तथेत्य् उक्त्वा तम् अश्वम् अधिरुह्य प्रत्याजगामोपाध्याय कुलम्
उपाध्यायिनी च स्नाता केशान् आवपयन्त्य् उपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे
163
athottaṅkaḥ praviśyopādhyāyinīm abhyavādayat
te cāsyai kuṇḍale prāyacchat
अथोत्तङ्कः प्रविश्योपाध्यायिनीम् अभ्यवादयत्
ते चास्यै कुण्डले प्रायच्छत्
164
sā cainaṃ pratyuvāca
uttaṅka deśe kāle 'bhyāgataḥ
svāgataṃ te vatsa
manāg asi mayā na śaptaḥ
śreyas tavopasthitam
siddham āpnuhīti
सा चैनं प्रत्युवाच
उत्तङ्क देशे काले 'भ्यागतः
स्वागतं ते वत्स
मनाग् असि मया न शप्तः
श्रेयस् तवोपस्थितम्
सिद्धम् आप्नुहीति
165
athottaṅka upādhyāyam abhyavādayat
tam upādhyāyaḥ pratyuvāca
vatsottaṅka svāgataṃ te
kiṃ ciraṃ kṛtam iti
अथोत्तङ्क उपाध्यायम् अभ्यवादयत्
तम् उपाध्यायः प्रत्युवाच
वत्सोत्तङ्क स्वागतं ते
किं चिरं कृतम् इति
166
tam uttaṅka upādhyāyaṃ pratyuvāca
bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
tenāsmi nāgalokaṃ nītaḥ
तम् उत्तङ्क उपाध्यायं प्रत्युवाच
भोस् तक्षकेण नागराजेन विघ्नः कृतो 'स्मिन् कर्मणि
तेनास्मि नागलोकं नीतः
167
tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
kiṃ tat
तत्र च मया दृष्टे स्त्रियु तन्त्रे 'धिरोप्य पटं वयन्त्यु
तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः
किं तत्
168
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram
ṣaṭ cainaṃ kumārāḥ parivartayanti
tad api kim
तत्र च मया चक्रं दृष्टं द्वादशारम्
षट् चैनं कुमाराः परिवर्तयन्ति
तद् अपि किम्
169
puruṣaś cāpi mayā dṛṣṭaḥ
sa punaḥ kaḥ
पुरुषश् चापि मया दृष्टः
स पुनः कः
170
aśvaś cātipramāṇa yuktaḥ
sa cāpi kaḥ
अश्वश् चातिप्रमाण युक्तः
स चापि कः
171
pathi gacchatā mayarṣabho dṛṣṭaḥ
taṃ ca puruṣo 'dhirūḍhaḥ
tenāsmi sopacāram uktaḥ
uttaṅkāsyarṣabhasya purīṣaṃ bhakṣaya
upādhyāyenāpi te bhakṣitam iti
tatas tad vacanān mayā tad ṛṣabhasya purīṣam upayuktam
tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti
पथि गच्छता मयर्षभो दृष्टः
तं च पुरुषो 'धिरूढः
तेनास्मि सोपचारम् उक्तः
उत्तङ्कास्यर्षभस्य पुरीषं भक्षय
उपाध्यायेनापि ते भक्षितम् इति
ततस् तद् वचनान् मया तद् ऋषभस्य पुरीषम् उपयुक्तम्
तद् इच्छामि भवतोपदिष्टं किं तद् इति
172
tenaivam ukta upādhyāyaḥ pratyuvāca
ye te striyau dhātā vidhātā ca
ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī
तेनैवम् उक्त उपाध्यायः प्रत्युवाच
ये ते स्त्रियु धाता विधाता च
ये च ते कृष्णाः सिताश् च तन्तवस् ते रात्र्यहनी
173
yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram
yaḥ puruṣaḥ sa parjanyaḥ
yo 'śvaḥ so 'gniḥ
यद् अपि तच् चक्रं द्वादशारं षट् कुमाराः परिवर्तयन्ति ते ऋतवः षट् संवत्सरश् चक्रम्
यः पुरुषः स पर्जन्यः
यो 'श्वः सो 'ग्निः
174
ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
yaś cainam adhirūḍhaḥ sendraḥ
yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam
य ऋषभस् त्वया पथि गच्छता दृष्टः स अैरावतो नागराजः
यश् चैनम् अधिरूढः सेन्द्रः
यद् अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद् अमृतम्
175
tena khalv asi na vyāpannas tasmin nāgabhavane
sa cāpi mama sakhā indraḥ
तेन खल्व् असि न व्यापन्नस् तस्मिन् नागभवने
स चापि मम सखा इन्द्रः
176
tad anugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
tat saumya gamyatām
anujāne bhavantam
śreyo 'vāpsyasīti
तद् अनुग्रहात् कुण्डले गृहीत्वा पुनर् अभ्यागतो 'सि
तत् सुम्य गम्यताम्
अनुजाने भवन्तम्
श्रेयो 'वाप्स्यसीति
177
sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस् तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे
178
sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
samāgacchata rājānam uttaṅko janamejayam
स हास्तिनपुरं प्राप्य नचिराद् द्विजसत्तमः
समागच्छत राजानम् उत्तङ्को जनमेजयम्
179
purā takṣaśilātas taṃ nivṛttam aparājitam
samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam
पुरा तक्षशिलातस् तं निवृत्तम् अपराजितम्
सम्यग् विजयिनं दृष्ट्वा समन्तान् मन्त्रिभिर् वृतम्
180
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः
उवाचैनं वचः काले शब्दसंपन्नया गिरा
181
anyasmin karaṇīye tvaṃ kārye pārthiva sattama
bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama
अन्यस्मिन् करणीये त्वं कार्ये पार्थिव सत्तम
बाल्याद् इवान्यद् एव त्वं कुरुषे नृपसत्तम
182
evam uktas tu vipreṇa sa rājā pratyuvāca ha
janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim
एवम् उक्तस् तु विप्रेण स राजा प्रत्युवाच ह
जनमेजयः प्रसन्नात्मा सम्यक् संपूज्य तं मुनिम्
183
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि
प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुर् अस्म्य् अद्य वचस् त्वदीयम्
184
sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat
स एवम् उक्तस् तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः
उवाच राजानम् अदीनसत्त्वं; स्वम् एव कार्यं नृपतेश् च यत् तत्
185
takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
tasmai pratikuruṣva tvaṃ pannagāya durātmane
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने
186
kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ
कार्यकालं च मन्ये 'हं विधिदृष्टस्य कर्मणः
तद् गच्छापचितिं राजन् पितुस् तस्य महात्मनः
187
tena hy anaparādhī sa daṣṭo duṣṭāntar ātmanā
pañcatvam agamad rājā varjāhata iva drumaḥ
तेन ह्य् अनपराधी स दष्टो दुष्टान्तर् आत्मना
पञ्चत्वम् अगमद् राजा वर्जाहत इव द्रुमः
188
baladarpa samutsiktas takṣakaḥ pannagādhamaḥ
akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava
बलदर्प समुत्सिक्तस् तक्षकः पन्नगाधमः
अकार्यं कृतवान् पापो यो 'दशत् पितरं तव
189
rājarṣir vaṃśagoptāram amara pratimaṃ nṛpam
jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt
राजर्षिर् वंशगोप्तारम् अमर प्रतिमं नृपम्
जघान काश्यपं चैव न्यवर्तयत पापकृत्
190
dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
sarvasatre mahārāja tvayi tad dhi vidhīyate
दग्धुम् अर्हसि तं पापं ज्वलिते हव्यवाहने
सर्वसत्रे महाराज त्वयि तद् धि विधीयते
191
evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati
एवं पितुश् चापचितिं गतवांस् त्वं भविष्यसि
मम प्रियं च सुमहत् कृतं राजन् भविष्यति
192
karmaṇaḥ pṛthivīpāla mama yena durātmanā
vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha
कर्मणः पृथिवीपाल मम येन दुरात्मना
विघ्नः कृतो महाराज गुर्वर्थं चरतो 'नघ
193
etac chrutvā tu nṛpatis takṣakasya cukopa ha
uttaṅka vākyahaviṣā dīpto 'gnir haviṣā yathā
एतच् छ्रुत्वा तु नृपतिस् तक्षकस्य चुकोप ह
उत्तङ्क वाक्यहविषा दीप्तो 'ग्निर् हविषा यथा
194
apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati
अपृच्छच् च तदा राजा मन्त्रिणः स्वान् सुदुःखितः
उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति