1
[s]
jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ
praviveśa balāt pakṣī vārivega ivārṇavam
[स्]
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः
प्रविवेश बलात् पक्षी वारिवेग इवार्णवम्
2
sacakraṃ kṣura paryantam apaśyad amṛtāntike
paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam
सचक्रं क्षुर पर्यन्तम् अपश्यद् अमृतान्तिके
परिभ्रमन्तम् अनिशं तीक्ष्णधारम् अयस्मयम्
3
jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām
ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्
घोररूपं तद् अत्यर्थं यन्त्रं देवैः सुनिर्मितम्
4
tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ
arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः
अरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेन ह
5
adhaś cakrasya caivātra dīptānalasamadyutī
vidyujjihvau mahāghorau dīptāsyau dīptalocanau
अधश् चक्रस्य चैवात्र दीप्तानलसमद्युती
विद्युज्जिह्वु महाघोरु दीप्तास्यु दीप्तलोचनु
6
cakṣur viṣau mahāvīryau nityakruddhau tarasvinau
rakṣārtham evāmṛtasya dadarśa bhujagottamau
चक्षुर् विषु महावीर्यु नित्यक्रुद्धु तरस्विनु
रक्षार्थम् एवामृतस्य ददर्श भुजगोत्तमु
7
sadā saṃrabdha nayanau sadā cānimiṣekṣaṇau
tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet
सदा संरब्ध नयनु सदा चानिमिषेक्षणु
तयोर् एको 'पि यं पश्येत् स तूर्णं भस्मसाद् भवेत्
8
tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot
adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat
तयोश् चक्षूंषि रजसा सुपर्णस् तूर्णम् आवृणोत्
अदृष्टरूपस् तु चापि सर्वतः पर्यकालयत्
9
tayor aṅge samākramya vainateyo 'ntarikṣagaḥ
āchinat tarasā madhye somam abhyadravat tataḥ
तयोर् अङ्गे समाक्रम्य वैनतेयो 'न्तरिक्षगः
आछिनत् तरसा मध्ये सोमम् अभ्यद्रवत् ततः
10
samutpāṭyāmṛtaṃ tat tu vainateyas tato balī
utpapāta javenaiva yantram unmathya vīryavān
समुत्पाट्यामृतं तत् तु वैनतेयस् ततो बली
उत्पपात जवेनैव यन्त्रम् उन्मथ्य वीर्यवान्
11
apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān
agacchad apariśrānta āvāryārka prabhāṃ khagaḥ
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान्
अगच्छद् अपरिश्रान्त आवार्यार्क प्रभां खगः
12
viṣṇunā tu tadākāśe vainateyaḥ sameyivān
tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā
विष्णुना तु तदाकाशे वैनतेयः समेयिवान्
तस्य नारायणस् तुष्टस् तेनालुल्येन कर्मणा
13
tam uvācāvyayo devo varado 'smīti khecaram
sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ
तम् उवाचाव्ययो देवो वरदो 'स्मीति खेचरम्
स वव्रे तव तिष्ठेयम् उपरीत्य् अन्तरिक्षगः
14
uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ
ajaraś cāmaraś ca syām amṛtena vināpy aham
उवाच चैनं भूयो 'पि नारायणम् इदं वचः
अजरश् चामरश् च स्याम् अमृतेन विनाप्य् अहम्
15
pratigṛhya varau tau ca garuḍo viṣṇum abravīt
bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api
प्रतिगृह्य वरु तु च गरुडो विष्णुम् अब्रवीत्
भवते 'पि वरं दद्मि वृणीतां भगवान् अपि
16
taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam
dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम्
ध्वजं च चक्रे भगवान् उपरि स्थास्यसीति तम्
17
anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat
vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt
अनुपत्य खगं त्व् इन्द्रो वज्रेणाङ्गे 'भ्यताडयत्
विहंगमं सुरामित्रं हरन्तम् अमृतं बलात्
18
tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ
prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ
तम् उवाचेन्द्रम् आक्रन्दे गरुडः पततां वरः
प्रहसञ् श्लक्ष्णया वाचा तथा वज्रसमाहतः
19
ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthi saṃbhavam
vajrasya ca kariṣyāmi tava caiva śatakrato
ऋषेर् मानं करिष्यामि वज्रं यस्यास्थि संभवम्
वज्रस्य च करिष्यामि तव चैव शतक्रतो
20
eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase
na hi vajranipātena rujā me 'sti kadā cana
एष पत्रं त्यजाम्य् एकं यस्यान्तं नोपलप्स्यसे
न हि वज्रनिपातेन रुजा मे 'स्ति कदा चन
21
tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā
surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti
तत्र तं सर्वभूतानि विस्मितान्य् अब्रुवंस् तदा
सुरूपं पत्रम् आलक्ष्य सुपर्णो 'यं भवत्व् इति
22
dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ
khago mahad idaṃ bhūtam iti matvābhyabhāṣata
दृष्ट्वा तद् अद्भुतं चापि सहस्राक्षः पुरंदरः
खगो महद् इदं भूतम् इति मत्वाभ्यभाषत