1
[s]
tatas tamin dvijaśreṣṭha samudīrṇe tathāvidhe
garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
[स्]
ततस् तमिन् द्विजश्रेष्ठ समुदीर्णे तथाविधे
गरुत्मान् पक्षिराट् तूर्णं संप्राप्तो विबुधान् प्रति
2
taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
parasparaṃ ca pratyaghnan sarvapraharaṇāny api
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः
परस्परं च प्रत्यघ्नन् सर्वप्रहरणान्य् अपि
3
tatra cāsīd ameyātmā vidyud agnisamaprabhaḥ
bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
तत्र चासीद् अमेयात्मा विद्युद् अग्निसमप्रभः
भुवनः सुमहावीर्यः सोमस्य परिरक्षिता
4
sa tena patagendreṇa pakṣatuṇḍa nakhaiḥ kṣataḥ
muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
स तेन पतगेन्द्रेण पक्षतुण्ड नखैः क्षतः
मुहूर्तम् अतुलं युद्धं कृत्वा विनिहतो युधि
5
rajaś coddhūya sumahat pakṣavātena khecaraḥ
kṛtvā lokān nirālokāṃs tena devān avākirat
रजश् चोद्धूय सुमहत् पक्षवातेन खेचरः
कृत्वा लोकान् निरालोकांस् तेन देवान् अवाकिरत्
6
tenāvakīrṇā rajasā devā moham upāgaman
na cainaṃ dadṛśuś channā rajasāmṛta rakṣiṇaḥ
तेनावकीर्णा रजसा देवा मोहम् उपागमन्
न चैनं ददृशुश् छन्ना रजसामृत रक्षिणः
7
evaṃ saṃloḍayām āsa garuḍas tridivālayam
pakṣatuṇḍa prahāraiś ca devān sa vidadāra ha
एवं संलोडयाम् आस गरुडस् त्रिदिवालयम्
पक्षतुण्ड प्रहारैश् च देवान् स विददार ह
8
tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
vikṣipemāṃ rajo vṛṣṭiṃ tavaitat karma māruta
ततो देवः सहस्राक्षस् तूर्णं वायुम् अचोदयत्
विक्षिपेमां रजो वृष्टिं तवैतत् कर्म मारुत
9
atha vāyur apovāha tad rajas tarasā balī
tato vitimire jāte devāḥ śakunim ārdayan
अथ वायुर् अपोवाह तद् रजस् तरसा बली
ततो वितिमिरे जाते देवाः शकुनिम् आर्दयन्
10
nanāda coccair balavān mahāmegharavaḥ khagaḥ
vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
ननाद चोच्चैर् बलवान् महामेघरवः खगः
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्
उत्पपात महावीर्यः पक्षिराट् परवीरहा
11
tam utpatyāntarikṣasthaṃ devānām upari sthitam
varmiṇo vibudhāḥ sarve nānāśastrair avākiran
तम् उत्पत्यान्तरिक्षस्थं देवानाम् उपरि स्थितम्
वर्मिणो विबुधाः सर्वे नानाशस्त्रैर् अवाकिरन्
12
paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ
kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ
पट्टिशैः परिघैः शूलैर् गदाभिश् च सवासवाः
क्षुरान्तैर् ज्वलितैश् चापि चक्रैर् आदित्यरूपिभिः
13
nānāśastravisargaiś ca vadhyamānaḥ samantataḥ
kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
नानाशस्त्रविसर्गैश् च वध्यमानः समन्ततः
कुर्वन् सुतुमुलं युद्धं पक्षिराण् न व्यकम्पत
14
vinardann iva cākāśe vainateyaḥ pratāpavān
pakṣābhyām urasā caiva samantād vyākṣipat surān
विनर्दन्न् इव चाकाशे वैनतेयः प्रतापवान्
पक्षाभ्याम् उरसा चैव समन्ताद् व्याक्षिपत् सुरान्
15
te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
nakhatuṇḍa kṣatāś caiva susruvuḥ śoṇitaṃ bahu
ते विक्षिप्तास् ततो देवाः प्रजग्मुर् गरुडार्दिताः
नखतुण्ड क्षताश् चैव सुस्रुवुः शोणितं बहु
16
sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam
prajagmuḥ sahitā rudraiḥ patagendra pradharṣitāḥ
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्
प्रजग्मुः सहिता रुद्रैः पतगेन्द्र प्रधर्षिताः
17
diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam
muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
दिशं प्रतीचीम् आदित्या नासत्या उत्तरां दिशम्
मुहुर् मुहुः प्रेक्षमाणा युध्यमाना महुजसम्
18
aśvakrandena vīreṇa reṇukena ca pakṣiṇā
krathanena ca śūreṇa tapanena ca khecaraḥ
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा
क्रथनेन च शूरेण तपनेन च खेचरः
19
ulūkaś vasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
prarujena ca saṃyuddhaṃ cakāra pralihena ca
उलूकश् वसनाभ्यां च निमेषेण च पक्षिणा
प्ररुजेन च संयुद्धं चकार प्रलिहेन च
20
tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
तान् पक्षनखतुण्डाग्रैर् अभिनद् विनतासुतः
युगान्तकाले संक्रुद्धः पिनाकीव महाबलः
21
mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
महावीर्या महोत्साहास् तेन ते बहुधा क्षताः
रेजुर् अभ्रघनप्रख्या रुधिरुघप्रवर्षिणः
22
tān kṛtvā patagaśreṣṭhaḥ sarvān utkrānta jīvitān
atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata
तान् कृत्वा पतगश्रेष्ठः सर्वान् उत्क्रान्त जीवितान्
अतिक्रान्तो 'मृतस्यार्थे सर्वतो 'ग्निम् अपश्यत
23
āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam
आवृण्वानं महाज्वालम् अर्चिर्भिः सर्वतो 'म्बरम्
दहन्तम् इव तीक्ष्णांशुं घोरं वायुसमीरितम्
24
tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena
ततो नवत्या नवतीर् मुखानां; कृत्वा तरस्वी गरुडो महात्मा
नदीः समापीय मुखैस् ततस् तैः; सुशीघ्रम् आगम्य पुनर् जवेन