1
[ṣ]
ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja
tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
[ष्]
को 'पराधो महेन्द्रस्य कः प्रमादश् च सूतज
तपसा वालखिल्यानां संभूतो गरुडः कथम्
2
kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ
adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham
कश्यपस्य द्विजातेश् च कथं वै पक्षिराट् सुतः
अधृष्यः सर्वभूतानाम् अवध्यश् चाभवत् कथम्
3
kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ
etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate
कथं च कामचारी स कामवीर्यश् च खेचरः
एतद् इच्छाम्य् अहं श्रोतुं पुराणे यदि पठ्यते
4
[s]
viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
[स्]
विषयो 'यं पुराणस्य यन् मां त्वं परिपृच्छसि
शृणु मे वदतः सर्वम् एतत् संक्षेपतो द्विज
5
yajataḥ putra kāmasya kaśyapasya prajāpateḥ
sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila
यजतः पुत्र कामस्य कश्यपस्य प्रजापतेः
साहाय्यम् ऋषयो देवा गन्धर्वाश् च ददुः किल
6
tatredhmānayane śakro niyuktaḥ kaśyapena ha
munayo vālakhilyāś ca ye cānye devatā gaṇāḥ
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह
मुनयो वालखिल्याश् च ये चान्ये देवता गणाः
7
śakras tu vīryasadṛśam idhma bhāraṃ giriprabham
samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
शक्रस् तु वीर्यसदृशम् इध्म भारं गिरिप्रभम्
समुद्यम्यानयाम् आस नातिकृच्छ्राद् इव प्रभुः
8
athāpaśyad ṛṣīn hrasvān aṅguṣṭhodara parvaṇaḥ
palāśavṛntikām ekāṃ sahitān vahataḥ pathi
अथापश्यद् ऋषीन् ह्रस्वान् अङ्गुष्ठोदर पर्वणः
पलाशवृन्तिकाम् एकां सहितान् वहतः पथि
9
pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
kliśyamānān mandabalān goṣpade saṃplutodake
प्रलीनान् स्वेष्व् इवाङ्गेषु निराहारांस् तपोधनान्
क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके
10
tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
तांश् च सर्वान् स्मयाविष्टो वीर्योन्मत्तः पुरंदरः
अवहस्यात्यगाच् छीघ्रं लङ्घयित्वावमन्य च
11
te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ
ārebhire mahat karma tadā śakra bhayaṃkaram
ते 'थ रोषसमाविष्टाः सुभृशं जातमन्यवः
आरेभिरे महत् कर्म तदा शक्र भयंकरम्
12
juhuvus te sutapaso vidhivaj jātavedasam
mantrair uccāvacair viprā yena kāmena tac chṛṇu
जुहुवुस् ते सुतपसो विधिवज् जातवेदसम्
मन्त्रैर् उच्चावचैर् विप्रा येन कामेन तच् छृणु
13
kāmavīryaḥ kāmagamo devarājabhayapradaḥ
indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
कामवीर्यः कामगमो देवराजभयप्रदः
इन्द्रो 'न्यः सर्वदेवानां भवेद् इति यतव्रताः
14
indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ
tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
इन्द्राच् छतगुणः शुर्ये वीर्ये चैव मनोजवः
तपसो नः फलेनाद्य दारुणः संभवत्व् इति
15
tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ
jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam
तद् बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः
जगाम शरणं तत्र कश्यपं संशितव्रतम्
16
tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ
vālakhilyān upāgamya karmasiddhim apṛcchata
तच् छ्रुत्वा देवराजस्य कश्यपो 'थ प्रजापतिः
वालखिल्यान् उपागम्य कर्मसिद्धिम् अपृच्छत
17
evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
एवम् अस्त्व् इति तं चापि प्रत्यूचुः सत्यवादिनः
तान् कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः
18
ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
अयम् इन्द्रस् त्रिभुवने नियोगाद् ब्रह्मणः कृतः
इन्द्रार्थं च भवन्तो 'पि यत्नवन्तस् तपोधनाः
19
na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
न मिथ्या ब्रह्मणो वाक्यं कर्तुम् अर्हथ सत्तमाः
भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः
20
bhavatv eṣa patatrīṇām indro 'tibalasattvavān
prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
भवत्व् एष पतत्रीणाम् इन्द्रो 'तिबलसत्त्ववान्
प्रसादः क्रियतां चैव देवराजस्य याचतः
21
evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ
pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim
एवम् उक्ताः कश्यपेन वालखिल्यास् तपोधनाः
प्रत्यूचुर् अभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्
22
indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ
इन्द्रार्थो 'यं समारम्भः सर्वेषां नः प्रजापते
अपत्यार्थं समारम्भो भवतश् चायम् ईप्सितः
23
tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi
तद् इदं सफलं कर्म त्वया वै प्रतिगृह्यताम्
तथा चैव विधत्स्वात्र यथा श्रेयो 'नुपश्यसि
24
etasminn eva kāle tu devī dākṣāyaṇī śubhā
vinatā nāma kalyāṇī putra kāmā yaśasvinī
एतस्मिन्न् एव काले तु देवी दाक्षायणी शुभा
विनता नाम कल्याणी पुत्र कामा यशस्विनी
25
tapas taptvā vrataparā snātā puṃsavane śuciḥ
upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ
तपस् तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः
उपचक्राम भर्तारं ताम् उवाचाथ कश्यपः
26
ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
janayiṣyasi putrau dvau vīrau tribhuvaneśvarau
आरम्भः सफलो देवि भवितायं तवेप्सितः
जनयिष्यसि पुत्रु द्वु वीरु त्रिभुवनेश्वरु
27
tapasā vālakhilyānāṃ mama saṃkalpajau tathā
bhaviṣyato mahābhāgau putrau te lokapūjitau
तपसा वालखिल्यानां मम संकल्पजु तथा
भविष्यतो महाभागु पुत्रु ते लोकपूजितु
28
uvāca caināṃ bhagavān mārīcaḥ punar eva ha
dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
उवाच चैनां भगवान् मारीचः पुनर् एव ह
धार्यताम् अप्रमादेन गर्भो 'यं सुमहोदयः
29
ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
एकः सर्वपतत्रीणाम् इन्द्रत्वं कारयिष्यति
लोकसंभावितो वीरः कामवीर्यो विहंगमः
30
śatakratum athovāca prīyamāṇaḥ prajāpatiḥ
tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
शतक्रतुम् अथोवाच प्रीयमाणः प्रजापतिः
त्वत्सहायु खगाव् एतु भ्रातरु ते भविष्यतः
31
naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara
vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi
नैताभ्यां भविता दोषः सकाशात् ते पुरंदर
व्येतु ते शक्र संतापस् त्वम् एवेन्द्रो भविष्यसि
32
na cāpy evaṃ tvayā bhūyaḥ kṣeptayā brahmavādinaḥ
na cāvamānyā darpāt te vāg viṣā bhṛśakopanāḥ
न चाप्य् एवं त्वया भूयः क्षेप्तया ब्रह्मवादिनः
न चावमान्या दर्पात् ते वाग् विषा भृशकोपनाः
33
evam ukto jagāmendro nirviśaṅkas triviṣṭapam
vinatā cāpi siddhārthā babhūva muditā tadā
एवम् उक्तो जगामेन्द्रो निर्विशङ्कस् त्रिविष्टपम्
विनता चापि सिद्धार्था बभूव मुदिता तदा
34
janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
aruṇas tayos tu vikala ādityasya puraḥsaraḥ
जनयाम् आस पुत्रु द्वाव् अरुणं गरुडं तथा
अरुणस् तयोस् तु विकल आदित्यस्य पुरःसरः