1
[s]
spṛṣṭamātrā tu padbhyāṃ sa garuḍena balīyasā
abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat
[स्]
स्पृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनाम् अधारयत्
2
tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan
athātra lambato 'paśyad vālakhilyān adhomukhān
तां भग्नां स महाशाखां स्मयन् समवलोकयन्
अथात्र लम्बतो 'पश्यद् वालखिल्यान् अधोमुखान्
3
sa tadvināśasaṃtrāsād anupatya khagādhipaḥ
śākhām āsyena jagrāha teṣām evānvavekṣayā
śanaiḥ paryapatat pakṣī parvatān praviśātayan
स तद्विनाशसंत्रासाद् अनुपत्य खगाधिपः
शाखाम् आस्येन जग्राह तेषाम् एवान्ववेक्षया
शनैः पर्यपतत् पक्षी पर्वतान् प्रविशातयन्
4
evaṃ so 'bhyapatad deśān bahūn sagaja kacchapaḥ
dayārthaṃ vālakhilyānāṃ na ca sthānam avindata
एवं सो 'भ्यपतद् देशान् बहून् सगज कच्छपः
दयार्थं वालखिल्यानां न च स्थानम् अविन्दत
5
sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam
dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam
स गत्वा पर्वतश्रेष्ठं गन्धमादनम् अव्ययम्
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्
6
dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam
tejo vīryabalopetaṃ manomārutaraṃhasam
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्
तेजो वीर्यबलोपेतं मनोमारुतरंहसम्
7
śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam
acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डम् इवोद्यतम्
अचिन्त्यम् अनभिज्ञेयं सर्वभूतभयंकरम्
8
māyāvīryadharaṃ sākṣād agnim iddham ivodyatam
apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ
मायावीर्यधरं साक्षाद् अग्निम् इद्धम् इवोद्यतम्
अप्रधृष्यम् अजेयं च देवदानवराक्षसैः
9
bhettāraṃ giriśṛṅgāṇāṃ nadī jalaviśoṣaṇam
lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam
भेत्तारं गिरिशृङ्गाणां नदी जलविशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्
10
tam āgatam abhiprekṣya bhagavān kaśyapas tadā
viditvā cāsya saṃkalpam idaṃ vacanam abravīt
तम् आगतम् अभिप्रेक्ष्य भगवान् कश्यपस् तदा
विदित्वा चास्य संकल्पम् इदं वचनम् अब्रवीत्
11
putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām
mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ
पुत्र मा साहसं कार्षीर् मा सद्यो लप्स्यसे व्यथाम्
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः
12
prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt
vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam
प्रसादयाम् आस स तान् कश्यपः पुत्रकारणात्
वालखिल्यांस् तपःसिद्धान् इदम् उद्दिश्य कारणम्
13
prajāhitārtham ārambho garuḍasya tapodhanāḥ
cikīrṣati mahat karma tadanujñātum arhatha
प्रजाहितार्थम् आरम्भो गरुडस्य तपोधनाः
चिकीर्षति महत् कर्म तदनुज्ञातुम् अर्हथ
14
evam uktā bhagavatā munayas te samabhyayuḥ
muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo 'rthinaḥ
एवम् उक्ता भगवता मुनयस् ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपो 'र्थिनः
15
tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ
śākhā vyākṣiptavadanaḥ paryapṛcchata kaśyapam
ततस् तेष्व् अपयातेषु पितरं विनतात्मजः
शाखा व्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्
16
bhagavan kva vimuñcāmi taruśākhām imām aham
varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama
भगवन् क्व विमुञ्चामि तरुशाखाम् इमाम् अहम्
वर्जितं ब्राह्मणैर् देशम् आख्यातु भगवान् मम
17
tato niṣpuruṣaṃ śailaṃ himasaṃruddha kandaram
agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ
ततो निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम्
अगम्यं मनसाप्य् अन्यैस् तस्याचख्यु स कश्यपः
18
taṃ parvata mahākukṣim āviśya manasā khagāḥ
javenābhyapatat tārkṣyaḥ saśākhā gajakacchapaḥ
तं पर्वत महाकुक्षिम् आविश्य मनसा खगाः
जवेनाभ्यपतत् तार्क्ष्यः सशाखा गजकच्छपः
19
na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ
śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ
न तां वध्रः परिणहेच् छतचर्मा महान् अणुः
शाखिनो महतीं शाखां यां प्रगृह्य ययु खगः
20
tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ
kālena nātimahatā garuḍaḥ patatāṃ varaḥ
ततः स शतसाहस्रं योजनान्तरम् आगतः
कालेन नातिमहता गरुडः पततां वरः
21
sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ
amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ
स तं गत्वा क्षणेनैव पर्वतं वचनात् पितुः
अमुञ्चन् महतीं शाखां सस्वनां तत्र खेचरः
22
pakṣānilahataś cāsya prākampata sa śailarāṭ
mumoca puṣpavarṣaṃ ca samāgalita pādapaḥ
पक्षानिलहतश् चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलित पादपः
23
śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ
maṇikāñcanacitrāṇi śobhayanti mahāgirim
शृङ्गाणि च व्यशीर्यन्त गिरेस् तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्
24
śākhino bahavaś cāpi śākhayābhihatās tayā
kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ
शाखिनो बहवश् चापि शाखयाभिहतास् तया
काञ्चनैः कुसुमैर् भान्ति विद्युत्वन्त इवाम्बुदाः
25
te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ
vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः
व्यराजञ् शाखिनस् तत्र सूर्यांशुप्रतिरञ्जिताः
26
tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ
bhakṣayām āsa garuḍas tāv ubhau gajakacchapau
ततस् तस्य गिरेः शृङ्गम् आस्थाय स खगोत्तमः
भक्षयाम् आस गरुडस् ताव् उभु गजकच्छपु
27
tataḥ parvatakūṭāgrād utpapāta manojavaḥ
prāvartantātha devānām utpātā bhayavedinaḥ
ततः पर्वतकूटाग्राद् उत्पपात मनोजवः
प्रावर्तन्ताथ देवानाम् उत्पाता भयवेदिनः
28
indrasya varjaṃ dayitaṃ prajajvāla vyathānvitam
sadhūmā cāpatat sārcir divolkā nabhasaś cyutā
इन्द्रस्य वर्जं दयितं प्रजज्वाल व्यथान्वितम्
सधूमा चापतत् सार्चिर् दिवोल्का नभसश् च्युता
29
tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ
sādhyānāṃ marutāṃ caiva ye cānye devatā gaṇāḥ
svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat
तथा वसूनां रुद्राणाम् आदित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवता गणाः
स्वं स्वं प्रहरणं तेषां परस्परम् उपाद्रवत्
30
abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
अभूतपूर्वं संग्रामे तदा देवासुरे 'पि च
ववुर् वाताः सनिर्घाताः पेतुर् उल्काः समन्ततः
31
nirabhram api cākāśaṃ prajagarja mahāsvanam
devānām api yo devaḥ so 'py avarṣad asṛk tadā
निरभ्रम् अपि चाकाशं प्रजगर्ज महास्वनम्
देवानाम् अपि यो देवः सो 'प्य् अवर्षद् असृक् तदा
32
mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi
utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu
rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan
मम्लुर् माल्यानि देवानां शेमुस् तेजांसि चैव हि
उत्पातमेघा रुद्राश् च ववर्षुः शोणितं बहु
रजांसि मुकुटान्य् एषाम् उत्थितानि व्यधर्षयन्
33
tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ
utpātān dāruṇān paśyann ity uvāca bṛhaspatim
ततस् त्राससमुद्विग्नः सह देवैः शतक्रतुः
उत्पातान् दारुणान् पश्यन्न् इत्य् उवाच बृहस्पतिम्
34
kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ
na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet
किमर्थं भगवन् घोरा महोत्पाताः समुत्थिताः
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्
35
[bṛh]
tavāparādhād devendra pramādāc ca śatakrato
tapasā vālakhilyānāṃ bhūtam utpannam adbhutam
[बृह्]
तवापराधाद् देवेन्द्र प्रमादाच् च शतक्रतो
तपसा वालखिल्यानां भूतम् उत्पन्नम् अद्भुतम्
36
kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ
hartuṃ somam anuprāpto balavān kāmarūpavān
कश्यपस्य मुनेः पुत्रो विनतायाश् च खेचरः
हर्तुं सोमम् अनुप्राप्तो बलवान् कामरूपवान्
37
samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ
sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः
सर्वं संभावयाम्य् अस्मिन्न् असाध्यम् अपि साधयेत्
38
[s]
śrutvaitad vacanaṃ śakraḥ provācāmṛta rakṣiṇaḥ
mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ
[स्]
श्रुत्वैतद् वचनं शक्रः प्रोवाचामृत रक्षिणः
महावीर्यबलः पक्षी हर्तुं सोमम् इहोद्यतः
39
yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt
atulaṃ hi balaṃ tasya bṛhaspatir uvāca me
युष्मान् संबोधयाम्य् एष यथा स न हरेद् बलात्
अतुलं हि बलं तस्य बृहस्पतिर् उवाच मे
40
tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ
parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ
तच् छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नम् आस्थिताः
परिवार्यामृतं तस्थुर् वज्री चेन्द्रः शतक्रतुः
41
dhārayanto mahārhāṇi kavacāni manasvinaḥ
kāñcanāni vicitrāṇi vaiḍūrya vikṛtāni ca
धारयन्तो महार्हाणि कवचानि मनस्विनः
काञ्चनानि विचित्राणि वैडूर्य विकृतानि च
42
vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ
śitatīkṣṇāgra dhārāṇi samudyamya sahasraśaḥ
विविधानि च शस्त्राणि घोररूपाण्य् अनेकशः
शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः
43
savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ
cakrāṇi parighāṃś caiva triśūlāni paraśvadhān
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परिघांश् चैव त्रिशूलानि परश्वधान्
44
śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān
svadeharūpāṇy ādāya gadāś cograpradarśanāḥ
शक्तीश् च विविधास् तीक्ष्णाः करवालांश् च निर्मलान्
स्वदेहरूपाण्य् आदाय गदाश् चोग्रप्रदर्शनाः
45
taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ
bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ
तैः शस्त्रैर् भानुमद्भिस् ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास् तस्थुर् विगतकल्मषाः
46
anupama balavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya
asurapuravidāraṇāḥ surā; jvalanasamiddha vapuḥ prakāśinaḥ
अनुपम बलवीर्यतेजसो; धृतमनसः परिरक्षणे 'मृतस्य
असुरपुरविदारणाः सुरा; ज्वलनसमिद्ध वपुः प्रकाशिनः