1
[sū]
tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
[सू]
तस्य कण्ठम् अनुप्राप्तो ब्राह्मणः सह भार्यया
दहन् दीप्त इवाङ्गारस् तम् उवाचान्तरिक्षगः
2
dvijottama vinirgaccha tūrṇam āsyād apāvṛtān
na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
द्विजोत्तम विनिर्गच्छ तूर्णम् आस्याद् अपावृतान्
न हि मे ब्राह्मणो वध्यः पापेष्व् अपि रतः सदा
3
bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
ब्रुवाणम् एवं गरुडं ब्राह्मणः समभाषत
निषादी मम भार्येयं निर्गच्छतु मया सह
4
[g]
etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata
tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
[ग्]
एताम् अपि निषादीं त्वं परिगृह्याशु निष्पत
तूर्णं संभावयात्मानम् अजीर्णं मम तेजसा
5
[s]
tataḥ sa vipro niṣkrānto niṣādī sahitas tadā
vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha
[स्]
ततः स विप्रो निष्क्रान्तो निषादी सहितस् तदा
वर्धयित्वा च गरुडम् इष्टं देशं जगाम ह
6
sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
vitatya pakṣāv ākāśam utpapāta manojavaḥ
सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराट्
वितत्य पक्षाव् आकाशम् उत्पपात मनोजवः
7
tato 'paśyat sa pitaraṃ pṛṣṭhaś cākhyātavān pituḥ
ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
mātur dāsya vimokṣārtham āhariṣye tam adya vai
ततो 'पश्यत् स पितरं पृष्ठश् चाख्यातवान् पितुः
अहं हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः
मातुर् दास्य विमोक्षार्थम् आहरिष्ये तम् अद्य वै
8
mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ
मात्रा चास्मि समादिष्टो निषादान् भक्षयेति वै
न च मे तृप्तिर् अभवद् भक्षयित्वा सहस्रशः
9
tasmād bhoktavyam aparaṃ bhagavan pradiśasva me
yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
तस्माद् भोक्तव्यम् अपरं भगवन् प्रदिशस्व मे
यद् भुक्त्वामृतम् आहर्तुं समर्थः स्याम् अहं प्रभो
10
[kaṣyapa]
āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam
bhrātā tasyānujaś cāsīt supratīko mahātapāḥ
[कष्यप]
आसीद् विभावसुर् नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश् चासीत् सुप्रतीको महातपाः
11
sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः
विभागं कीर्तयत्य् एव सुप्रतीको 'थ नित्यशः
12
athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
vibhāgaṃ bahavo mohāt kartum icchanti nityadā
tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
अथाब्रवीच् च तं भ्राता सुप्रतीकं विभावसुः
विभागं बहवो मोहात् कर्तुम् इच्छन्ति नित्यदा
ततो विभक्ता अन्योन्यं नाद्रियन्ते 'र्थमोहिताः
13
tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
ततः स्वार्थपरान् मूढान् पृथग् भूतान् स्वकैर् धनैः
विदित्वा भेदयन्त्य् एतान् अमित्रा मित्ररूपिणः
14
viditvā cāpare bhinnān antareṣu patanty atha
bhinnānām atulo nāśaḥ kṣipram eva pravartate
विदित्वा चापरे भिन्नान् अन्तरेषु पतन्त्य् अथ
भिन्नानाम् अतुलो नाशः क्षिप्रम् एव प्रवर्तते
15
tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ
guru śāstre nibaddhānām anyonyam abhiśaṅkinām
तस्माच् चैव विभागार्थं न प्रशंसन्ति पण्डिताः
गुरु शास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम्
16
niyantuṃ na hi śakyas tvaṃ bhedano dhanam icchasi
yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
नियन्तुं न हि शक्यस् त्वं भेदनो धनम् इच्छसि
यस्मात् तस्मात् सुप्रतीक हस्तित्वं समवाप्स्यसि
17
śaptas tv evaṃ supratīko vibhāvasum athābravīt
tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
शप्तस् त्व् एवं सुप्रतीको विभावसुम् अथाब्रवीत्
त्वम् अप्य् अन्तर्जलचरः कच्छपः संभविष्यसि
18
evam anyonyaśāpāt tau supratīka vibhāvasū
gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
एवम् अन्योन्यशापात् तु सुप्रतीक विभावसू
गजकच्छपतां प्राप्ताव् अर्थार्थं मूढचेतसु
19
roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
parasparadveṣaratau pramāṇa baladarpitau
रोषदोषानुषङ्गेण तिर्यग्योनिगताव् अपि
परस्परद्वेषरतु प्रमाण बलदर्पितु
20
sarasy asmin mahākāyau pūrvavairānusāriṇau
tayor ekataraḥ śrīmān samupaiti mahāgajaḥ
सरस्य् अस्मिन् महाकायु पूर्ववैरानुसारिणु
तयोर् एकतरः श्रीमान् समुपैति महागजः
21
tasya bṛṃhita śabdena kūrmo 'py antarjale śayaḥ
utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
तस्य बृंहित शब्देन कूर्मो 'प्य् अन्तर्जले शयः
उत्थितो 'सु महाकायः कृत्स्नं संक्षोभयन् सरः
22
taṃ dṛṣṭvāveṣṭita karaḥ pataty eṣa gajo jalam
dantahastāgra lāṅgūlapādavegena vīryavān
तं दृष्ट्वावेष्टित करः पतत्य् एष गजो जलम्
दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान्
23
taṃ vikṣobhayamāṇaṃ tu saro bahu jhaṣākulam
kūrmo 'py abhyudyata śirā yuddhāyābhyeti vīryavān
तं विक्षोभयमाणं तु सरो बहु झषाकुलम्
कूर्मो 'प्य् अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान्
24
ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
kūrmas triyojanotsedho daśayojanamaṇḍalaḥ
षड् उच्छ्रितो योजनानि गजस् तद् द्विगुणायतः
कूर्मस् त्रियोजनोत्सेधो दशयोजनमण्डलः
25
tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ
ताव् एतु युद्धसंमत्तु परस्परजयैषिणु
उपयुज्याशु कर्मेदं साधयेप्सितम् आत्मनः
26
[sū]
sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
nakhena jagam ekena kūrmam ekena cākṣipat
[सू]
स तच् छ्रुत्वा पितुर् वाक्यं भीमवेगो 'न्तरिक्षगः
नखेन जगम् एकेन कूर्मम् एकेन चाक्षिपत्
27
samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ
so 'lamba tīrtham āsādya deva vṛkṣān upāgamat
समुत्पपात चाकाशं तत उच्चैर् विहंगमः
सो 'लम्ब तीर्थम् आसाद्य देव वृक्षान् उपागमत्
28
te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
न नो भञ्ज्याद् इति तदा दिव्याः कनकशाखिनः
29
pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
anyān atularūpāṅgān upacakrāma khecaraḥ
प्रचलाङ्गान् स तान् दृष्ट्वा मनोरथफलाङ्कुरान्
अन्यान् अतुलरूपाङ्गान् उपचक्राम खेचरः
30
kāñcanai rājataiś caiva phalair vaiḍūrya śākhinaḥ
sāgarāmbuparikṣiptān bhrājamānān mahādrumān
काञ्चनै राजतैश् चैव फलैर् वैडूर्य शाखिनः
सागराम्बुपरिक्षिप्तान् भ्राजमानान् महाद्रुमान्
31
tam uvāca khaga śreṣṭhaṃ tatra rohiṇa pādapaḥ
atipravṛddhaḥ sumahān āpatantaṃ manojavam
तम् उवाच खग श्रेष्ठं तत्र रोहिण पादपः
अतिप्रवृद्धः सुमहान् आपतन्तं मनोजवम्
32
yaiṣā mama mahāśākhā śatayojanam āyatā
etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau
यैषा मम महाशाखा शतयोजनम् आयता
एताम् आस्थाय शाखां त्वं खादेमु गजकच्छपु