1
[sū]
ity ukto garuḍaḥ sarpair tato mātaram abravīt
gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
[सू]
इत्य् उक्तो गरुडः सर्पैर् ततो मातरम् अब्रवीत्
गच्छाम्य् अमृतम् आहर्तुं भक्ष्यम् इच्छामि वेदितुम्
2
[vi]
samudrakukṣāv ekānte niṣādālayam uttamam
sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
[वि]
समुद्रकुक्षाव् एकान्ते निषादालयम् उत्तमम्
सहस्राणाम् अनेकानां तान् भुक्त्वामृतम् आनय
3
na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kadā cana
avadhyasarvabhūtānāṃ brāhmaṇo hy analopamaḥ
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कदा चन
अवध्यसर्वभूतानां ब्राह्मणो ह्य् अनलोपमः
4
agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ
bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ
अग्निर् अर्को विषं शस्त्रं विप्रो भवति कोपितः
भूतानाम् अग्रभुग् विप्रो वर्णश्रेष्ठः पिता गुरुः
5
[ga]
yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ
tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
[ग]
यथाहम् अभिजानीयां ब्राह्मणं लक्षणैः शुभैः
तन् मे कारणतो मातः पृच्छतो वक्तुम् अर्हसि
6
[vi]
yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā
dahed aṅgāravat putra taṃ vidyād bāhmaṇarṣabham
[वि]
यस् ते कण्ठम् अनुप्राप्तो निगीर्णं बडिशं यथा
दहेद् अङ्गारवत् पुत्र तं विद्याद् बाह्मणर्षभम्
7
[sū]
provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
jānanty apy atulaṃ vīryam āśīrvādasamanvitam
[सू]
प्रोवाच चैनं विनता पुत्रहार्दाद् इदं वचः
जानन्त्य् अप्य् अतुलं वीर्यम् आशीर्वादसमन्वितम्
8
pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
पक्षु ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक
शिरस् तु पातु ते वह्निर् भास्करः सर्वम् एव तु
9
ahaṃ ca te sadā putra śānti svasti parāyaṇā
ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
अहं च ते सदा पुत्र शान्ति स्वस्ति परायणा
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये
10
tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta
tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
ततः स मातुर् वचनं निशम्य; वितत्य पक्षु नभ उत्पपात
ततो निषादान् बलवान् उपागमद्; बुभुक्षितः काल इवान्तको महान्
11
sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat
samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan
स तान् निषादान् उपसंहरंस् तदा; रजः समुद्धूय नभःस्पृशं महत्
समुद्रकुक्षु च विशोषयन् पयः; समीपगान् भूमिधरान् विचालयन्
12
tataḥ sacakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojitaḥ
ततः सचक्रे महद् आननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट्
ततो निषादास् त्वरिताः प्रवव्रजुर्; यतो मुखं तस्य भुजंगभोजितः
13
tad ānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
sahasraśaḥ pavanarajo 'bhramohitā; mahānila pracalita pādape vane
तद् आननं विवृतम् अतिप्रमाणवत्; समभ्ययुर् गगनम् इवार्दिताः खगाः
सहस्रशः पवनरजो 'भ्रमोहिता; महानिल प्रचलित पादपे वने