1
[sū]
suparṇenohyamānās te jagmus taṃ deśam āśu vai
sāgarāmbuparikṣiptaṃ pakṣisaṃgha nināditam
[सू]
सुपर्णेनोह्यमानास् ते जग्मुस् तं देशम् आशु वै
सागराम्बुपरिक्षिप्तं पक्षिसंघ निनादितम्
2
vicitraphalapuṣpābhir vanarājibhir āvṛtam
bhavanair āvṛtaṃ ramyais tathā padmākarair api
विचित्रफलपुष्पाभिर् वनराजिभिर् आवृतम्
भवनैर् आवृतं रम्यैस् तथा पद्माकरैर् अपि
3
prasannasalilaiś cāpi hradaiś citrair vibhūṣitam
divyagandhavahaiḥ puṇyair mārutair upavījitam
प्रसन्नसलिलैश् चापि ह्रदैश् चित्रैर् विभूषितम्
दिव्यगन्धवहैः पुण्यैर् मारुतैर् उपवीजितम्
4
upajighradbhir ākāśaṃ vṛkṣair malayajair api
śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ
उपजिघ्रद्भिर् आकाशं वृक्षैर् मलयजैर् अपि
शोभितं पुष्पवर्षाणि मुञ्चद्भिर् मारुतोद्धुतैः
5
kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ
manaḥ saṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam
nānāpakṣirutaṃ ramyaṃ kadrū putra praharṣaṇam
किरद्भिर् इव तत्रस्थान् नागान् पुष्पाम्बुवृष्टिभिः
मनः संहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम्
नानापक्षिरुतं रम्यं कद्रू पुत्र प्रहर्षणम्
6
tat te vanaṃ samāsādya vijahruḥ pannagā mudā
abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam
तत् ते वनं समासाद्य विजह्रुः पन्नगा मुदा
अब्रुवंश् च महावीर्यं सुपर्णं पतगोत्तमम्
7
vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam
tvaṃ hi deśān bahūn ramyān patan paśyasi khecara
वहास्मान् अपरं द्वीपं सुरम्यं विपुलोदकम्
त्वं हि देशान् बहून् रम्यान् पतन् पश्यसि खेचर
8
sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā
kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam
स विचिन्त्याब्रवीत् पक्षी मातरं विनतां तदा
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्
9
[vi]
dāsī bhūtāsmy anāryāyā bhaginyāḥ patagottama
paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam
[वि]
दासी भूतास्म्य् अनार्याया भगिन्याः पतगोत्तम
पणं वितथम् आस्थाय सर्पैर् उपधिना कृतम्
10
[sū]
tasmiṃs tu kathite mātrā kāraṇe gagane caraḥ
uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ
[सू]
तस्मिंस् तु कथिते मात्रा कारणे गगने चरः
उवाच वचनं सर्पांस् तेन दुःखेन दुःखितः
11
kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam
dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ
किम् आहृत्य विदित्वा वा किं वा कृत्वेह पुरुषम्
दास्याद् वो विप्रमुच्येयं सत्यं शंसत लेलिहाः