1
[mandapāla]
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā
agninā ca tathety evaṃ pūrvam eva pratiśrutam
[मन्दपाल]
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया
अग्निना च तथेत्य् एवं पूर्वम् एव प्रतिश्रुतम्
2
agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ
अग्नेर् वचनम् आज्ञाय मातुर् धर्मज्ञतां च वः
युष्माकं च परं वीर्यं नाहं पूर्वम् इहागतः
3
na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati
ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ
न संतापो हि वः कार्यः पुत्रका मरणं प्रति
ऋषीन् वेद हुताशो 'पि ब्रह्म तद् विदितं च वः
4
[vai]
evam āśvāsya putrān sa bharyāṃ cādāya bhārata
mandapālas tato deśād anyaṃ deśaṃ jagāma ha
[वै]
एवम् आश्वास्य पुत्रान् स भर्यां चादाय भारत
मन्दपालस् ततो देशाद् अन्यं देशं जगाम ह
5
maghavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam
dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam
मघवान् अपि तिग्मांशुः समिद्धं खाण्डवं वनम्
ददाह सह कृष्णाभ्यां जनयञ् जगतो 'भयम्
6
vasā medo vahāḥ kulyās tatra pītvā ca pāvakaḥ
agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam
वसा मेदो वहाः कुल्यास् तत्र पीत्वा च पावकः
अगच्छत् परमां तृप्तिं दर्शयाम् आस चार्जुनम्
7
tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam
ततो 'न्तरिक्षाद् भगवान् अवतीर्य सुरेश्वरः
मरुद्गणवृतः पार्थं माधवं चाब्रवीद् इदम्
8
kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram
varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān
कृतं युवाभ्यां कर्मेदम् अमरैर् अपि दुष्करम्
वरान् वृणीतं तुष्टो 'स्मि दुर्लभान् अप्य् अमानुषान्
9
pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ
grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha
पार्थस् तु वरयाम् आस शक्राद् अस्त्राणि सर्वशः
ग्रहीतुं तच् च शक्रो 'स्य तदा कालं चकार ह
10
yadā prasanno bhagavān mahādevo bhaviṣyati
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ
यदा प्रसन्नो भगवान् महादेवो भविष्यति
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः
11
aham eva ca taṃ kālaṃ vetsyāmi kurunandana
tapasā mahatā cāpi dāsyāmi tava tāny aham
अहम् एव च तं कालं वेत्स्यामि कुरुनन्दन
तपसा महता चापि दास्यामि तव तान्य् अहम्
12
āgneyāni ca sarvāṇi vāyavyāni tathaiva ca
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
आग्नेयानि च सर्वाणि वायव्यानि तथैव च
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय
13
vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm
dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā
वासुदेवो 'पि जग्राह प्रीतिं पार्थेन शाश्वतीम्
ददु च तस्मै देवेन्द्रस् तं वरं प्रीतिमांस् तदा
14
dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ
hutāśanam anujñāpya jagāma tridivaṃ punaḥ
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर् मरुत्पतिः
हुताशनम् अनुज्ञाप्य जगाम त्रिदिवं पुनः
15
pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam
ahāni pañca caikaṃ ca virarāma sutarpitaḥ
पावकश् चापि तं दावं दग्ध्वा समृगपक्षिणम्
अहानि पञ्च चैकं च विरराम सुतर्पितः
16
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
युक्तः परमया प्रीत्या ताव् उवाच विशां पते
17
yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितो 'स्मि यथासुखम्
अनुजानामि वां वीरु चरतं यत्र वाञ्छितम्
18
evaṃ tau samanujñātau pāvakena mahātmanā
arjuno vāsudevaś ca dānavaś ca mayas tathā
एवं तु समनुज्ञातु पावकेन महात्मना
अर्जुनो वासुदेवश् च दानवश् च मयस् तथा