1
[vai]
mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā
uktavān apy aśītāṃśuṃ naiva sa sma na tapyate
[वै]
मन्दपालो 'पि कुरव्य चिन्तयानः सुतांस् तदा
उक्तवान् अप्य् अशीतांशुं नैव स स्म न तप्यते
2
sa tapyamānaḥ putrārthe lapitām idam abravīt
kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ
स तप्यमानः पुत्रार्थे लपिताम् इदम् अब्रवीत्
कथं न्व् अशक्ताः प्लवने लपिते मम पुत्रकाः
3
vardhamāne hutavahe vāte śīghraṃ pravāyati
asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः
4
kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī
bhaviṣyaty asukhāviṣṭā putra trāṇam apaśyatī
कथं न्व् अशक्ता त्राणाय माता तेषां तपस्विनी
भविष्यत्य् असुखाविष्टा पुत्र त्राणम् अपश्यती
5
kathaṃ nu saraṇe 'śaktān patane ca mamātmajān
saṃtapyamānā abhito vāśamānābhidhāvatī
कथं नु सरणे 'शक्तान् पतने च ममात्मजान्
संतप्यमाना अभितो वाशमानाभिधावती
6
jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me
stamba mitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे
स्तम्ब मित्रः कथं द्रोणः कथं सा च तपस्विनी
7
lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane
lapitā pratyuvācedaṃ sāsūyam iva bhārata
लालप्यमानं तम् ऋषिं मन्दपालं तथा वने
लपिता प्रत्युवाचेदं सासूयम् इव भारत
8
na te suteṣv avekṣāsti tān ṛṣīn uktavān asi
tejasvino vīryavanto na teṣāṃ jvalanād bhayam
न ते सुतेष्व् अवेक्षास्ति तान् ऋषीन् उक्तवान् असि
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद् भयम्
9
tathāgnau te parīttāś ca tvayā hi mama saṃnidhau
pratiśrutaṃ tathā ceti jvalanena mahātmanā
तथाग्नु ते परीत्ताश् च त्वया हि मम संनिधु
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना
10
lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana
samarthās te ca vaktāro na te teṣv asti mānasam
लोकपालो 'नृतां वाचं न तु वक्ता कथं चन
समर्थास् ते च वक्तारो न ते तेष्व् अस्ति मानसम्
11
tām eva tu mamāmitrīṃ cintayan paritapyase
dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat
ताम् एव तु ममामित्रीं चिन्तयन् परितप्यसे
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत्
12
na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane
pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन
13
gaccha tvaṃ jaritām eva yadarthaṃ paritapyase
cariṣyāmy aham apy ekā yathā kāpuruṣe tathā
गच्छ त्वं जरिताम् एव यदर्थं परितप्यसे
चरिष्याम्य् अहम् अप्य् एका यथा कापुरुषे तथा
14
[mandapāla]
nāham evaṃ care loke yathā tvam abhimanyase
apatyahetor vicare tac ca kṛcchragataṃ mama
[मन्दपाल]
नाहम् एवं चरे लोके यथा त्वम् अभिमन्यसे
अपत्यहेतोर् विचरे तच् च कृच्छ्रगतं मम
15
bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ
avamanyeta taṃ loko yathecchasi tathā kuru
भूतं हित्वा भविष्ये 'र्थे यो 'वलम्बेत मन्दधीः
अवमन्येत तं लोको यथेच्छसि तथा कुरु
16
eṣa hi jvalamāno 'gnir lelihāno mahīruhān
dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama
एष हि ज्वलमानो 'ग्निर् लेलिहानो महीरुहान्
द्वेष्यं हि हृदि संतापं जनयत्य् अशिवं मम
17
[vai]
tasmād deśād atikrānte jvalane jaritā tataḥ
jagāma putrakān eva tvaritā putragṛddhinī
[वै]
तस्माद् देशाद् अतिक्रान्ते ज्वलने जरिता ततः
जगाम पुत्रकान् एव त्वरिता पुत्रगृद्धिनी
18
sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ
rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane
सा तान् कुशलिनः सर्वान् निर्मुक्ताञ् जातवेदसः
रोरूयमाणा कृपणा सुतान् दृष्टवती वने
19
aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ
ekaikaśaś ca tān putrān krośamānānvapadyata
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः
एकैकशश् च तान् पुत्रान् क्रोशमानान्वपद्यत
20
tato 'bhyagacchat sahasā mandapālo 'pi bhārata
atha te sarvam evainaṃ nābhyanandanta vai sutāḥ
ततो 'भ्यगच्छत् सहसा मन्दपालो 'पि भारत
अथ ते सर्वम् एवैनं नाभ्यनन्दन्त वै सुताः
21
lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ
nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā
लालप्यमानम् एकैकं जरितां च पुनः पुनः
नोचुस् ते वचनं किं चित् तम् ऋषिं साध्व् असाधु वा
22
[mandapāla]
jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ
madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te
[मन्दपाल]
ज्येष्ठः सुतस् ते कतमः कतमस् तदनन्तरः
मध्यमः कतमः पुत्रः कनिष्ठः कतमश् च ते
23
evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase
kṛtavān asmi havyāśe naiva śāntim ito labhe
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे
कृतवान् अस्मि हव्याशे नैव शान्तिम् इतो लभे
24
[jaritā]
kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā
kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini
[जरिता]
किं ते ज्येष्ठे सुते कार्यं किम् अनन्तरजेन वा
किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि
25
yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā
tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm
यस् त्वं मां सर्वशो हीनाम् उत्सृज्यासि गतः पुरा
ताम् एव लपितां गच्छ तरुणीं चारुहासिनीम्
26
[mandapāla]
na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt
sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā
[मन्दपाल]
न स्त्रीणां विद्यते किं चिद् अन्यत्र पुरुषान्तरात्
सापत्नकम् ऋते लोके भवितव्यं हि तत् तथा
27
suvratāpi hi kalyāṇī sarvalokapariśrutā
arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता
अरुन्धती पर्यशङ्कद् वसिष्ठम् ऋषिसत्तमम्
28
viśuddhabhāvam atyantaṃ sadā priyahite ratam
saptarṣimadhyagaṃ vīram avamene ca taṃ munim
विशुद्धभावम् अत्यन्तं सदा प्रियहिते रतम्
सप्तर्षिमध्यगं वीरम् अवमेने च तं मुनिम्
29
apadhyānena sā tena dhūmāruṇa samaprabhā
lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate
अपध्यानेन सा तेन धूमारुण समप्रभा
लक्ष्यालक्ष्या नाभिरूपा निमित्तम् इव लक्ष्यते
30
apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha
iṣṭam evaṃgate hitvā sā tathaiva ca vartase
अपत्यहेतोः संप्राप्तं तथा त्वम् अपि माम् इह
इष्टम् एवंगते हित्वा सा तथैव च वर्तसे
31
naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana
na hi kāryam anudhyāti bhāryā putravatī satī
नैव भार्येति विश्वासः कार्यः पुंसा कथं चन
न हि कार्यम् अनुध्याति भार्या पुत्रवती सती