1
[jaritāri]
purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
[जरितारि]
पुरतः कृच्छ्रकालस्य धीमाञ् जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हि चित्
2
yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
sa kṛcchrakāle vyathito na prajānāti kiṃ cana
यस् तु कृच्छ्रम् असंप्राप्तं विचेता नावबुध्यते
स कृच्छ्रकाले व्यथितो न प्रजानाति किं चन
3
[sārisṛkva]
dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ
[सारिसृक्व]
धीरस् त्वम् असि मेधावी प्राणकृच्छ्रम् इदं च नः
शूरः प्राज्ञो बहूनां हि भवत्य् एको न संशयः
4
[stambamitra]
jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati
[स्तम्बमित्र]
ज्येष्ठस् त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः
ज्येष्ठश् चेन् न प्रजानाति कनीयान् किं करिष्यति
5
[droṇa]
hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
sapta jihvo 'nalaḥ kṣāmo lelihānopasarpati
[द्रोण]
हिरण्यरेतास् त्वरितो ज्वलन्न् आयाति नः क्षयम्
सप्त जिह्वो 'नलः क्षामो लेलिहानोपसर्पति
6
[vai]
evam ukto bhrātṛbhis tu jaritārir bibhāvasum
tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
[वै]
एवम् उक्तो भ्रातृभिस् तु जरितारिर् बिभावसुम्
तुष्टाव प्राञ्जलिर् भूत्वा यथा तच् छृणु पार्थिव
7
[jaritāri]
ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām
yonir āpaś ca te śukrayonis tvam asi cāmbhasaḥ
[जरितारि]
आत्मासि वायोः पवनः शरीरम् उत वीरुधाम्
योनिर् आपश् च ते शुक्रयोनिस् त्वम् असि चाम्भसः
8
ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ
arciṣas te mahāvīryaraśmayaḥ savitur yathā
ऊर्ध्वं चाधश् च गच्छन्ति विसर्पन्ति च पार्श्वतः
अर्चिषस् ते महावीर्यरश्मयः सवितुर् यथा
9
[sārisṛkva]
mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābja keto
na nas trātā vidyate 'gne tvadanyas; tasmād dhi naḥ parirakṣaika vīra
[सारिसृक्व]
माता प्रपन्ना पितरं न विद्मः; पक्षाश् च नो न प्रजाताब्ज केतो
न नस् त्राता विद्यते 'ग्ने त्वदन्यस्; तस्माद् धि नः परिरक्षैक वीर
10
yad agne te śivaṃ rūpaṃ ye ca te sapta hetavaḥ
tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ
यद् अग्ने ते शिवं रूपं ये च ते सप्त हेतवः
तेन नः परिरक्षाद्य ईडितः शरणैषिणः
11
tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
त्वम् एवैकस् तपसे जातवेदो; नान्यस् तप्ता विद्यते गोषु देव
ऋषीन् अस्मान् बालकान् पालयस्व; परेणास्मान् प्रैहि वै हव्यवाह
12
[stambamitra]
sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
[स्तम्बमित्र]
सर्वम् अग्ने त्वम् एवैकस् त्वयि सर्वम् इदं जगत्
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च
13
tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
त्वम् अग्निर् हव्यवाहस् त्वं त्वम् एव परमं हविः
मनीषिणस् त्वां यजन्ते बहुधा चैकधैव च
14
sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
सृष्ट्वा लोकांस् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य प्रसूतिस्; त्वम् एवाग्ने भवसि पुनः प्रतिष्ठा
15
tvam annaṃ prāṇināṃ bhuktam antar bhūto jagatpate
nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
त्वम् अन्नं प्राणिनां भुक्तम् अन्तर् भूतो जगत्पते
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्
16
[droṇa]
sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca
viśvān ādāya punar utsarga kāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra
[द्रोण]
सूर्यो भूत्वा रश्मिभिर् जातवेदो; भूमेर् अम्भो भूमिजातान् रसांश् च
विश्वान् आदाय पुनर् उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र
17
tvatta etāḥ punaḥ śukravīrudho haritac chadāḥ
jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ
त्वत्त एताः पुनः शुक्रवीरुधो हरितच् छदाः
जायन्ते पुष्करिण्यश् च समुद्रश् च महोदधिः
18
idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam
śivas trātā bhavāsmākaṃ māsmān adya vināśaya
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्
शिवस् त्राता भवास्माकं मास्मान् अद्य विनाशय
19
piṅgākṣalohitagrīva kṛṣṇavartman hutāśana
pareṇa praihi muñcāsmān sāgarasya gṛhān iva
पिङ्गाक्षलोहितग्रीव कृष्णवर्त्मन् हुताशन
परेण प्रैहि मुञ्चास्मान् सागरस्य गृहान् इव
20
[vai]
evam ukto jātavedā droṇenākliṣṭa karmaṇā
droṇam āha pratītātmā mandapāla pratijñayā
[वै]
एवम् उक्तो जातवेदा द्रोणेनाक्लिष्ट कर्मणा
द्रोणम् आह प्रतीतात्मा मन्दपाल प्रतिज्ञया
21
ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
ऋषिर् द्रोणस् त्वम् असि वै ब्रह्मैतद् व्याहृतं त्वया
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्
22
mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः
वर्जयेः पुत्रकान् मह्यं दहन् दावम् इति स्म ह
23
ya ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
य च तद् वचनं तस्य त्वया यच् चेह भाषितम्
उभयं मे गरीयस् तद् ब्रूहि किं करवाणि ते
भृशं प्रीतो 'स्मि भद्रं ते ब्रह्मन् स्तोत्रेण ते विभो
24
[droṇa]
ime mārjārakāḥ śukranityam udvejayanti naḥ
etān kuruṣva daṃṣṭrāsu havyavāhasabāndhavān
[द्रोण]
इमे मार्जारकाः शुक्रनित्यम् उद्वेजयन्ति नः
एतान् कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान्