1
[jaritā]
asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam
kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ
[जरिता]
अस्माद् बिलान् निष्पतितं श्येन आखुं जहार तम्
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः
2
[ṣārngakāh]
na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana
anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ
[षार्न्गकाह्]
न हृतं तं वयं विद्मः श्येनेनाखुं कथं चन
अन्ये 'पि भवितारो 'त्र तेभ्यो 'पि भयम् एव नः
3
saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam
mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam
संशयो ह्य् अग्निर् आगच्छेद् दृष्टं वायोर् निवर्तनम्
मृत्युर् नो बिलवासिभ्यो भवेन् मातर् असंशयम्
4
niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate
cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān
निःसंशयात् संशयितो मृत्युर् मातर् विशिष्यते
चर खे त्वं यथान्यायं पुत्रान् वेत्स्यसि शोभनान्
5
[jaritā]
ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt
saṃcarantaṃ samādāya jahārākhuṃ bilād balī
[जरिता]
अहं वै श्येनम् आयान्तम् अद्राक्षं बिलम् अन्तिकात्
संचरन्तं समादाय जहाराखुं बिलाद् बली
6
taṃ patantam akhaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām
āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt
तं पतन्तम् अखं श्येनं त्वरिता पृष्ठतो 'न्वगाम्
आशिषो 'स्य प्रयुञ्जाना हरतो मूषकं बिलात्
7
yo no dveṣṭāram ādāya śyenarājapradhāvasi
bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ
यो नो द्वेष्टारम् आदाय श्येनराजप्रधावसि
भव त्वं दिवम् आस्थाय निरमित्रो हिरण्मयः
8
yadā sa bhakṣitas tena kṣudhitena patatriṇā
tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati
यदा स भक्षितस् तेन क्षुधितेन पतत्रिणा
तदाहं तम् अनुज्ञाप्य प्रत्युपायां गृहान् प्रति
9
praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam
śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्
श्येनेन मम पश्यन्त्या हृत आखुर् न संशयः
10
[ṣārngakāh]
na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā
avijñāya na śakṣyāmo bilam āviśatuṃ vayam
[षार्न्गकाह्]
न विद्म वै वयं मातर् हृतम् आखुम् इतः पुरा
अविज्ञाय न शक्ष्यामो बिलम् आविशतुं वयम्
11
[jaritā]
ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam
ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama
[जरिता]
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम्
अत एव भयं नास्ति क्रियतां वचनं मम
12
[ṣārngakāh]
na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat
samākuleṣu jñāneṣu na buddhikṛtam eva tat
[षार्न्गकाह्]
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत्
समाकुलेषु ज्ञानेषु न बुद्धिकृतम् एव तत्
13
na copakṛtam asmābhir na cāsmān vettha ye vayam
pīḍyamānā bharasy asmān kā satī ke vayaṃ tava
न चोपकृतम् अस्माभिर् न चास्मान् वेत्थ ये वयम्
पीड्यमाना भरस्य् अस्मान् का सती के वयं तव
14
taruṇī darśanīyāsi samarthā bhartur eṣaṇe
anugaccha svabhartāraṃ putrān āpsyasi śobhanān
तरुणी दर्शनीयासि समर्था भर्तुर् एषणे
अनुगच्छ स्वभर्तारं पुत्रान् आप्स्यसि शोभनान्
15
vayam apy agnim āviśya lokān prāpsyāmahe śubhān
athāsmān na dahed agnir āyās tvaṃ punar eva naḥ
वयम् अप्य् अग्निम् आविश्य लोकान् प्राप्स्यामहे शुभान्
अथास्मान् न दहेद् अग्निर् आयास् त्वं पुनर् एव नः
16
[vai]
evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave
jagāma tvaritā deśaṃ kṣemam agner anāśrayam
[वै]
एवम् उक्ता ततः शार्ङ्गी पुत्रान् उत्सृज्य खाण्डवे
जगाम त्वरिता देशं क्षेमम् अग्नेर् अनाश्रयम्
17
tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ
yatra śārṅgā babhūvus te mandapālasya putrakāḥ
ततस् तीक्ष्णार्चिर् अभ्यागाज् ज्वलितो हव्यवाहनः
यत्र शार्ङ्गा बभूवुस् ते मन्दपालस्य पुत्रकाः