1
[vai]
tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ
vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
[वै]
ततः प्रज्वलिते शुक्रे शार्ङ्गकास् ते सुदुःखिताः
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्
2
niśāmya putrakān bālān mātā teṣāṃ tapasvinī
jaritā duḥkhasaṃtaptā vilalāpa nareśvara
निशाम्य पुत्रकान् बालान् माता तेषां तपस्विनी
जरिता दुःखसंतप्ता विललाप नरेश्वर
3
ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
अयम् अग्निर् दहन् कक्षम् इत आयाति भीषणः
जगत् संदीपयन् भीमो मम दुःखविवर्धनः
4
ime ca māṃ karṣayanti śiśavo mandacetasaḥ
abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
trāsayaṃś cāyam āyāti lelihāno mahīruhān
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः
अबर्हाश् चरणैर् हीनाः पूर्वेषां नः परायणम्
त्रासयंश् चायम् आयाति लेलिहानो महीरुहान्
5
aśaktimattvāc ca sutā na śaktāḥ saraṇe mama
ādāya ca na śaktāsmi putrān saritum anyataḥ
अशक्तिमत्त्वाच् च सुता न शक्ताः सरणे मम
आदाय च न शक्तास्मि पुत्रान् सरितुम् अन्यतः
6
na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me
kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
न च त्यक्तुम् अहं शक्ता हृदयं दूयतीव मे
कं नु जह्याम् अहं पुत्रं कम् आदाय व्रजाम्य् अहम्
7
kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
किं नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्
चिन्तयाना विमोक्षं वो नाधिगच्छामि किं चन
छादयित्वा च वो गात्रैः करिष्ये मरणं सह
8
jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
जरितारु कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम्
सारिसृक्वः प्रजायेत पितঘणां कुलवर्धनः
9
stamba mitras tapaḥ kuryād droṇo brahmavid uttamaḥ
ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
स्तम्ब मित्रस् तपः कुर्याद् द्रोणो ब्रह्मविद् उत्तमः
इत्य् एवम् उक्त्वा प्रययु पिता वो निर्घृणः पुरा
10
kam upādāya śakyeta gantuṃ kasyāpad uttamā
kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
कम् उपादाय शक्येत गन्तुं कस्यापद् उत्तमा
किं नु कृत्वा कृतं कार्यं भवेद् इति च विह्वला
11
nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram
नापश्यत् स्वधिया मोक्षं स्वसुतानां तदानलात्
एवं ब्रुवन्तीं शार्ङ्गास् ते प्रत्यूचुर् अथ मातरम्
12
sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
स्नेहम् उत्सृज्य मातस् त्वं पत यत्र न हव्यवाट्
अस्मासु हि विनष्टेषु भवितारः सुतास् तव
त्वयि मातर् विनष्टायां न नः स्यात् कुलसंततिः
13
anvavaikṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
अन्ववैक्ष्यैतद् उभयं क्षमं स्याद् यत् कुलस्य नः
तद् वै कर्तुं परः कालो मातर् एष भवेत् तव
14
mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ
na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः
न हीदं कर्म मोघं स्याल् लोककामस्य नः पितुः
15
[jaritā]
idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
tad āviśadhvaṃ tvaritā vahner atra na vo bhayam
[जरिता]
इदम् आखोर् बिलं भूमु वृक्षस्यास्य समीपतः
तद् आविशध्वं त्वरिता वह्नेर् अत्र न वो भयम्
16
tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
ततो 'हं पांसुना छिद्रम् अपिधास्यामि पुत्रकाः
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः
17
tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
rocatām eṣa vopāyo vimokṣāya hutāśanāt
तत एष्याम्य् अतीते 'ग्नु विहर्तुं पांसुसंचयम्
रोचताम् एष वोपायो विमोक्षाय हुताशनात्
18
[ṣārngakāh]
abarhān māṃsabhūtān naḥ kravyādākhur vināśayet
paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum
[षार्न्गकाह्]
अबर्हान् मांसभूतान् नः क्रव्यादाखुर् विनाशयेत्
पश्यमाना भयम् इदं न शक्ष्यामो निषेवितुम्
19
katham agnir na no dahyāt katham ākhur na bhakṣayet
kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
कथम् अग्निर् न नो दह्यात् कथम् आखुर् न भक्षयेत्
कथं न स्यात् पिता मोघः कथं माता ध्रियेत नः
20
bila ākhor vināśaḥ syād agner ākāśacāriṇām
anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam
बिल आखोर् विनाशः स्याद् अग्नेर् आकाशचारिणाम्
अन्ववेक्ष्यैतद् उभयं श्रेयान् दाहो न भक्षणम्