1
[j]
kimarthaṃ śārṅgakān agnir na dadāha tathāgate
tasmin vane dahyamāne brahmann etad vadāśu me
[ज्]
किमर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते
तस्मिन् वने दह्यमाने ब्रह्मन्न् एतद् वदाशु मे
2
adāhe hy aśvasenasya dānavasya mayasya ca
kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam
अदाहे ह्य् अश्वसेनस्य दानवस्य मयस्य च
कारणं कीर्तितं ब्रह्मञ् शार्ङ्गकानां न कीर्तितम्
3
tad etad adbhutaṃ brahmañ śārṅgānām avināśanam
kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ
तद् एतद् अद्भुतं ब्रह्मञ् शार्ङ्गानाम् अविनाशनम्
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः
4
[vai]
yadarthaṃ śārṅgakān agnir na dadāha tathāgate
tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata
[वै]
यदर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते
तत् ते सर्वं यथावृत्तं कथयिष्यामि भारत
5
dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ
āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ
धर्मज्ञानां मुख्यतमस् तपस्वी संशितव्रतः
आसीन् महर्षिः श्रुतवान् मन्दपाल इति श्रुतः
6
sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām
svādhyāyavān dharmaratas tapasvī vijitendriyaḥ
स मार्गम् आस्थितो राजन्न् ऋषीणाम् ऊर्ध्वरेतसाम्
स्वाध्यायवान् धर्मरतस् तपस्वी विजितेन्द्रियः
7
sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata
jagāma pitṛlokāya na lebhe tatra tat phalam
स गत्वा तपसः पारं देहम् उत्सृज्य भारत
जगाम पितृलोकाय न लेभे तत्र तत् फलम्
8
sa lokān aphalān dṛṣṭvā tapasā nirjitān api
papraccha dharmarājasya samīpasthān divaukasaḥ
स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि
पप्रच्छ धर्मराजस्य समीपस्थान् दिवुकसः
9
kimartham āvṛtā lokā mamaite tapasārjitāḥ
kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam
किमर्थम् आवृता लोका ममैते तपसार्जिताः
किं मया न कृतं तत्र यस्येदं कर्मणः फलम्
10
tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam
phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ
तत्राहं तत् करिष्यामि यदर्थम् इदम् आवृतम्
फलम् एतस्य तपसः कथयध्वं दिवुकसः
11
[devāh]
ṛṇino mānavā brahmañ jāyante yena tac chṛṇu
kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ
[देवाह्]
ऋणिनो मानवा ब्रह्मञ् जायन्ते येन तच् छृणु
क्रियाभिर् ब्रह्मचर्येण प्रजया च न संशयः
12
tad apākriyate sarvaṃ yajñena tapasā sutaiḥ
tapasvī yajñakṛc cāsi na tu te vidyate prajā
तद् अपाक्रियते सर्वं यज्ञेन तपसा सुतैः
तपस्वी यज्ञकृच् चासि न तु ते विद्यते प्रजा
13
ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ
prajāyasva tato lokān upabhoktāsi śāśvatān
त इमे प्रसवस्यार्थे तव लोकाः समावृताः
प्रजायस्व ततो लोकान् उपभोक्तासि शाश्वतान्
14
pun nāmno narakāt putras trātīti pitaraṃ mune
tasmād apatyasaṃtāne yatasva dvijasattama
पुन् नाम्नो नरकात् पुत्रस् त्रातीति पितरं मुने
तस्माद् अपत्यसंताने यतस्व द्विजसत्तम
15
[vai]
tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām
kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat
[वै]
तच् छ्रुत्वा मन्दपालस् तु तेषां वाक्यं दिवुकसाम्
क्व नु शीघ्रम् अपत्यं स्याद् बहुलं चेत्य् अचिन्तयत्
16
sa cintayann abhyagacchad bahula prasavān khagān
śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān
स चिन्तयन्न् अभ्यगच्छद् बहुल प्रसवान् खगान्
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्
17
tasyāṃ putrān ajanayac caturo brahmavādinaḥ
tān apāsya sa tatraiva jagāma lapitāṃ prati
bālān sutān aṇḍa gatān mātrā saha munir vane
तस्यां पुत्रान् अजनयच् चतुरो ब्रह्मवादिनः
तान् अपास्य स तत्रैव जगाम लपितां प्रति
बालान् सुतान् अण्ड गतान् मात्रा सह मुनिर् वने
18
tasmin gate mahābhāge lapitāṃ prati bhārata
apatyasnehasaṃvignā jaritā bahv acintayat
तस्मिन् गते महाभागे लपितां प्रति भारत
अपत्यस्नेहसंविग्ना जरिता बह्व् अचिन्तयत्
19
tena tyaktān asaṃtyājyān ṛṣīn aṇḍa gatān vane
nājahat putrakān ārtā jaritā khāṇḍave nṛpa
babhāra caitān saṃjātān svavṛttyā snehaviklavā
तेन त्यक्तान् असंत्याज्यान् ऋषीन् अण्ड गतान् वने
नाजहत् पुत्रकान् आर्ता जरिता खाण्डवे नृप
बभार चैतान् संजातान् स्ववृत्त्या स्नेहविक्लवा
20
tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ
mandapālaś caraṃs tasmin vane lapitayā saha
ततो 'ग्निं खाण्डवं दग्धुम् आयान्तं दृष्टवान् ऋषिः
मन्दपालश् चरंस् तस्मिन् वने लपितया सह
21
taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān
so 'bhituṣṭāva viprarṣer brāhmaṇo jātavedasam
putrān paridadad bhīto lokapālaṃ mahaujasam
तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश् च बालकान्
सो 'भितुष्टाव विप्रर्षेर् ब्राह्मणो जातवेदसम्
पुत्रान् परिददद् भीतो लोकपालं महुजसम्
22
[mandapāla]
tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka
[मन्दपाल]
त्वम् अग्ने सर्वदेवानां मुखं त्वम् असि हव्यवाट्
त्वम् अन्तः सर्वभूतानां गूढश् चरसि पावक
23
tvam ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ
tvām aṣṭadhā kalpayitvā yajñavāham akalpayan
त्वम् एकम् आहुः कवयस् त्वाम् आहुस् त्रिविधं पुनः
त्वाम् अष्टधा कल्पयित्वा यज्ञवाहम् अकल्पयन्
24
tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ
tvadṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana
त्वया सृष्टम् इदं विश्वं वदन्ति परमर्षयः
त्वदृते हि जगत् कृत्स्नं सद्यो न स्याद् धुताशन
25
tubhyaṃ kṛtvā namo viprāḥ svakarma vijitāṃ gatim
gacchanti saha patnībhiḥ sutair api ca śāśvatīm
तुभ्यं कृत्वा नमो विप्राः स्वकर्म विजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैर् अपि च शाश्वतीम्
26
tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
त्वाम् अग्ने जलदान् आहुः खे विषक्तान् सविद्युतः
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः
27
jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute
tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram
जातवेदस् तवैवेयं विश्वसृष्टिर् महाद्युते
तवैव कर्म विहितं भूतं सर्वं चराचरम्
28
tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat
tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam
त्वयापो विहिताः पूर्वं त्वयि सर्वम् इदं जगत्
त्वयि हव्यं च कव्यं च यथावत् संप्रतिष्ठितम्
29
agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ
tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ
अग्ने त्वम् एव ज्वलनस् त्वं धाता त्वं बृहस्पतिः
त्वम् अश्विनु यमु मित्रः सोमस् त्वम् असि चानिलः
30
[vai]
evaṃ stutas tatas tena mandapālena pāvakaḥ
tutoṣa tasya nṛpate muner amitatejasaḥ
uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te
[वै]
एवं स्तुतस् ततस् तेन मन्दपालेन पावकः
तुतोष तस्य नृपते मुनेर् अमिततेजसः
उवाच चैनं प्रीतात्मा किम् इष्टं करवाणि ते
31
tam abravīn mandapālaḥ prāñjalir havyavāhanam
pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya
तम् अब्रवीन् मन्दपालः प्राञ्जलिर् हव्यवाहनम्
प्रदहन् खाण्डवं दावं मम पुत्रान् विसर्जय