1
[sū]
evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ
nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot
[सू]
एवं स्तुतस् तदा कद्र्वा भगवान् हरिवाहनः
नीलजीमूतसंघातैर् व्योम सर्वं समावृणोत्
2
te meghā mumucus toyaṃ prabhūtaṃ vidyud ujjvalāḥ
parasparam ivātyarthaṃ garjantaḥ satataṃ divi
ते मेघा मुमुचुस् तोयं प्रभूतं विद्युद् उज्ज्वलाः
परस्परम् इवात्यर्थं गर्जन्तः सततं दिवि
3
saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ
sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ
संघातितम् इवाकाशं जलदैः सुमहाद्भुतैः
सृजद्भिर् अतुलं तोयम् अजस्रं सुमहारवैः
4
saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ
meghastanita nirghoṣam ambaraṃ samapadyata
संप्रनृत्तम् इवाकाशं धारोर्मिभिर् अनेकशः
मेघस्तनित निर्घोषम् अम्बरं समपद्यत