1
[vai]
tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ
dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ
dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā
[वै]
तथा शैलनिपातेन भीषिताः खाण्डवालयाः
दानवा राक्षसा नागास् तरक्ष्वृक्षवनुकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस् तथा
2
mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā
samudvignā visasṛpus tathānyā bhūtajātayaḥ
मृगाश् च महिषाश् चैव शतशः पक्षिणस् तथा
समुद्विग्ना विससृपुस् तथान्या भूतजातयः
3
taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau
utpātanād aśabdena saṃtrāsita ivābhavan
तं दावं समुदीक्षन्तः कृष्णु चाभ्युद्यतायुधु
उत्पातनाद् अशब्देन संत्रासित इवाभवन्
4
svatejo bhāsvaraṃ cakram utsasarja janārdanaḥ
tena tā jātayaḥ kṣudrāḥ sadānava niśācarāḥ
nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt
स्वतेजो भास्वरं चक्रम् उत्ससर्ज जनार्दनः
तेन ता जातयः क्षुद्राः सदानव निशाचराः
निकृत्ताः शतशः सर्वा निपेतुर् अनलं क्षणात्
5
adṛśyan rākṣasās tatra kṛṣṇa cakravidāritāḥ
vasā rudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ
अदृश्यन् राक्षसास् तत्र कृष्ण चक्रविदारिताः
वसा रुधिरसंपृक्ताः संध्यायाम् इव तोयदाः
6
piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ
nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata
पिशाचान् पक्षिणो नागान् पशूंश् चापि सहस्रशः
निघ्नंश् चरति वार्ष्णेयः कालवत् तत्र भारत
7
kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitra ghātinaḥ
hatvānekāni sattvāni pāṇim eti punaḥ punaḥ
क्षिप्तं क्षिप्तं हि तच् चक्रं कृष्णस्यामित्र घातिनः
हत्वानेकानि सत्त्वानि पाणिम् एति पुनः पुनः
8
tathā tu nighnatas tasya sarvasattvāni bhārata
babhūva rūpam atyugraṃ sarvabhūtātmanas tadā
तथा तु निघ्नतस् तस्य सर्वसत्त्वानि भारत
बभूव रूपम् अत्युग्रं सर्वभूतात्मनस् तदा
9
sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ
vijetā nābhavat kaś cit kṛṣṇa pāṇḍavayor mṛdhe
समेतानां च देवानां दानवानां च सर्वशः
विजेता नाभवत् कश् चित् कृष्ण पाण्डवयोर् मृधे
10
tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ
nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ
तयोर् बलात् परित्रातुं तं दावं तु यदा सुराः
नाशक्नुवञ् शमयितुं तदाभूवन् पराङ्मुखाः
11
śatakratuś ca saṃprekṣya vimukhān devatā gaṇān
babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇa pāṇḍavau
शतक्रतुश् च संप्रेक्ष्य विमुखान् देवता गणान्
बभूवावस्थितः प्रीतः प्रशंसन् कृष्ण पाण्डवु
12
nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī
śatakratum abhiprekṣya mahāgambhīra niḥsvanā
निवृत्तेषु तु देवेषु वाग् उवाचाशरीरिणी
शतक्रतुम् अभिप्रेक्ष्य महागम्भीर निःस्वना
13
na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ
dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau
न ते सखा संनिहितस् तक्षकः पन्नगोत्तमः
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्य् असु
14
na ca śakyo tvayā jetuṃ yuddhe 'smin samavasthitau
vāsudevārjunau śakra nibodhedaṃ vaco mama
न च शक्यो त्वया जेतुं युद्धे 'स्मिन् समवस्थितु
वासुदेवार्जुनु शक्र निबोधेदं वचो मम
15
naranārāyaṇau devau tāv etau viśrutau divi
bhavān apy abhijānāti yad vīryau yat parākramau
नरनारायणु देवु ताव् एतु विश्रुतु दिवि
भवान् अप्य् अभिजानाति यद् वीर्यु यत् पराक्रमु
16
naitau śakyau durādharṣau vijetum ajitau yudhi
api sarveṣu lokeṣu purāṇāv ṛṣisattamau
नैतु शक्यु दुराधर्षु विजेतुम् अजितु युधि
अपि सर्वेषु लोकेषु पुराणाव् ऋषिसत्तमु
17
pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ
sayakṣarakṣogandharvanarakiṃnara pannagaiḥ
पूजनीयतमाव् एताव् अपि सर्वैः सुरासुरैः
सयक्षरक्षोगन्धर्वनरकिंनर पन्नगैः
18
tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava
diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam
तस्माद् इतः सुरैः सार्धं गन्तुम् अर्हसि वासव
दिष्टं चाप्य् अनुपश्यैतत् खाण्डवस्य विनाशनम्
19
iti vācam abhiśrutya tathyam ity amareśvaraḥ
kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā
इति वाचम् अभिश्रुत्य तथ्यम् इत्य् अमरेश्वरः
कोपामर्षु समुत्सृज्य संप्रतस्थे दिवं तदा
20
taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ
tvaritāḥ sahitā rājann anujagmuḥ śatakratum
तं प्रस्थितं महात्मानं समवेक्ष्य दिवुकसः
त्वरिताः सहिता राजन्न् अनुजग्मुः शतक्रतुम्
21
devarājaṃ tadā yāntaṃ saha devair udīkṣya tu
vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ
देवराजं तदा यान्तं सह देवैर् उदीक्ष्य तु
वासुदेवार्जुनु वीरु सिंहनादं विनेदतुः
22
devarāje gate rājan prahṛṣṭau kṛṣṇa pāṇḍavau
nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā
देवराजे गते राजन् प्रहृष्टु कृष्ण पाण्डवु
निर्विशङ्कं पुनर् दावं दाहयाम् आसतुस् तदा
23
sa māruta ivābhrāṇi nāśayitvārjunaḥ surān
vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान्
व्यधमच् छरसंपातैः प्राणिनः खाण्डवालयान्
24
na ca sma kiṃ cic chaknoti bhūtaṃ niścaritaṃ tataḥ
saṃchidyamānam iṣubhir asyatā savyasācinā
न च स्म किं चिच् छक्नोति भूतं निश्चरितं ततः
संछिद्यमानम् इषुभिर् अस्यता सव्यसाचिना
25
nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam
nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam
नाशकंस् तत्र भूतानि महान्त्य् अपि रणे 'र्जुनम्
निरीक्षितुम् अमोघेषुं करिष्यन्ति कुतो रणम्
26
śatenaikaṃ ca vivyādha śataṃ caikena pattriṇā
vyasavas te 'patann agnau sākṣāt kālahatā iva
शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा
व्यसवस् ते 'पतन्न् अग्नु साक्षात् कालहता इव
27
na cālabhanta te śarma rodhaḥsu viṣameṣu ca
pitṛdeva nivāseṣu saṃtāpaś cāpy ajāyata
न चालभन्त ते शर्म रोधःसु विषमेषु च
पितृदेव निवासेषु संतापश् चाप्य् अजायत
28
bhūtasaṃgha sahasrāś ca dīnāś cakrur mahāsvanam
ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ
tena śabdena vitresur gaṅgodadhi carā jhaṣāḥ
भूतसंघ सहस्राश् च दीनाश् चक्रुर् महास्वनम्
रुरुवुर् वारणाश् चैव तथैव मृगपक्षिणः
तेन शब्देन वित्रेसुर् गङ्गोदधि चरा झषाः
29
na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam
nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ
न ह्य् अर्जुनं महाबाहुं नापि कृष्णं महाबलम्
निरीक्षितुं वै शक्नोति कश् चिद् योद्धुं कुतः पुनः
30
ekāyanagatā ye 'pi niṣpatanty atra ke cana
rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ
एकायनगता ये 'पि निष्पतन्त्य् अत्र के चन
राक्षसान् दानवान् नागाञ् जघ्ने चक्रेण तान् हरिः
31
te vibhinnaśiro dehāś cakravegād gatāsavaḥ
petur āsye mahākāyā dīptasya vasuretasaḥ
ते विभिन्नशिरो देहाश् चक्रवेगाद् गतासवः
पेतुर् आस्ये महाकाया दीप्तस्य वसुरेतसः
32
sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ
upary ākāśago vahnir vidhūmaḥ samadṛśyata
स मांसरुधिरुघैश् च मेदुघैश् च समीरितः
उपर्य् आकाशगो वह्निर् विधूमः समदृश्यत
33
dīptākṣo dīptajihvaś ca dīptavyātta mahānanaḥ
dīptordhva keśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām
दीप्ताक्षो दीप्तजिह्वश् च दीप्तव्यात्त महाननः
दीप्तोर्ध्व केशः पिङ्गाक्षः पिबन् प्राणभृतां वसाम्
34
tāṃ sa kṛṣṇārjuna kṛtāṃ sudhāṃ prāpya hutāśanaḥ
babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ
तां स कृष्णार्जुन कृतां सुधां प्राप्य हुताशनः
बभूव मुदितस् तृप्तः परां निर्वृतिम् आगतः
35
athāsuraṃ mayaṃ nāma takṣakasya niveśanāt
vipradravantaṃ sahasā dadarśa madhusūdanaḥ
अथासुरं मयं नाम तक्षकस्य निवेशनात्
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः
36
tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ
dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā
jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ
तम् अग्निः प्रार्थयाम् आस दिधक्षुर् वातसारथिः
देहवान् वै जटी भूत्वा नदंश् च जलदो यथा
जिघांसुर् वासुदेवश् च चक्रम् उद्यम्य विष्ठितः
37
sacakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam
abhidhāvārjunety evaṃ mayaś cukrośa bhārata
सचक्रम् उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम्
अभिधावार्जुनेत्य् एवं मयश् चुक्रोश भारत
38
tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ
pratyuvāca mayaṃ pārtho jīvayann iva bhārata
तस्य भीतस्वनं श्रुत्वा मा भैर् इति धनंजयः
प्रत्युवाच मयं पार्थो जीवयन्न् इव भारत
39
taṃ pārthenābhaye datte namucer bhrātaraṃ mayam
na hantum aicchad dāśārhaḥ pāvako na dadāha ca
तं पार्थेनाभये दत्ते नमुचेर् भ्रातरं मयम्
न हन्तुम् अैच्छद् दाशार्हः पावको न ददाह च