1
[vai]
tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat
śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan
[वै]
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत्
शरवर्षेण बीभत्सुर् उत्तमास्त्राणि दर्शयन्
2
śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ
chādayām āsa tad varṣam apakṛṣya tato vanāt
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः
छादयाम् आस तद् वर्षम् अपकृष्य ततो वनात्
3
na ca sma kiṃ cic chaknoti bhūtaṃ niścaritaṃ tataḥ
saṃchādyamāne khagamair asyatā savyasācinā
न च स्म किं चिच् छक्नोति भूतं निश्चरितं ततः
संछाद्यमाने खगमैर् अस्यता सव्यसाचिना
4
takṣakas tu na tatrāsīt sarparājo mahābalaḥ
dahyamāne vane tasmin kurukṣetre 'bhavat tadā
तक्षकस् तु न तत्रासीत् सर्पराजो महाबलः
दह्यमाने वने तस्मिन् कुरुक्षेत्रे 'भवत् तदा
5
aśvasenas tu tatrāsīt takṣakasya suto balī
sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt
अश्वसेनस् तु तत्रासीत् तक्षकस्य सुतो बली
स यत्नम् अकरोत् तीव्रं मोक्षार्थं हव्यवाहनात्
6
na śaśāka vinirgantuṃ kaunteya śarapīḍitaḥ
mokṣayām āsa taṃ mātā nigīrya bhujagātmajā
न शशाक विनिर्गन्तुं कुन्तेय शरपीडितः
मोक्षयाम् आस तं माता निगीर्य भुजगात्मजा
7
tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate
ūrdhvam ācakrame sā tu pannagī putragṛddhinī
तस्य पूर्वं शिरो ग्रस्तं पुच्छम् अस्य निगीर्यते
ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी
8
tasyās tīkṣṇena bhallena pṛthu dhāreṇa pāṇḍavaḥ
śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ
तस्यास् तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः
शिरश् चिच्छेद गच्छन्त्यास् ताम् अपश्यत् सुरेश्वरः
9
taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam
mohayām āsa tat kālam aśvasenas tvam ucyate
तं मुमोचयिषुर् वज्री वातवर्षेण पाण्डवम्
मोहयाम् आस तत् कालम् अश्वसेनस् त्वम् उच्यते
10
tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ
dvidhā tridhā ca ciccheda khagatān eva bhārata
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः
द्विधा त्रिधा च चिच्छेद खगतान् एव भारत
11
śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam
pāvako vāsudevaś ca apratiṣṭho bhaved iti
शशाप तं च संक्रुद्धो बीभत्सुर् जिह्मगामिनम्
पावको वासुदेवश् च अप्रतिष्ठो भवेद् इति
12
tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ
yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः
योधयाम् आस संक्रुद्धो वञ्चनां ताम् अनुस्मरन्
13
devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam
svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ
देवराड् अपि तं दृष्ट्वा संरब्धम् इव फल्गुनम्
स्वम् अस्त्रम् असृजद् दीप्तं यत् ततानाखिलं नभः
14
tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān
viyatstho 'janayan meghāñ jaladhārā muca ākulān
ततो वायुर् महाघोषः क्षोभयन् सर्वसागरान्
वियत्स्थो 'जनयन् मेघाञ् जलधारा मुच आकुलान्
15
tad vighātārtham asṛjad arjuno 'py astram uttamam
vāyavyam evābhimantrya pratipattiviśāradaḥ
तद् विघातार्थम् असृजद् अर्जुनो 'प्य् अस्त्रम् उत्तमम्
वायव्यम् एवाभिमन्त्र्य प्रतिपत्तिविशारदः
16
tenendrāśani meghānāṃ vīryaujas tadvināśitam
jaladhārāś ca tāḥ śeṣaṃ jagmur neśuś ca vidyutaḥ
तेनेन्द्राशनि मेघानां वीर्युजस् तद्विनाशितम्
जलधाराश् च ताः शेषं जग्मुर् नेशुश् च विद्युतः
17
kṣaṇena cābhavad vyoma saṃpraśānta rajas tamaḥ
sukhaśītānila guṇaṃ prakṛtisthārka maṇḍalam
क्षणेन चाभवद् व्योम संप्रशान्त रजस् तमः
सुखशीतानिल गुणं प्रकृतिस्थार्क मण्डलम्
18
niṣpratīkāra hṛṣṭaś ca hutabhug vividhākṛtiḥ
prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat
निष्प्रतीकार हृष्टश् च हुतभुग् विविधाकृतिः
प्रजज्वालातुलार्चिष्मान् स्वनादैः पूरयञ् जगत्
19
kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃ kṛtāḥ
samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम् अहं कृताः
समुत्पेतुर् अथाकाशं सुपर्णाद्याः पतत्रिणः
20
garuḍā vajrasadṛśaiḥ pakṣatuṇḍa nakhais tathā
prahartukāmāḥ saṃpetur ākāśāt kṛṣṇa pāṇḍavau
गरुडा वज्रसदृशैः पक्षतुण्ड नखैस् तथा
प्रहर्तुकामाः संपेतुर् आकाशात् कृष्ण पाण्डवु
21
tathaivoraga saṃghātāḥ pāṇḍavasya samīpataḥ
utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ
तथैवोरग संघाताः पाण्डवस्य समीपतः
उत्सृजन्तो विषं घोरं निश्चेरुर् ज्वलिताननाः
22
tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśyakhe carān
vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam
तांश् चकर्त शरैः पार्थः सरोषान् दृश्यखे चरान्
विवशाश् चापतन् दीप्तं देहाभावाय पावकम्
23
tataḥ surāḥ sagandharvā yakṣarākṣasa pannagāḥ
utpetur nādam atulam utsṛjanto raṇārthiṇaḥ
ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः
उत्पेतुर् नादम् अतुलम् उत्सृजन्तो रणार्थिणः
24
ayaḥ kaṇapa cakrāśma bhuśuṇḍy udyatabāhavaḥ
kṛṣṇa pārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ
अयः कणप चक्राश्म भुशुण्ड्य् उद्यतबाहवः
कृष्ण पार्थु जिघांसन्तः क्रोधसंमूर्च्छितुजसः
25
teṣām abhivyāharatāṃ śastravarṣaṇṃ ca muñcatām
pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ
तेषाम् अभिव्याहरतां शस्त्रवर्षणं च मुञ्चताम्
प्रममाथोत्तमाङ्गानि बीभत्सुर् निशितैः शरैः
26
kṛṣṇaś ca sumahātejāś cakreṇāri nihā tadā
daityadānava saṃghānāṃ cakāra kadanaṃ mahat
कृष्णश् च सुमहातेजाश् चक्रेणारि निहा तदा
दैत्यदानव संघानां चकार कदनं महत्
27
athāpare śarair viddhāś cakravegeritās tadā
velām iva samāsādya vyātiṣṭhanta mahaujasaḥ
अथापरे शरैर् विद्धाश् चक्रवेगेरितास् तदा
वेलाम् इव समासाद्य व्यातिष्ठन्त महुजसः
28
tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ
pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat
ततः शक्रो 'भिसंक्रुद्धस् त्रिदशानां महेश्वरः
पाण्डुरं गजम् आस्थाय ताव् उभु समभिद्रवत्
29
aśaniṃ gṛhya tarasā vajram astram avāsṛjat
hatāv etāv iti prāha surān asurasūdanaḥ
अशनिं गृह्य तरसा वज्रम् अस्त्रम् अवासृजत्
हताव् एताव् इति प्राह सुरान् असुरसूदनः
30
tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim
jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास् तदा
31
kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ
pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ
कालदण्डं यमो राजा शिबिकां च धनेश्वरः
पाशं च वरुणस् तत्र विचक्रं च तथा शिवः
32
oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api
jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā
ओषधीर् दीप्यमानाश् च जगृहाते 'श्विनाव् अपि
जगृहे च धनुर् धाता मुसलं च जयस् तथा
33
parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ
aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham
पर्वतं चापि जग्राह क्रुद्धस् त्वष्टा महाबलः
अंशस् तु शक्तिं जग्राह मृत्युर् देवः परश्वधम्
34
pragṛhya parighaṃ ghoraṃ vicacārāryamā api
mitraś ca kṣura paryantaṃ cakraṃ gṛhya vyatiṣṭhata
प्रगृह्य परिघं घोरं विचचारार्यमा अपि
मित्रश् च क्षुर पर्यन्तं चक्रं गृह्य व्यतिष्ठत
35
pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate
āttakārmukanistriṃśāḥ kṛṣṇa pārthāv abhidrutāḥ
पूषा भगश् च संक्रुद्धः सविता च विशां पते
आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थाव् अभिद्रुताः
36
rudrāś ca vasavaś caiva marutaś ca mahābalāḥ
viśve devās tathā sādhyā dīpyamānāḥ svatejasā
रुद्राश् च वसवश् चैव मरुतश् च महाबलाः
विश्वे देवास् तथा साध्या दीप्यमानाः स्वतेजसा
37
ete cānye ca bahavo devās tau puruṣottamau
kṛṣṇa pārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ
एते चान्ये च बहवो देवास् तु पुरुषोत्तमु
कृष्ण पार्थु जिघांसन्तः प्रतीयुर् विविधायुधाः
38
tatrādbhutāny adṛśyanta nimittāni mahāhave
yugāntasamarūpāṇi bhūtotsādāya bhārata
तत्राद्भुतान्य् अदृश्यन्त निमित्तानि महाहवे
युगान्तसमरूपाणि भूतोत्सादाय भारत
39
tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau
abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतु
अभीतु युधि दुर्धर्षु तस्थतुः सज्जकार्मुकु
40
āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ
nyavārayetāṃ saṃkruddhau bāṇair varjopamais tadā
आगतांश् चैव तान् दृष्ट्वा देवान् एकैकशस् ततः
न्यवारयेतां संक्रुद्धु बाणैर् वर्जोपमैस् तदा
41
asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ
bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ
असकृद् भग्नसंकल्पाः सुराश् च बहुशः कृताः
भयाद् रणं परित्यज्य शक्रम् एवाभिशिश्रियुः
42
dṛṣṭvā nivāritān devān mādhavenārjunena ca
āścaryam agamas tatra munayo divi viṣṭhitāḥ
दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च
आश्चर्यम् अगमस् तत्र मुनयो दिवि विष्ठिताः
43
śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe
babhūva paramaprīto bhūyaś caitāv ayodhayat
शक्रश् चापि तयोर् वीर्यम् उपलभ्यासकृद् रणे
बभूव परमप्रीतो भूयश् चैताव् अयोधयत्
44
tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ
bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
ततो 'श्मवर्षं सुमहद् व्यसृजत् पाकशासनः
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः
तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने 'त्यमर्षणः
45
viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ
bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha
विफलं क्रियमाणं तत् संप्रेक्ष्य च शतक्रतुः
भूयः संवर्धयाम् आस तद् वर्षं देवराड् अथ
46
so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ
vilayaṃ gamayām āsa harṣayan pitaraṃ tadā
सो 'श्मवर्षं महावेगैर् इषुभिः पाकशासनिः
विलयं गमयाम् आस हर्षयन् पितरं तदा
47
samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat
sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam
समुत्पाट्य तु पाणिभ्यां मन्दराच् छिखरं महत्
सद्रुमं व्यसृजच् छक्रो जिघांसुः पाण्डुनन्दनम्
48
tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ
bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā
ततो 'र्जुनो वेगवद्भिर् ज्वलिताग्रैर् अजिह्मगैः
बाणैर् विध्वंसयाम् आस गिरेः शृङ्गं सहस्रधा
49
girer viśīryamāṇasya tasya rūpaṃ tadā babhau
sārkacandra grahasyeva nabhasaḥ praviśīryataḥ
गिरेर् विशीर्यमाणस्य तस्य रूपं तदा बभु
सार्कचन्द्र ग्रहस्येव नभसः प्रविशीर्यतः