1
[vai]
tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau
dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat
[वै]
तु रथाभ्यां नरव्याघ्रु दावस्योभयतः स्थितु
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्
2
yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ
palāyantas tatra tatra tau vīrau paryadhāvatām
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः
पलायन्तस् तत्र तत्र तु वीरु पर्यधावताम्
3
chidraṃ hi na prapaśyanti rathayor āśu vikramāt
āviddhāv iva dṛśyete rathinau tau rathottamau
छिद्रं हि न प्रपश्यन्ति रथयोर् आशु विक्रमात्
आविद्धाव् इव दृश्येते रथिनु तु रथोत्तमु
4
khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ
utpetur bhairavān nādān vinadanto diśo daśa
खाण्डवे दह्यमाने तु भूतान्य् अथ सहस्रशः
उत्पेतुर् भैरवान् नादान् विनदन्तो दिशो दश
5
dagdhaika deśā bahavo niṣṭaptāś ca tathāpare
sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ
दग्धैक देशा बहवो निष्टप्ताश् च तथापरे
स्फुटिताक्षा विशीर्णाश् च विप्लुताश् च विचेतसः
6
samāliṅgya sutān anye pitṝn mātṝṃs tathāpare
tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ
समालिङ्ग्य सुतान् अन्ये पितঘन् मातঘंस् तथापरे
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः
7
vikṛtair darśanair anye samupetuḥ sahasraśaḥ
tatra tatra vighūrṇantaḥ punar agnau prapedire
विकृतैर् दर्शनैर् अन्ये समुपेतुः सहस्रशः
तत्र तत्र विघूर्णन्तः पुनर् अग्नु प्रपेदिरे
8
dagdhapakṣākṣi caraṇā viceṣṭanto mahītale
tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ
दग्धपक्षाक्षि चरणा विचेष्टन्तो महीतले
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः
9
jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata
gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः
10
śarīraiḥ saṃpradīptaiś ca dehavanta ivāgnayaḥ
adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye
शरीरैः संप्रदीप्तैश् च देहवन्त इवाग्नयः
अदृश्यन्त वने तस्मिन् प्राणिनः प्राणसंक्षये
11
tāṃs tathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ
dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani
तांस् तथोत्पततः पार्थः शरैः संछिद्य खण्डशः
दीप्यमाने ततः प्रास्यत् प्रहसन् कृष्णवर्त्मनि
12
te śarācita sarvāṅgā vinadanto mahāravān
ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ
ते शराचित सर्वाङ्गा विनदन्तो महारवान्
ऊर्ध्वम् उत्पत्य वेगेन निपेतुः पावके पुनः
13
śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām
virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ
शरैर् अभ्याहतानां च दह्यतां च वनुकसाम्
विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः
14
vahneś cāpi prahṛṣṭasya kham utpetur mahārciṣaḥ
janayām āsur udvegaṃ sumahāntaṃ divaukasām
वह्नेश् चापि प्रहृष्टस्य खम् उत्पेतुर् महार्चिषः
जनयाम् आसुर् उद्वेगं सुमहान्तं दिवुकसाम्
15
tato jagmur mahātmānaḥ sarva eva divaukasaḥ
śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram
ततो जग्मुर् महात्मानः सर्व एव दिवुकसः
शरणं देवराजानं सहस्राक्षं पुरंदरम्
16
[devāh]
kiṃ nv ime mānavāḥ sarve dahyante kṛṣṇavartmanā
kac cin na saṃkṣayaḥ prāpto lokānām amareśvara
[देवाह्]
किं न्व् इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना
कच् चिन् न संक्षयः प्राप्तो लोकानाम् अमरेश्वर
17
[vai]
tac chrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca
khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ
[वै]
तच् छ्रुत्वा वृत्रहा तेभ्यः स्वयम् एवान्ववेक्ष्य च
खाण्डवस्य विमोक्षार्थं प्रययु हरिवाहनः
18
mahatā meghajālena nānārūpeṇa vajrabhṛt
ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ
महता मेघजालेन नानारूपेण वज्रभृत्
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः
19
tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ
abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati
ततो 'क्षमात्रा विसृजन् धाराः शतसहस्रशः
अभ्यवर्षत् सहस्राक्षः पावकं खाण्डवं प्रति
20
asaṃprāptās tu tā dhārās tejasā jātavedasaḥ
kha eva samaśuṣyanta na kāś cit pāvakaṃ gatāḥ
असंप्राप्तास् तु ता धारास् तेजसा जातवेदसः
ख एव समशुष्यन्त न काश् चित् पावकं गताः
21
tato namucihā kruddho bhṛśam arciṣmatas tadā
punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu
ततो नमुचिहा क्रुद्धो भृशम् अर्चिष्मतस् तदा
पुनर् एवाभ्यवर्षत् तम् अम्भः प्रविसृजन् बहु