1
[vai]
evam uktas tu bhagavān dhūmaketur hutāśanaḥ
cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā
ādityam udake devaṃ nivasantaṃ jaleśvaram
[वै]
एवम् उक्तस् तु भगवान् धूमकेतुर् हुताशनः
चिन्तयाम् आस वरुणं लोकपालं दिदृक्षया
आदित्यम् उदके देवं निवसन्तं जलेश्वरम्
2
sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam
tam abravīd dhūmaketuḥ pratipūjya jaleśvaram
caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram
स च तच् चिन्तितं ज्ञात्वा दर्शयाम् आस पावकम्
तम् अब्रवीद् धूमकेतुः प्रतिपूज्य जलेश्वरम्
चतुर्थं लोकपालानां रक्षितारं महेश्वरम्
3
somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te
tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam
सोमेन राज्ञा यद् दत्तं धनुश् चैवेषुधी च ते
तत् प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्
4
kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati
cakreṇa vāsudevaś ca tan madarthe pradīyatām
dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata
कार्यं हि सुमहत् पार्थो गाण्डीवेन करिष्यति
चक्रेण वासुदेवश् च तन् मदर्थे प्रदीयताम्
ददानीत्य् एव वरुणः पावकं प्रत्यभाषत
5
tato 'dbhutaṃ mahāvīryaṃ yaśaḥ kīrtivivardhanam
sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca
sarvāyudhamahāmātraṃ parasenā pradharṣaṇam
ततो 'द्भुतं महावीर्यं यशः कीर्तिविवर्धनम्
सर्वशस्त्रैर् अनाधृष्यं सर्वशस्त्रप्रमाथि च
सर्वायुधमहामात्रं परसेना प्रधर्षणम्
6
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
चित्रम् उच्चावचैर् वर्णैः शोभितं श्लक्ष्णम् अव्रणम्
7
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
prādād vai dhanu ratnaṃ tad akṣayyau ca maheṣudhī
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
प्रादाद् वै धनु रत्नं तद् अक्षय्यु च महेषुधी
8
rathaṃ ca divyāśvayujaṃ kapipravara ketanam
upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ
pāṇḍurābhrapratīkāśair mano vāyusamair jave
रथं च दिव्याश्वयुजं कपिप्रवर केतनम्
उपेतं राजतैर् अश्वैर् गान्धर्वैर् हेममालिभिः
पाण्डुराभ्रप्रतीकाशैर् मनो वायुसमैर् जवे
9
sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ
bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam
सर्वोपकरणैर् युक्तम् अजय्यं देवदानवैः
भानुमन्तं महाघोषं सर्वभूतमनोहरम्
10
sasarja yat svatapasā bhauvano bhuvana prabhuḥ
prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva
ससर्ज यत् स्वतपसा भुवनो भुवन प्रभुः
प्रजापतिर् अनिर्देश्यं यस्य रूपं रवेर् इव
11
yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ
nagameghapratīkāśaṃ jvalantam iva ca śriyā
यं स्म सोमः समारुह्य दानवान् अजयत् प्रभुः
नगमेघप्रतीकाशं ज्वलन्तम् इव च श्रिया
12
āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā
tāpanīyā surucirā dhvajayaṣṭir anuttamā
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा
तापनीया सुरुचिरा ध्वजयष्टिर् अनुत्तमा
13
tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ
vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः
विनर्दन्न् इव तत्रस्थः संस्थितो मूर्ध्न्य् अशोभत
14
dhvaje bhūtāni tatrāsan vividhāni mahānti ca
nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati
ध्वजे भूतानि तत्रासन् विविधानि महान्ति च
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति
15
sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam
pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
स तं नानापताकाभिः शोभितं रथम् उत्तमम्
प्रदक्षिणम् उपावृत्य दैवतेभ्यः प्रणम्य च
16
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅguli travān
āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā
संनद्धः कवची खड्गी बद्धगोधाङ्गुलि त्रवान्
आरुरोह रथं पार्थो विमानं सुकृती यथा
17
tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā
gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ
तच् च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा
गाण्डीवम् उपसंगृह्य बभूव मुदितो 'र्जुनः
18
hutāśanaṃ namaskṛtya tatas tad api vīryavān
jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ
हुताशनं नमस्कृत्य ततस् तद् अपि वीर्यवान्
जग्राह बलम् आस्थाय ज्यया च युयुजे धनुः
19
maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha
ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
मुर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह
ये 'शृण्वन् कूजितं तत्र तेषां वै व्यथितं मनः
20
labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī
babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi
लब्ध्वा रथं धनुश् चैव तथाक्षय्यु महेषुधी
बभूव कल्यः कुन्तेयः प्रहृष्टः साह्यकर्मणि
21
vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ
āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā
वज्रनाभं ततश् चक्रं ददु कृष्णाय पावकः
आग्नेयम् अस्त्रं दयितं स च कल्यो 'भवत् तदा
22
abravīt pāvakaiś cainam etena madhusūdana
amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
अब्रवीत् पावकैश् चैनम् एतेन मधुसूदन
अमानुषान् अपि रणे विजेष्यसि न संशयः
23
anena tvaṃ manuṣyāṇāṃ devānām api cāhave
rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā
bhaviṣyasi na saṃdehaḥ pravarāri nibarhaṇe
अनेन त्वं मनुष्याणां देवानाम् अपि चाहवे
रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा
भविष्यसि न संदेहः प्रवरारि निबर्हणे
24
kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu
hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ
क्षिप्तं क्षिप्तं रणे चैतत् त्वया माधव शत्रुषु
हत्वाप्रतिहतं संख्ये पाणिम् एष्यति ते पुनः
25
varuṇaś ca dadau tasmai gadām aśaniniḥsvanām
daityānta karaṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ
वरुणश् च ददु तस्मै गदाम् अशनिनिःस्वनाम्
दैत्यान्त करणीं घोरां नाम्ना कुमोदकीं हरेः
26
tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇa pāṇḍavau
kṛtāstrau śastrasaṃpannau rathinau dhvajināv api
ततः पावकम् अब्रूतां प्रहृष्टु कृष्ण पाण्डवु
कृतास्त्रु शस्त्रसंपन्नु रथिनु ध्वजिनाव् अपि
27
kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ
kiṃ punar vajriṇaikena pannagārthe yuyutsunā
कल्यु स्वो भगवन् योद्धुम् अपि सर्वैः सुरासुरैः
किं पुनर् वज्रिणैकेन पन्नगार्थे युयुत्सुना
28
[ārj]
cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān
triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ
[ार्ज्]
चक्रम् अस्त्रं च वार्ष्णेयो विसृजन् युधि वीर्यवान्
त्रिषु लोकेषु तन् नास्ति यन् न जीयाज् जनार्दनः
29
gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī
aham apy utsahe lokān vijetuṃ yudhi pāvaka
गाण्डीवं धनुर् आदाय तथाक्षय्यु महेषुधी
अहम् अप्य् उत्सहे लोकान् विजेतुं युधि पावक
30
sarvataḥ parivāryainaṃ dāvena mahatā prabho
kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi
सर्वतः परिवार्यैनं दावेन महता प्रभो
कामं संप्रज्वलाद्यैव कल्यु स्वः साह्यकर्मणि
31
[vai]
evam uktaḥ sa bhagavān dāśārheṇārjunena ca
taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame
[वै]
एवम् उक्तः स भगवान् दाशार्हेणार्जुनेन च
तैजसं रूपम् आस्थाय दावं दग्धुं प्रचक्रमे
32
sarvataḥ parivāryātha saptārcir jvalanas tadā
dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan
सर्वतः परिवार्याथ सप्तार्चिर् ज्वलनस् तदा
ददाह खाण्डवं क्रुद्धो युगान्तम् इव दर्शयन्
33
parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha
meghastanita nirghoṣaṃ sarvabhūtāni nirdahan
परिगृह्य समाविष्टस् तद् वनं भरतर्षभ
मेघस्तनित निर्घोषं सर्वभूतानि निर्दहन्