1
[vai]
so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam
lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
[वै]
सो 'ब्रवीद् अर्जुनं चैव वासुदेवं च सात्वतम्
लोकप्रवीरु तिष्ठन्तु खाण्डवस्य समीपतः
2
brāhmaṇo bahu bhoktāsmi bhuñje 'parimitaṃ sadā
bhikṣe vārṣṇeya pārthau vām ekāṃ tṛptiṃ prayacchatām
ब्राह्मणो बहु भोक्तास्मि भुञ्जे 'परिमितं सदा
भिक्षे वार्ष्णेय पार्थु वाम् एकां तृप्तिं प्रयच्छताम्
3
evam uktau tam abrūtāṃ tatas tau kṛṣṇa pāṇḍavau
kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe
एवम् उक्तु तम् अब्रूतां ततस् तु कृष्ण पाण्डवु
केनान्नेन भवांस् तृप्येत् तस्यान्नस्य यतावहे
4
evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ
bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti
एवम् उक्तः स भगवान् अब्रवीत् ताव् उभु ततः
भाषमाणु तदा वीरु किम् अन्नं क्रियताम् इति
5
nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam
yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam
नाहम् अन्नं बुभुक्षे वै पावकं मां निबोधतम्
यदन्नम् अनुरूपं मे तद् युवां संप्रयच्छतम्
6
idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati
taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā
इदम् इन्द्रः सदा दावं खाण्डवं परिरक्षति
तं न शक्नोम्य् अहं दग्धुं रक्ष्यमाणं महात्मना
7
vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā
sagaṇas tat kṛte dāvaṃ parirakṣati vajrabhṛt
वसत्य् अत्र सखा तस्य तक्षकः पन्नगः सदा
सगणस् तत् कृते दावं परिरक्षति वज्रभृत्
8
tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ
taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā
तत्र भूतान्य् अनेकानि रक्ष्यन्ते स्म प्रसङ्गतः
तं दिधक्षुर् न शक्नोमि दग्धुं शक्रस्य तेजसा
9
sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati
tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति
ततो दग्धुं न शक्नोमि दिधक्षुर् दावम् ईप्सितम्
10
sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ
daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā
स युवाभ्यां सहायाभ्याम् अस्त्रविद्भ्यां समागतः
दहेयं खाण्डवं दावम् एतद् अन्नं वृतं मया
11
yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ
uttamāstravido samyak sarvato vārayiṣyathaḥ
युवां ह्य् उदकधारास् ता भूतानि च समन्ततः
उत्तमास्त्रविदो सम्यक् सर्वतो वारयिष्यथः
12
evam ukte pratyuvāca bībhatsur jātavedadam
didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ
एवम् उक्ते प्रत्युवाच बीभत्सुर् जातवेददम्
दिधक्षुं खाण्डवं दावम् अकामस्य शतक्रतोः
13
uttamāstrāṇi me santi divyāni ca bahūni ca
yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
यैर् अहं शक्नुयां योद्धुम् अपि वज्रधरान् बहून्
14
dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam
kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me
धनुर् मे नास्ति भगवन् बाहुवीर्येण संमितम्
कुर्वतः समरे यत्नं वेगं यद् विषहेत मे
15
śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ
na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān
शरैश् च मे 'र्थो बहुभिर् अक्षयैः क्षिप्रम् अस्यतः
न हि वोढुं रथः शक्तः शरान् मम यथेप्सितान्
16
aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ
rathaṃ ca meghanirghoṣaṃ sūryapratima tejasam
अश्वांश् च दिव्यान् इच्छेयं पाण्डुरान् वातरंहसः
रथं च मेघनिर्घोषं सूर्यप्रतिम तेजसम्
17
tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam
yena nāgān piśāmāṃś ca nihanyān mādhavo raṇe
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्
येन नागान् पिशामांश् च निहन्यान् माधवो रणे
18
upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi
nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane
उपायं कर्मणः सिद्धु भगवन् वक्तुम् अर्हसि
निवारयेयं येनेन्द्रं वर्षमाणं महावने