1
[vai]
indraprasthe vasantas te jaghnur anyān narādhipān
śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca
[वै]
इन्द्रप्रस्थे वसन्तस् ते जघ्नुर् अन्यान् नराधिपान्
शासनाद् धृतराष्ट्रस्य राज्ञः शांतनवस्य च
2
āśritya dharmarājānaṃ sarvaloko 'vasat sukham
puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ
आश्रित्य धर्मराजानं सर्वलोको 'वसत् सुखम्
पुण्यलक्षणकर्माणं स्वदेहम् इव देहिनः
3
sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ
trīn ivātmasamān bandhūn bandhumān iva mānayan
स समं धर्मकामार्थान् सिषेवे भरतर्षभः
त्रीन् इवात्मसमान् बन्धून् बन्धुमान् इव मानयन्
4
teṣāṃ samabhibhaktānāṃ kṣitau dehavatām iva
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ
तेषां समभिभक्तानां क्षितु देहवताम् इव
बभु धर्मार्थकामानां चतुर्थ इव पार्थिवः
5
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम्
6
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ
bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā
अधिष्ठानवती लक्ष्मीः परायणवती मतिः
बन्धुमान् अखिलो धर्मस् तेनासीत् पृथिवीक्षिता
7
bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau
prayujyamānair vitato vedair iva mahādhvaraḥ
भ्रातृभिः सहितो राजा चतुर्भिर् अधिकं बभु
प्रयुज्यमानैर् विततो वेदैर् इव महाध्वरः
8
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire
bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ
तं तु धुम्यादयो विप्राः परिवार्योपतस्थिरे
बृहस्पतिसमा मुख्याः प्रजापतिम् इवामराः
9
dharmarāje atiprītyā pūrṇacandra ivāmale
prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च
10
na tu kevaladaivena prajā bhāvena remire
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
न तु केवलदैवेन प्रजा भावेन रेमिरे
यद् बभूव मनःकान्तं कर्मणा स चकार तत्
11
na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam
bhāṣitaṃ cāru bhāṣasya jajñe pārthasya dhīmataḥ
न ह्य् अयुक्तं न चासत्यं नानृतं न च विप्रियम्
भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः
12
sa hi sarvasya lokasya hitam ātmana eva ca
cikīrṣuḥ sumahātejā reme bharatasattamaḥ
स हि सर्वस्य लोकस्य हितम् आत्मन एव च
चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः
13
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ
avasan pṛthivīpālāṃs trāsayantaḥ svatejasā
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः
अवसन् पृथिवीपालांस् त्रासयन्तः स्वतेजसा
14
tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati
ततः कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत्
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति
15
suhṛjjanavṛtās tatra vihṛtya madhusūdana
sāyāhne punar eṣyāmo rocatāṃ te janārdana
सुहृज्जनवृतास् तत्र विहृत्य मधुसूदन
सायाह्ने पुनर् एष्यामो रोचतां ते जनार्दन
16
[vāsu]
kuntī mātar mamāpy etad rocate yad vayaṃ jale
suhṛjjanavṛtāḥ pārtha viharema yathāsukham
[वासु]
कुन्ती मातर् ममाप्य् एतद् रोचते यद् वयं जले
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्
17
[vai]
āmantrya dharmarājānam anujñāpya ca bhārata
jagmatuḥ pārtha govindau suhṛjjanavṛtau tataḥ
[वै]
आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत
जग्मतुः पार्थ गोविन्दु सुहृज्जनवृतु ततः
18
vihāradeśaṃ saṃprāpya nānādrumavad uttamam
gṛhair uccāvacair yuktaṃ puraṃdara gṛhopamam
विहारदेशं संप्राप्य नानाद्रुमवद् उत्तमम्
गृहैर् उच्चावचैर् युक्तं पुरंदर गृहोपमम्
19
bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ
mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeya pārthayoḥ
भक्ष्यैर् भोज्यैश् च पेयैश् च रसवद्भिर् महाधनैः
माल्यैश् च विविधैर् युक्तं युक्तं वार्ष्णेय पार्थयोः
20
āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ
yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata
आविवेशतुर् आपूर्णं रत्नैर् उच्चावचैः शुभैः
यथोपजोषं सर्वश् च जनश् चिक्रीड भारत
21
vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ
yathā deśaṃ yathā prīticikrīḍuḥ kṛṣṇa pārthayoḥ
वने काश् चिज् जले काश् चित् काश् चिद् वेश्मसु चाङ्गनाः
यथा देशं यथा प्रीतिचिक्रीडुः कृष्ण पार्थयोः
22
draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe
द्रुपदी च सुभद्रा च वासांस्य् आभरणानि च
प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे
23
kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ
jahasuś cāparā nāryaḥ papuś cānyā varāsavam
काश् चित् प्रहृष्टा ननृतुश् चुक्रुशुश् च तथापराः
जहसुश् चापरा नार्यः पपुश् चान्या वरासवम्
24
ruruduś cāparās tatra prajaghnuś ca parasparam
mantrayām āsur anyāś ca rahasyāni parasparam
रुरुदुश् चापरास् तत्र प्रजघ्नुश् च परस्परम्
मन्त्रयाम् आसुर् अन्याश् च रहस्यानि परस्परम्
25
veṇuvīṇā mṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ
śabdenāpūryate ha sma tad vanaṃ susamṛddhimat
वेणुवीणा मृदङ्गानां मनोज्ञानां च सर्वशः
शब्देनापूर्यते ह स्म तद् वनं सुसमृद्धिमत्
26
tasmiṃs tathā vartamāne kuru dāśārhanandanau
samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam
तस्मिंस् तथा वर्तमाने कुरु दाशार्हनन्दनु
समीपे जग्मतुः कं चिद् उद्देशं सुमनोहरम्
27
tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau
mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ
तत्र गत्वा महात्मानु कृष्णु परपुरंजयु
महार्हासनयो राजंस् ततस् तु संनिषीदतुः
28
tatra pūrvavyatītāni vikrāntāni ratāni ca
bahūni kathayitvā tau remāte pārtha mādhavau
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च
बहूनि कथयित्वा तु रेमाते पार्थ माधवु
29
tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva
abhyagacchat tadā vipro vāsudevadhanaṃjayau
तत्रोपविष्टु मुदितु नाकपृष्ठे 'श्विनाव् इव
अभ्यगच्छत् तदा विप्रो वासुदेवधनंजयु
30
bṛhac chāla pratīkāśaḥ prataptakanakaprabhaḥ
hari piṅgo hari śmaśruḥ pramāṇāyāmataḥ samaḥ
बृहच् छाल प्रतीकाशः प्रतप्तकनकप्रभः
हरि पिङ्गो हरि श्मश्रुः प्रमाणायामतः समः
31
taruṇādityasaṃkāśaḥ kṛṣṇa vāsā jaṭādharaḥ
padmapatrānanaḥ piṅgas tejasā prajvalann iva
तरुणादित्यसंकाशः कृष्ण वासा जटाधरः
पद्मपत्राननः पिङ्गस् तेजसा प्रज्वलन्न् इव