1
[vai]
uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ
tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam
[वै]
उक्तवन्तो यदा वाक्यम् असकृत् सर्ववृष्णयः
ततो 'ब्रवीद् वासुदेवो वाक्यं धर्मार्थसंहितम्
2
nāvamānaṃ kulasyāsya guḍā keśaḥ prayuktavān
saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam
नावमानं कुलस्यास्य गुडा केशः प्रयुक्तवान्
संमानो 'भ्यधिकस् तेन प्रयुक्तो 'यम् असंशयम्
3
arthalubdhān na vaḥ pārtho manyate sātvatān sadā
svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ
अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा
स्वयंवरम् अनाधृष्यं मन्यते चापि पाण्डवः
4
pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate
vikramaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi
प्रदानम् अपि कन्यायाः पशुवत् को 'नुमंस्यते
विक्रमं चाप्य् अपत्यस्य कः कुर्यात् पुरुषो भुवि
5
etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ
ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ
एतान् दोषांश् च कुन्तेयो दृष्टवान् इति मे मतिः
अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः
6
ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti
उचितश् चैव संबन्धः सुभद्रा च यशस्विनी
एष चापीदृशः पार्थः प्रसह्य हृतवान् इति
7
bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ
kuntibhojātmajā putraṃ ko bubhūṣeta nārjunam
भरतस्यान्वये जातं शंतनोश् च महात्मनः
कुन्तिभोजात्मजा पुत्रं को बुभूषेत नार्जुनम्
8
na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet
api sarveṣu lokeṣu saindra rudreṣu māriṣa
न च पश्यामि यः पार्थं विक्रमेण पराजयेत्
अपि सर्वेषु लोकेषु सैन्द्र रुद्रेषु मारिष
9
sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ
yoddhā pārthaś ca śīghrāstrāḥ ko nu tena samo bhavet
स च नाम रथस् तादृङ् मदीयास् ते च वाजिनः
योद्धा पार्थश् च शीघ्रास्त्राः को नु तेन समो भवेत्
10
tam anudrutya sāntvena parameṇa dhanaṃjayam
nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ
तम् अनुद्रुत्य सान्त्वेन परमेण धनंजयम्
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः
11
yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram
praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ
यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम्
प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः
12
tac chrutvā vāsudevasya tathā cakrur janādhipa
nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ
तच् छ्रुत्वा वासुदेवस्य तथा चक्रुर् जनाधिप
निवृत्तश् चार्जुनस् तत्र विवाहं कृतवांस् ततः
13
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ
puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ
pūrṇe tu dvādaśe varṣe khāṇḍava prastham āviśat
उषित्वा तत्र कुन्तेयः संवत्सरपराः क्षपाः
पुष्करेषु ततः शिष्टं कालं वर्तितवान् प्रभुः
पूर्णे तु द्वादशे वर्षे खाण्डव प्रस्थम् आविशत्
14
abhigamya sa rājānaṃ vinayena samāhitaḥ
abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān
अभिगम्य स राजानं विनयेन समाहितः
अभ्यर्च्य ब्राह्मणान् पार्थो द्रुपदीम् अभिजग्मिवान्
15
taṃ draupadī pratyuvāca praṇayāt kurunandanam
tatraiva gaccha kaunteya yatra sā sātvatātmajā
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate
तं द्रुपदी प्रत्युवाच प्रणयात् कुरुनन्दनम्
तत्रैव गच्छ कुन्तेय यत्र सा सात्वतात्मजा
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते
16
tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ
sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः
सान्त्वयाम् आस भूयश् च क्षमयाम् आस चासकृत्
17
subhadrāṃ tvaramāṇaś ca raktakauśeya vāsasam
pārthaḥ prasthāpayām āsa kṛtvā gopālikā vapuḥ
सुभद्रां त्वरमाणश् च रक्तकुशेय वाससम्
पार्थः प्रस्थापयाम् आस कृत्वा गोपालिका वपुः
18
sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī
bhavanaṃ śreṣṭham āsādya vīra patnī varāṅganā
vavande pṛthu tāmrākṣī pṛthāṃ bhadrā yaśasvinī
साधिकं तेन रूपेण शोभमाना यशस्विनी
भवनं श्रेष्ठम् आसाद्य वीर पत्नी वराङ्गना
ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी
19
tato 'bhigamya tvaritā pūrṇendusadṛśānanā
vavande draupadīṃ bhadrā preṣyāham iti cābravīt
ततो 'भिगम्य त्वरिता पूर्णेन्दुसदृशानना
ववन्दे द्रुपदीं भद्रा प्रेष्याहम् इति चाब्रवीत्
20
pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām
sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ
tathaiva muditā bhadrā tām uvācaivam astv iti
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम्
सस्वजे चावदत् प्रीता निःसपत्नो 'स्तु ते पतिः
तथैव मुदिता भद्रा ताम् उवाचैवम् अस्त्व् इति
21
tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ
kuntī ca paramaprītā babhūva janamejaya
ततस् ते हृष्टमनसः पाण्डवेया महारथाः
कुन्ती च परमप्रीता बभूव जनमेजय
22
śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam
arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्
अर्जुनं पाण्डवश्रेष्ठम् इन्द्रप्रस्थगतं तदा
23
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ
vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ
आजगाम विशुद्धात्मा सह रामेण केशवः
वृष्ण्यन्धकमहामात्रैः सह वीरैर् महारथैः
24
bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ
sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ
भ्रातृभिश् च कुमारैश् च योधैश् च शतशो वृतः
सैन्येन महता शुरिर् अभिगुप्तः परंतपः
25
tatra dānapatir dhīmān ājagāma mahāyaśāḥ
akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ
तत्र दानपतिर् धीमान् आजगाम महायशाः
अक्रूरो वृष्णिवीराणां सेनापतिर् अरिंदमः
26
anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ
sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ
अनाधृष्टिर् महातेजा उद्धवश् च महायशाः
साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर् महायशाः
27
satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ
pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca
सत्यकः सात्यकिश् चैव कृतवर्मा च सात्वतः
प्रद्युम्नश् चैव साम्बश् च निशठः शङ्कुर् एव च
28
cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca
sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ
चारुदेष्णश् च विक्रान्तो झिल्ली विपृथुर् एव च
सारणश् च महाबाहुर् गदश् च विदुषां वरः
29
ete cānye ca bahavo vṛṣṇibhojāndhakās tathā
ājagmuḥ khāṇḍava prastham ādāya haraṇaṃ bahu
एते चान्ये च बहवो वृष्णिभोजान्धकास् तथा
आजग्मुः खाण्डव प्रस्थम् आदाय हरणं बहु
30
tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam
pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā
ततो युधिष्ठिरो राजा श्रुत्वा माधवम् आगतम्
प्रतिग्रहार्थं कृष्णस्य यमु प्रास्थापयत् तदा
31
tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat
viveśa khāṇḍava prasthaṃ patākādhvajaśobhitam
ताभ्यां प्रतिगृहीतं तद् वृष्णिचक्रं समृद्धिमत्
विवेश खाण्डव प्रस्थं पताकाध्वजशोभितम्
32
siktasaṃmṛṣṭapanthānaṃ puṣpaprakara śobhitam
candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam
सिक्तसंमृष्टपन्थानं पुष्पप्रकर शोभितम्
चन्दनस्य रसैः शीतैः पुण्यगन्धैर् निषेवितम्
33
dahyatāguruṇā caiva deśe deśe sugandhinā
susaṃmṛṣṭa janākīrṇaṃ vaṇigbhir upaśobhitam
दह्यतागुरुणा चैव देशे देशे सुगन्धिना
सुसंमृष्ट जनाकीर्णं वणिग्भिर् उपशोभितम्
34
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
प्रतिपेदे महाबाहुः सह रामेण केशवः
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः
35
saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ
viveśa bhavanaṃ rājñaḥ puraṃdara gṛhopamam
संपूज्यमानः पुरैश् च ब्राह्मणैश् च सहस्रशः
विवेश भवनं राज्ञः पुरंदर गृहोपमम्
36
yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi
mūrdhni keśavam āghrāya paryaṣvajata bāhunā
युधिष्ठिरस् तु रामेण समागच्छद् यथाविधि
मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना
37
taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat
bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat
तं प्रीयमाणं कृष्णस् तु विनयेनाभ्यपूजयत्
भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत्
38
tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ
pratijagrāha satkārair yathāvidhi yathopagam
तांश् च वृष्ण्यन्धकश्रेष्ठान् धर्मराजो युधिष्ठिरः
प्रतिजग्राह सत्कारैर् यथाविधि यथोपगम्
39
guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat
kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ
गुरुवत् पूजयाम् आस कांश् चित् कांश् चिद् वयस्यवत्
कांश् चिद् अभ्यवदत् प्रेम्णा कैश् चिद् अप्य् अभिवादितः
40
tato dadau vāsudevo janyārthe dhanam uttamam
haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ
ततो ददु वासुदेवो जन्यार्थे धनम् उत्तमम्
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
41
rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām
caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ
sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्
चतुर्युजाम् उपेतानां सूतैः कुशलसंमतैः
सहस्रं प्रददु कृष्णो गवाम् अयुतम् एव च
42
śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām
vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām
dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam
श्रीमान् माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम्
ददु जनार्दनः प्रीत्या सहस्रं हेमभूषणम्
43
tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām
śatāny añjana keśīnāṃ śvetānāṃ pañca pañca ca
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्
शतान्य् अञ्जन केशीनां श्वेतानां पञ्च पञ्च च
44
snapanotsādane caiva suyuktaṃ vayasānvitam
strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām
स्नपनोत्सादने चैव सुयुक्तं वयसान्वितम्
स्त्रीणां सहस्रं गुरीणां सुवेषाणां सुवर्चसाम्
45
suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām
paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ
सुवर्णशतकण्ठीनाम् अरोगाणां सुवाससाम्
परिचर्यासु दक्षाणां प्रददु पुष्करेक्षणः
46
kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ
manuṣyabhārān dāśārho dadau daśa janārdanaḥ
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः
मनुष्यभारान् दाशार्हो ददु दश जनार्दनः
47
gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam
girikūṭa nikāśānāṃ samareṣv anivartinām
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्
गिरिकूट निकाशानां समरेष्व् अनिवर्तिनाम्
48
kḷptānāṃ paṭu ghaṇṭānāṃ varāṇāṃ hemamālinām
hastyārohair upetānāṃ sahasraṃ sāhasa priyaḥ
कॄप्तानां पटु घण्टानां वराणां हेममालिनाम्
हस्त्यारोहैर् उपेतानां सहस्रं साहस प्रियः
49
rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī
prīyamāṇo haladharaḥ saṃbandha prītim āvahan
रामः पादग्राहणिकं ददु पार्थाय लाङ्गली
प्रीयमाणो हलधरः संबन्ध प्रीतिम् आवहन्
50
sa mahādhanaratnaugho vastrakambala phenavān
mahāgajamahāgrāhaḥ patākā śaivalākulaḥ
स महाधनरत्नुघो वस्त्रकम्बल फेनवान्
महागजमहाग्राहः पताका शैवलाकुलः
51
pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ
pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat
पाण्डुसागरम् आविद्धः प्रविवेश महानदः
पूर्णम् आपूरयंस् तेषां द्विषच् छोकावहो 'भवत्
52
pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān
प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः
पूजयाम् आस तांश् चैव वृष्ण्यन्धकमहारथान्
53
te sametā mahātmānaḥ kuru vṛṣṇyandhakottamāḥ
vijahrur amarāvāse narāḥ sukṛtino yathā
ते समेता महात्मानः कुरु वृष्ण्यन्धकोत्तमाः
विजह्रुर् अमरावासे नराः सुकृतिनो यथा
54
tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
yathāyogaṃ yathā prītivijahruḥ kuru vṛṣṇayaḥ
तत्र तत्र महापानैर् उत्कृष्टतलनादितैः
यथायोगं यथा प्रीतिविजह्रुः कुरु वृष्णयः
55
evam uttamavīryās te vihṛtya divasān bahūn
pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm
एवम् उत्तमवीर्यास् ते विहृत्य दिवसान् बहून्
पूजिताः कुरुभिर् जग्मुः पुनर् द्वारवतीं पुरीम्
56
rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ
ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ
रामं पुरस्कृत्य ययुर् वृष्ण्यन्धकमहारथाः
रत्नान्य् आदाय शुभ्राणि दत्तानि कुरुसत्तमैः
57
vāsudevas tu pārthena tatraiva saha bhārata
uvāsa nagare ramye śakra prasthe mahāmanāḥ
vyacarad yamunā kūle pārthena saha bhārata
वासुदेवस् तु पार्थेन तत्रैव सह भारत
उवास नगरे रम्ये शक्र प्रस्थे महामनाः
व्यचरद् यमुना कूले पार्थेन सह भारत
58
tataḥ subhadrā saubhadraṃ keśavasya priyā svasā
jayantam iva paulomī dyutimantam ajījanat
ततः सुभद्रा सुभद्रं केशवस्य प्रिया स्वसा
जयन्तम् इव पुलोमी द्युतिमन्तम् अजीजनत्
59
dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam
subhadrā suṣuve vīram abhimanyuṃ nararṣabham
दीर्घबाहुं महासत्त्वम् ऋषभाक्षम् अरिंदमम्
सुभद्रा सुषुवे वीरम् अभिमन्युं नरर्षभम्
60
abhīś ca manyumāṃś caiva tatas tam arimardanam
abhimanyum iti prāhur ārjuniṃ puruṣarṣabham
अभीश् च मन्युमांश् चैव ततस् तम् अरिमर्दनम्
अभिमन्युम् इति प्राहुर् आर्जुनिं पुरुषर्षभम्
61
sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt
makhe nirmathyamānād vā śamī garbhād dhutāśanaḥ
स सात्वत्याम् अतिरथः संबभूव धनंजयात्
मखे निर्मथ्यमानाद् वा शमी गर्भाद् धुताशनः
62
yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ
ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ
यस्मिञ् जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः
अयुतं गा द्विजातिभ्यः प्रादान् निष्कांश् च तावतः
63
dayito vāsudevasya bālyāt prabhṛti cābhavat
pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ
दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत्
पितঘणां चैव सर्वेषां प्रजानाम् इव चन्द्रमाः
64
janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī
जन्मप्रभृति कृष्णश् च चक्रे तस्य क्रियाः शुभाः
स चापि ववृधे बालः शुक्लपक्षे यथा शशी
65
catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ
arjunād veda vedajñāt sakalaṃ divyamānuṣam
चतुष्पादं दशविधं धनुर्वेदम् अरिंदमः
अर्जुनाद् वेद वेदज्ञात् सकलं दिव्यमानुषम्
66
vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ
kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat
विज्ञानेष्व् अपि चास्त्राणां सुष्ठवे च महाबलः
क्रियास्व् अपि च सर्वासु विशेषान् अभ्यशिक्षयत्
67
āgame ca prayoge ca cakre tulyam ivātmanaḥ
tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ
आगमे च प्रयोगे च चक्रे तुल्यम् इवात्मनः
तुतोष पुत्रं सुभद्रं प्रेक्षमाणो धनंजयः
68
sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam
durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्
दुर्धर्षम् ऋषभस्कन्धं व्यात्ताननम् इवोरगम्
69
siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam
meghadundubhi nirghoṣaṃ pūrṇacandranibhānanam
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्
मेघदुन्दुभि निर्घोषं पूर्णचन्द्रनिभाननम्
70
kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau
dadarśa putraṃ bībhatsur maghavān iva taṃ yathā
कृष्णस्य सदृशं शुर्ये वीर्ये रूपे तथाकृतु
ददर्श पुत्रं बीभत्सुर् मघवान् इव तं यथा
71
pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā
lebhe pañca sutān vīrāñ śubhān pañcācalān iva
पाञ्चाल्य् अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा
लेभे पञ्च सुतान् वीराञ् शुभान् पञ्चाचलान् इव
72
yudhiṣṭhirāt prativindhyaṃ suta somaṃ vṛkodarāt
arjunāc chruta karmāṇaṃ śatānīkaṃ ca nākulim
युधिष्ठिरात् प्रतिविन्ध्यं सुत सोमं वृकोदरात्
अर्जुनाच् छ्रुत कर्माणं शतानीकं च नाकुलिम्
73
sahadevāc chruta senam etān pañca mahārathān
pāñcālī suṣuve vīrān ādityān aditir yathā
सहदेवाच् छ्रुत सेनम् एतान् पञ्च महारथान्
पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिर् यथा
74
śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram
parapraharaṇa jñāne prativindhyo bhavatv ayam
शास्त्रतः प्रतिविन्ध्यं तम् ऊचुर् विप्रा युधिष्ठिरम्
परप्रहरण ज्ञाने प्रतिविन्ध्यो भवत्व् अयम्
75
sute somasahasre tu somārka samatejasam
suta somaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ
सुते सोमसहस्रे तु सोमार्क समतेजसम्
सुत सोमं महेष्वासं सुषुवे भीमसेनतः
76
śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā
jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat
श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना
जातः पुत्रस् तवेत्य् एवं श्रुतकर्मा ततो 'भवत्
77
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
शतानीकस्य राजर्षेः कुरव्यः कुरुनन्दनः
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्
78
tatas tv ajījanat kṛṣṇā nakṣatre vahni daivate
sahadevāt sutaṃ tasmāc chruta seneti taṃ viduḥ
ततस् त्व् अजीजनत् कृष्णा नक्षत्रे वह्नि दैवते
सहदेवात् सुतं तस्माच् छ्रुत सेनेति तं विदुः
79
ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ
anvajāyanta rājendra parasparahite ratāḥ
एकवर्षान्तरास् त्व् एव द्रुपदेया यशस्विनः
अन्वजायन्त राजेन्द्र परस्परहिते रताः
80
jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca
cakāra vidhivad dhaumyas teṣāṃ bharatasattama
जातकर्माण्य् आनुपूर्व्याच् चूडोपनयनानि च
चकार विधिवद् धुम्यस् तेषां भरतसत्तम
81
kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ
jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः
जगृहुः सर्वम् इष्वस्त्रम् अर्जुनाद् दिव्यमानुषम्