1
[vai]
tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ
gatāṃ raivatake kanyāṃ viditvā janamejaya
vāsudevābhyanujñātaḥ kathayitvetikṛtyatām
[वै]
ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
2
kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ
कृष्णस्य मतम् आज्ञाय प्रययु भरतर्षभः
3
rathena kāñcanāṅgena kalpitena yathāvidhi
sainyasugrīva yuktena kiṅkiṇījālamālinā
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि
सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना
4
sarvaśastropapannena jīmūtaravanādinā
jvalitāgniprakāśena dviṣatāṃ harṣaghātinā
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना
5
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
mṛgayā vyapadeśena yaugapadyena bhārata
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
मृगया व्यपदेशेन युगपद्येन भारत
6
subhadrā tv atha śailendram abhyarcya saha raivatam
daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca
सुभद्रा त्व् अथ शैलेन्द्रम् अभ्यर्च्य सह रैवतम्
दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च
7
pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati
tām abhidrutya kaunteyaḥ prasahyāropayad ratham
प्रदक्षिणं गिरिं कृत्वा प्रययु द्वारकां प्रति
ताम् अभिद्रुत्य कुन्तेयः प्रसह्यारोपयद् रथम्
8
tataḥ sa puruṣavyāghras tām ādāya śucismitām
rathenākāśagenaiva prayayau svapuraṃ prati
ततः स पुरुषव्याघ्रस् ताम् आदाय शुचिस्मिताम्
रथेनाकाशगेनैव प्रययु स्वपुरं प्रति
9
hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ
vikrośan prādravat sarvo dvārakām abhitaḥ purīm
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः
विक्रोशन् प्राद्रवत् सर्वो द्वारकाम् अभितः पुरीम्
10
te samāsādya sahitāḥ sudharmām abhitaḥ sabhām
sabhā pālasya tat sarvam ācakhyuḥ pārtha vikramam
ते समासाद्य सहिताः सुधर्माम् अभितः सभाम्
सभा पालस्य तत् सर्वम् आचख्युः पार्थ विक्रमम्
11
teṣāṃ śrutvā sabhā pālo bherīṃ sāmnāhikīṃ tataḥ
samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām
तेषां श्रुत्वा सभा पालो भेरीं साम्नाहिकीं ततः
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्
12
kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā
annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ
क्षुब्धास् तेनाथ शब्देन भोजवृष्ण्यन्धकास् तदा
अन्नपानम् अपास्याथ समापेतुः सभां ततः
13
tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca
maṇividruma citrāṇi jvalitāgniprabhāṇi ca
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च
मणिविद्रुम चित्राणि ज्वलिताग्निप्रभाणि च
14
bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ
siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः
15
teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye
ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhā pālaḥ sahānugaḥ
तेषां समुपविष्टानां देवानाम् इव संनये
आचख्यु चेष्टितं जिष्णोः सभा पालः सहानुगः
16
tac chrutvā vṛṣṇivīrās te madaraktānta locanāḥ
amṛṣyamāṇāḥ pārthasya samutpetur ahaṃ kṛtāḥ
तच् छ्रुत्वा वृष्णिवीरास् ते मदरक्तान्त लोचनाः
अमृष्यमाणाः पार्थस्य समुत्पेतुर् अहं कृताः
17
yojayadhvaṃ rathān āśu prāsān āharateti ca
dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca
योजयध्वं रथान् आशु प्रासान् आहरतेति च
धनूंषि च महार्हाणि कवचानि बृहन्ति च
18
sūtān uccukruśuḥ kec cid rathān yojayateti ca
svayaṃ ca turagān ke cin ninyur hemavibhūṣitān
सूतान् उच्चुक्रुशुः केच् चिद् रथान् योजयतेति च
स्वयं च तुरगान् के चिन् निन्युर् हेमविभूषितान्
19
ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca
abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat
रथेष्व् आनीयमानेषु कवचेषु ध्वजेषु च
अभिक्रन्दे नृवीराणां तदासीत् संकुलं महत्
20
vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ
nīlavāsā madotsikta idaṃ vacanam abravīt
वनमाली ततः क्षीबः कैलासशिखरोपमः
नीलवासा मदोत्सिक्त इदं वचनम् अब्रवीत्
21
kim idaṃ kuruthāprajñās tūṣṇīṃbhūte janārdane
asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ
किम् इदं कुरुथाप्रज्ञास् तूष्णींभूते जनार्दने
अस्य भावम् अविज्ञाय संक्रुद्धा मोघगर्जिताः
22
eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ
yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ
एष तावद् अभिप्रायम् आख्यातु स्वं महामतिः
यद् अस्य रुचितं कर्तुं तत् कुरुध्वम् अतन्द्रिताः
23
tatas te tad vacaḥ śrutvā grāhya rūpaṃ halāyudhāt
tūṣṇīṃbhūtās tataḥ sarve sādhu sādhv iti cābruvan
ततस् ते तद् वचः श्रुत्वा ग्राह्य रूपं हलायुधात्
तूष्णींभूतास् ततः सर्वे साधु साध्व् इति चाब्रुवन्
24
samaṃ vaco niśamyeti baladevasya dhīmataḥ
punar eva sabhāmadhye sarve tu samupāviśan
समं वचो निशम्येति बलदेवस्य धीमतः
पुनर् एव सभामध्ये सर्वे तु समुपाविशन्
25
tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam
kim avāg upaviṣṭo 'si prekṣamāṇo janārdana
ततो 'ब्रवीत् कामपालो वासुदेवं परंतपम्
किम् अवाग् उपविष्टो 'सि प्रेक्षमाणो जनार्दन
26
satkṛtas tvatkṛte pārtaḥ sarvair asmābhir acyuta
na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ
सत्कृतस् त्वत्कृते पार्तः सर्वैर् अस्माभिर् अच्युत
न च सो 'र्हति तां पूजां दुर्बुद्धिः कुलपांसनः
27
ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati
manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम् अर्हति
मन्यमानः कुले जातम् आत्मानं पुरुषः क्व चित्
28
īpsamānaś ca saṃbandhaṃ kṛpa pūrvaṃ ca mānayan
ko hi nāma bhavenārthī sāhasena samācaret
ईप्समानश् च संबन्धं कृप पूर्वं च मानयन्
को हि नाम भवेनार्थी साहसेन समाचरेत्
29
so 'vamanya ca nāmāsmān anādṛtya ca keśavam
prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ
सो 'वमन्य च नामास्मान् अनादृत्य च केशवम्
प्रसह्य हृतवान् अद्य सुभद्रां मृत्युम् आत्मनः
30
kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama
marṣayiṣyāmi govinda pādasparśam ivoragaḥ
कथं हि शिरसो मध्ये पदं तेन कृतं मम
मर्षयिष्यामि गोविन्द पादस्पर्शम् इवोरगः
31
adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām
na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ
अद्य निष्कुरवाम् एकः करिष्यामि वसुंधराम्
न हि मे मर्षणीयो 'यम् अर्जुनस्य व्यतिक्रमः