1
[vai]
tataḥ katipayāhasya tasmin raivatake girau
vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa
[वै]
ततः कतिपयाहस्य तस्मिन् रैवतके गिरु
वृष्ण्यन्धकानाम् अभवत् सुमहान् उत्सवो नृप
2
tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ
bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā
तत्र दानं ददुर् वीरा ब्राह्मणानां सहस्रशः
भोजवृष्ण्यन्धकाश् चैव महे तस्य गिरेस् तदा
3
prasādai ratnacitraiś ca gires tasya samantataḥ
sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ
प्रसादै रत्नचित्रैश् च गिरेस् तस्य समन्ततः
स देशः शोभितो राजन् दीपवृक्षैश् च सर्वशः
4
vāditrāṇi ca tatra sma vādakāḥ samavādayan
nanṛtur nartakāś caiva jagur gānāni gāyanāḥ
वादित्राणि च तत्र स्म वादकाः समवादयन्
ननृतुर् नर्तकाश् चैव जगुर् गानानि गायनाः
5
alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ
yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ
अलंकृताः कुमाराश् च वृष्णीनां सुमहुजसः
यानैर् हाटकचित्राङ्गैश् चञ्चूर्यन्ते स्म सर्वशः
6
paurāś ca pādacāreṇa yānair uccāvacais tathā
sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ
पुराश् च पादचारेण यानैर् उच्चावचैस् तथा
सदाराः सानुयात्राश् च शतशो 'थ सहस्रशः
7
tato haladharaḥ kṣībo revatī sahitaḥ prabhuḥ
anugamyamāno gandharvair acarat tatra bhārata
ततो हलधरः क्षीबो रेवती सहितः प्रभुः
अनुगम्यमानो गन्धर्वैर् अचरत् तत्र भारत
8
tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān
upagīyamāno gandharvaiḥ strīsahasrasahāyavān
तथैव राजा वृष्णीनाम् उग्रसेनः प्रतापवान्
उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्
9
raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau
divyamālyāmbaradharau vijahrāte 'marāv iva
रुक्मिणेयश् च साम्बश् च क्षीबु समरदुर्मदु
दिव्यमाल्याम्बरधरु विजह्राते 'मराव् इव
10
akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ
niśaṭhaś cāru deṣṇaś ca pṛthur vipṛthur eva ca
अक्रूरः सारणश् चैव गदो भानुर् विडूरथः
निशठश् चारु देष्णश् च पृथुर् विपृथुर् एव च
11
satyakaḥ sātyakiś caiva bhaṅgakārasahācarau
hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ
सत्यकः सात्यकिश् चैव भङ्गकारसहाचरु
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः
12
ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak
tam utsavaṃ raivatake śobhayāṃ cakrire tadā
एते परिवृताः स्त्रीभिर् गन्धर्वैश् च पृथक् पृथक्
तम् उत्सवं रैवतके शोभयां चक्रिरे तदा
13
tadā kolāhale tasmin vartamāne mahāśubhe
vāsudevaś ca pārthaś ca sahitau parijagmatuḥ
तदा कोलाहले तस्मिन् वर्तमाने महाशुभे
वासुदेवश् च पार्थश् च सहितु परिजग्मतुः
14
tatra caṅkramyamāṇau tau vāsudeva sutāṃ śubhām
alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā
तत्र चङ्क्रम्यमाणु तु वासुदेव सुतां शुभाम्
अलंकृतां सखीमध्ये भद्रां ददृशतुस् तदा
15
dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata
taṃ tathaikāgra manasaṃ kṛṣṇaḥ pārtham alakṣayat
दृष्ट्वैव ताम् अर्जुनस्य कन्दर्पः समजायत
तं तथैकाग्र मनसं कृष्णः पार्थम् अलक्षयत्
16
athābravīt puṣkarākṣaḥ prahasann iva bhārata
vanecarasya kim idaṃ kāmenāloḍyate manaḥ
अथाब्रवीत् पुष्कराक्षः प्रहसन्न् इव भारत
वनेचरस्य किम् इदं कामेनालोड्यते मनः
17
mamaiṣā bhaginī pārtha sāraṇasya sahodarā
yadi te vartate buddhir vakṣyāmi pitaraṃ svayam
ममैषा भगिनी पार्थ सारणस्य सहोदरा
यदि ते वर्तते बुद्धिर् वक्ष्यामि पितरं स्वयम्
18
[ārj]
duhitā vasudevasya vasudevasya ca svasā
rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet
[ार्ज्]
दुहिता वसुदेवस्य वसुदेवस्य च स्वसा
रूपेण चैव संपन्ना कम् इवैषा न मोहयेत्
19
kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam
yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava
कृतम् एव तु कल्याणं सर्वं मम भवेद् ध्रुवम्
यदि स्यान् मम वार्ष्णेयी महिषीयं स्वसा तव
20
prāptau tu ka upāyaḥ syāt tad bravīhi janārdana
āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat
प्राप्तु तु क उपायः स्यात् तद् ब्रवीहि जनार्दन
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत्
21
[vāsu]
svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha
sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ
[वासु]
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ
स च संशयितः पार्थ स्वभावस्यानिमित्ततः
22
prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate
vivāha hetoḥ śūrāṇām iti dharmavido viduḥ
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते
विवाह हेतोः शूराणाम् इति धर्मविदो विदुः
23
sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama
hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam
स त्वम् अर्जुन कल्याणीं प्रसह्य भगिनीं मम
हर स्वयंवरे ह्य् अस्याः को वै वेद चिकीर्षितम्
24
[vai]
tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām
śīghragān puruṣān rājña preṣayām āsatus tadā
[वै]
ततो 'र्जुनश् च कृष्णश् च विनिश्चित्येतिकृत्यताम्
शीघ्रगान् पुरुषान् राज्ञ प्रेषयाम् आसतुस् तदा