1
[vai]
so 'parānteṣu tīrthāni puṇyāny āyatanāni ca
sarvāṇy evānupūrvyeṇa jagāmāmita vikramaḥ
[वै]
सो 'परान्तेषु तीर्थानि पुण्यान्य् आयतनानि च
सर्वाण्य् एवानुपूर्व्येण जगामामित विक्रमः
2
samudre paścime yāni tīrthāny āyatanāni ca
tāni sarvāṇi gatvā sa prabhāsam upajagmivān
समुद्रे पश्चिमे यानि तीर्थान्य् आयतनानि च
तानि सर्वाणि गत्वा स प्रभासम् उपजग्मिवान्
3
prabhāsa deśaṃ saṃprāptaṃ bībhatsum aparājitam
tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ
प्रभास देशं संप्राप्तं बीभत्सुम् अपराजितम्
तीर्थान्य् अनुचरन्तं च शुश्राव मधुसूदनः
4
tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ
dadṛśāte tadānyonyaṃ prabhāse kṛṣṇa pāṇḍavau
ततो 'भ्यगच्छत् कुन्तेयम् अज्ञातो नाम माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्ण पाण्डवु
5
tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane
āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī
ताव् अन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
आस्तां प्रियसखायु तु नरनारायणाव् ऋषी
6
tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata
kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta
ततो 'र्जुनं वासुदेवस् तां चर्यां पर्यपृच्छत
किमर्थं पाण्डवेमानि तीर्थान्य् अनुचरस्य् उत
7
tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā
śrutvovāca ca vārṣeṇya evam etad iti prabhuḥ
ततो 'र्जुनो यथावृत्तं सर्वम् आख्यातवांस् तदा
श्रुत्वोवाच च वार्षेण्य एवम् एतद् इति प्रभुः
8
tau vihṛtya yathākāmaṃ prabhāse kṛṣṇa pāṇḍavau
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ
तु विहृत्य यथाकामं प्रभासे कृष्ण पाण्डवु
महीधरं रैवतकं वासायैवाभिजग्मतुः
9
pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam
puruṣāḥ samalaṃcakrur upajahruś ca bhojanam
पूर्वम् एव तु कृष्णस्य वचनात् तं महीधरम्
पुरुषाः समलंचक्रुर् उपजह्रुश् च भोजनम्
10
pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ
sahaiva vāsudevena dṛṣṭavān naṭanartakān
प्रतिगृह्यार्जुनः सर्वम् उपभुज्य च पाण्डवः
सहैव वासुदेवेन दृष्टवान् नटनर्तकान्
11
abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ
satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ
अभ्यनुज्ञाप्य तान् सर्वान् अर्चयित्वा च पाण्डवः
सत्कृतं शयनं दिव्यम् अभ्यगच्छन् महाद्युतिः
12
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
āpagānāṃ vanānāṃ ca kathayām āsa sātvate
तीर्थानां दर्शनं चैव पर्वतानां च भारत
आपगानां वनानां च कथयाम् आस सात्वते
13
sa kathāḥ kathayann eva nidrayā janamejaya
kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite
स कथाः कथयन्न् एव निद्रया जनमेजय
कुन्तेयो 'पहृतस् तस्मिञ् शयने स्वर्गसंमिते
14
madhureṇa sa gītena vīṇā śabdena cānagha
prabodhyamāno bubudhe stutibhir maṅgalais tathā
मधुरेण स गीतेन वीणा शब्देन चानघ
प्रबोध्यमानो बुबुधे स्तुतिभिर् मङ्गलैस् तथा
15
sa kṛtvāvaśya kāryāṇi vārṣṇeyenābhinanditaḥ
rathena kāñcanāṅgena dvārakām abhijagmivān
स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः
रथेन काञ्चनाङ्गेन द्वारकाम् अभिजग्मिवान्
16
alaṃkṛtā dvārakā tu babhūva janamejaya
kuntīsutasya pūjārtham api niṣkuṭakeṣv api
अलंकृता द्वारका तु बभूव जनमेजय
कुन्तीसुतस्य पूजार्थम् अपि निष्कुटकेष्व् अपि
17
didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ
narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ
दिदृक्षवश् च कुन्तेयं द्वारकावासिनो जनाः
नरेन्द्रमार्गम् आजग्मुस् तूर्णं शतसहस्रशः
18
avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca
bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt
अवलोकेषु नारीणां सहस्राणि शतानि च
भोजवृष्ण्यन्धकानां च समवायो महान् अभूत्
19
sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ
abhivādyābhivādyāṃś ca sūryaiś ca pratinanditaḥ
स तथा सत्कृतः सर्वैर् भोजवृष्ण्यन्धकात्मजैः
अभिवाद्याभिवाद्यांश् च सूर्यैश् च प्रतिनन्दितः
20
kumāraiḥ sarvaśo vīraḥ satkareṇābhivāditaḥ
samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ
कुमारैः सर्वशो वीरः सत्करेणाभिवादितः
समानवयसः सर्वान् आश्लिष्य स पुनः पुनः